Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
तरुणीपृथगवयववर्णनम्
२६९
गुल्फो
लचेलाञ्चलो भाति । सपताकः कनकमयो विजय- | अध्यास्त भृङ्गमालावलिभिर्मणिखचितनूपुरव्याजात् ॥४०९॥ स्तम्भः स्मरस्येव ॥३९० ॥ तरुमूरुयुगेण सुन्दरी किमु अननुरणन्मणि मेखलमविरलसिञ्जानमञ्जमञ्जीरम् । परिसरणरम्भां परिणाहिना परम् । तरुणीमपि जिष्णुरेव तां धनदा- | मरुणचरणे रणरणकमकारणं कुरुते ॥ ४१०॥ दशकैरवबापत्यतपःफलस्तनीम् ॥ ३९१ ॥ रम्भापि किं चिह्नयति न्धवान्दधानौ जडसंसर्गविमुक्तिसावधानौ । चरणौ नलिनेन प्रकाण्डं न चात्मनः खेन न चैतदूरू । स्वस्यैव येनो- | तोलयन्तः कथमस्याः कवयो न यान्ति लज्जाम् ॥ ४११ ॥ परि सा ददाना पत्राणि जागर्त्यनयोर्धमेण ॥ ३९२ ॥ अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्विरन्तौ । आजविधाय मूर्धानमधश्वरं चेन्मुश्चेत्तपोभिः खमसारभावम् । ह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥४१२॥ जाड्यं च नाश्चेत्कदली बलीयस्तदा यदि स्यादिदमूरुचारु अस्याः पदी चारुतया महान्तावपेक्ष्य सौक्ष्म्यालवभावभाजः। ॥ ३९३ ॥ ऊरुप्रकाण्डद्वितयेन तस्याः करः पराजीयत
जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दवारणीयः । युक्तं ह्रिया कुण्डलनच्छलेन गोपायति खं |
| लब्धिः ॥ ४१३ ॥ जगद्वधूमूर्धसु रूपदर्पाद्यदेतयाधायि मुखपुष्करं सः ॥३९४॥ अस्यां मुनीनामपि मोदमूहे भृगु- पदारविन्दम् । तत्सान्द्रसिन्दूरपरागरागैर्द्वयं प्रवालप्रबलारुणं महान् यत्कुचशैलशीली । नानारदाह्रादि मुखं श्रितोरुासो | तत् ॥ ४१४ ॥ यानेन तन्व्या जितदन्तिनाथौ पदाब्जमहाभारतसर्गयोग्यः ॥ ३९५॥ पश्यन्हतो मन्मथबाणपातैः | राजो परिशुद्धपाणी । जाने न शुश्रूषयितुं खमिच्छू नतेन शक्तो विधातुं न निमील्य चक्षुः । ऊरू विधात्रा हि कथं | मूना कतरस्य राज्ञः ॥ ४१५ ॥ प्रियासखीभूतवतो मुदेदं कृतौ तौ विन्यासवत्याः सुमतेर्वितर्कः॥३९६॥ नागेन्द्रहस्ता- व्यधाद्विधिः साधुदशत्वमिन्दोः । एतत्पदच्छद्मसरागप
| मसौभाग्यभाग्यं कथमन्यथा स्यात् ॥ ४१६॥ स्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः।लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥३९७॥ कदली
अरुन्धतीकामपुरंधिलक्ष्मीजम्भद्विषद्दारनवाम्बिकानाम् । कदली करभः करभः करिराजकरः करिराजकरः । भुवनत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुद्दशः ॥३९८॥
चतुर्दशीयं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः॥४१७॥
पादाङ्गुल्यः जो तदीये संतापं यजनस्यानुरागिणः । जनयांचक्रतु
एष्यन्ति यावद्गणनाद्दिगन्तान्नृपाः स्मरार्ताः शरणे प्रवेष्टुम् । इमे स्तीव्र तत्र हेतुर्विलोमता ॥ ३९९ ॥ हेममञ्जीरमालाभ्यां |
पदाब्जे विधिनापि सृष्टास्तावत्य एवागुलयोऽत्र रेखाः॥४१८॥ भाति जङ्घालताद्वयम् । लावण्याय कृतास्थानं कुङ्कुमेनेव सुभ्रवः ॥ ४०० ॥ वृत्तानुपूर्वे च न चातिदीर्घ जङ्ग्रे शुभे
तस्याः पादनखश्रेणी शोभते किल सुभ्रवः । रत्नावलीव सृष्टवतस्तदीये । शेषाङ्गनिर्माण विधौ विधातुर्लावण्य उत्पाद्य
लावण्यरत्नाकरसमुद्गता ॥ ४१९ ॥ तत्पादनखरत्नानां इवास यत्नः ॥ ४०१॥ क्रमोद्गता पीवरताधिजल वृक्षाधि
यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः रूढं विदुषी किमस्याः । अपि भ्रमीभङ्गिभिरावृताङ्गं वासो |
॥ ४२० ॥ तद्वकं नेत्रपद्मं प्रकटितमसकृत्स्पर्धितं यन्मयैतलतावेष्टितकप्रवीणम् ॥ ४०२॥
ज्जातं तस्मात्कृशत्वं ग्रहणमपि ततो जायमानः कलङ्कः । चरणौ
तत्सर्वे क्षम्यतां मे पुनरपि न करोम्येवमुक्त्वा तु तस्सा गाढं अमूल्यस्य मम स्वर्णतुलाकोटिद्वयं कियत् । इति लग्नः शशाङ्कश्चरणनखमणिच्छद्मना पादयुग्मम् ॥ ४२१॥ कोपादिवातानं पादयुग्मं मृगीदृशः ॥४०३॥ जाग्रतः
गमनम् कमलालक्ष्मी यज्जग्राह तदद्भतम् । पादद्वन्द्वस्य मत्तेभ-। सलीलमियमायान्ती कामिनी गजगामिनी । उन्नतं गतिस्तेये तु का स्तुतिः ॥ ४०४ ॥ स्तनभारोऽत्र वक्रेन्दु- हि नखज्योतिः पुष्पैर्भुवमिवार्चति ॥ ४२२ ॥ मारयन्त्या चन्द्रिकावरणं मम । इति तत्पादयोलमा वेद्मि प्राङ्गणपद्मिनी जनं सर्व निरागसमिवाज्ञया । मातङ्गानां गतिर्याक्ता॥ ४०५ ॥ अत्यपूर्वस्य रागस्य पूर्वपक्षाय पल्लवाः । दृगासीदसंशयम् ॥ ४२३ ॥ सा राजहंसैरिव संनताङ्गी पद्मानि पादयुग्मस्य प्रत्युदाहरणानि च ॥ ४०६॥ दृश्यन्ते | गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धरादिमानसोत्तंसा राजहंसाः कचिद्यदि । गतौ चरणयोस्तस्याः | त्सुभिर्नूपुरसिञ्जितानि ॥ ४२४ ॥ गुरुतरकलनूपुरानुनाद प्रक्ष्यते यावदन्तरम् ॥ ४०७॥ नितम्बपीड्यमानेन पाद- सललितनर्तितवामपादपद्मा । इतरदनतिलोलमादधाना युग्मेन सुभ्रवः । कृता भ्रकुटिभङ्गीव नीलनूपुरमालया
पदमथ मन्मथमन्थरं जगाम ॥ ४२५॥ ॥४०८॥ चरणकमलं तदीयं लाक्षाबालातपेन संवलितम् ।
चक्रीकृतभुजलतिकं वक्रीकृतवक्रमुन्नमद्रीवम् । नो १ शुण्डाः. २ नियमेन. ३ सुवर्णस्य विंशतिपलात्मकस्य तुलाकोटिद्वयम् ; पक्षे,-पादाङ्गदद्वयम्.
हरति कस्स हृदयं हरिणदृशो जृम्भणारम्भः ॥ ४२६ ॥
नखाः
जम्मा
Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524