SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ तरुणीपृथगवयववर्णनम् २६९ गुल्फो लचेलाञ्चलो भाति । सपताकः कनकमयो विजय- | अध्यास्त भृङ्गमालावलिभिर्मणिखचितनूपुरव्याजात् ॥४०९॥ स्तम्भः स्मरस्येव ॥३९० ॥ तरुमूरुयुगेण सुन्दरी किमु अननुरणन्मणि मेखलमविरलसिञ्जानमञ्जमञ्जीरम् । परिसरणरम्भां परिणाहिना परम् । तरुणीमपि जिष्णुरेव तां धनदा- | मरुणचरणे रणरणकमकारणं कुरुते ॥ ४१०॥ दशकैरवबापत्यतपःफलस्तनीम् ॥ ३९१ ॥ रम्भापि किं चिह्नयति न्धवान्दधानौ जडसंसर्गविमुक्तिसावधानौ । चरणौ नलिनेन प्रकाण्डं न चात्मनः खेन न चैतदूरू । स्वस्यैव येनो- | तोलयन्तः कथमस्याः कवयो न यान्ति लज्जाम् ॥ ४११ ॥ परि सा ददाना पत्राणि जागर्त्यनयोर्धमेण ॥ ३९२ ॥ अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्विरन्तौ । आजविधाय मूर्धानमधश्वरं चेन्मुश्चेत्तपोभिः खमसारभावम् । ह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥४१२॥ जाड्यं च नाश्चेत्कदली बलीयस्तदा यदि स्यादिदमूरुचारु अस्याः पदी चारुतया महान्तावपेक्ष्य सौक्ष्म्यालवभावभाजः। ॥ ३९३ ॥ ऊरुप्रकाण्डद्वितयेन तस्याः करः पराजीयत जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दवारणीयः । युक्तं ह्रिया कुण्डलनच्छलेन गोपायति खं | | लब्धिः ॥ ४१३ ॥ जगद्वधूमूर्धसु रूपदर्पाद्यदेतयाधायि मुखपुष्करं सः ॥३९४॥ अस्यां मुनीनामपि मोदमूहे भृगु- पदारविन्दम् । तत्सान्द्रसिन्दूरपरागरागैर्द्वयं प्रवालप्रबलारुणं महान् यत्कुचशैलशीली । नानारदाह्रादि मुखं श्रितोरुासो | तत् ॥ ४१४ ॥ यानेन तन्व्या जितदन्तिनाथौ पदाब्जमहाभारतसर्गयोग्यः ॥ ३९५॥ पश्यन्हतो मन्मथबाणपातैः | राजो परिशुद्धपाणी । जाने न शुश्रूषयितुं खमिच्छू नतेन शक्तो विधातुं न निमील्य चक्षुः । ऊरू विधात्रा हि कथं | मूना कतरस्य राज्ञः ॥ ४१५ ॥ प्रियासखीभूतवतो मुदेदं कृतौ तौ विन्यासवत्याः सुमतेर्वितर्कः॥३९६॥ नागेन्द्रहस्ता- व्यधाद्विधिः साधुदशत्वमिन्दोः । एतत्पदच्छद्मसरागप | मसौभाग्यभाग्यं कथमन्यथा स्यात् ॥ ४१६॥ स्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः।लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥३९७॥ कदली अरुन्धतीकामपुरंधिलक्ष्मीजम्भद्विषद्दारनवाम्बिकानाम् । कदली करभः करभः करिराजकरः करिराजकरः । भुवनत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुद्दशः ॥३९८॥ चतुर्दशीयं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः॥४१७॥ पादाङ्गुल्यः जो तदीये संतापं यजनस्यानुरागिणः । जनयांचक्रतु एष्यन्ति यावद्गणनाद्दिगन्तान्नृपाः स्मरार्ताः शरणे प्रवेष्टुम् । इमे स्तीव्र तत्र हेतुर्विलोमता ॥ ३९९ ॥ हेममञ्जीरमालाभ्यां | पदाब्जे विधिनापि सृष्टास्तावत्य एवागुलयोऽत्र रेखाः॥४१८॥ भाति जङ्घालताद्वयम् । लावण्याय कृतास्थानं कुङ्कुमेनेव सुभ्रवः ॥ ४०० ॥ वृत्तानुपूर्वे च न चातिदीर्घ जङ्ग्रे शुभे तस्याः पादनखश्रेणी शोभते किल सुभ्रवः । रत्नावलीव सृष्टवतस्तदीये । शेषाङ्गनिर्माण विधौ विधातुर्लावण्य उत्पाद्य लावण्यरत्नाकरसमुद्गता ॥ ४१९ ॥ तत्पादनखरत्नानां इवास यत्नः ॥ ४०१॥ क्रमोद्गता पीवरताधिजल वृक्षाधि यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः रूढं विदुषी किमस्याः । अपि भ्रमीभङ्गिभिरावृताङ्गं वासो | ॥ ४२० ॥ तद्वकं नेत्रपद्मं प्रकटितमसकृत्स्पर्धितं यन्मयैतलतावेष्टितकप्रवीणम् ॥ ४०२॥ ज्जातं तस्मात्कृशत्वं ग्रहणमपि ततो जायमानः कलङ्कः । चरणौ तत्सर्वे क्षम्यतां मे पुनरपि न करोम्येवमुक्त्वा तु तस्सा गाढं अमूल्यस्य मम स्वर्णतुलाकोटिद्वयं कियत् । इति लग्नः शशाङ्कश्चरणनखमणिच्छद्मना पादयुग्मम् ॥ ४२१॥ कोपादिवातानं पादयुग्मं मृगीदृशः ॥४०३॥ जाग्रतः गमनम् कमलालक्ष्मी यज्जग्राह तदद्भतम् । पादद्वन्द्वस्य मत्तेभ-। सलीलमियमायान्ती कामिनी गजगामिनी । उन्नतं गतिस्तेये तु का स्तुतिः ॥ ४०४ ॥ स्तनभारोऽत्र वक्रेन्दु- हि नखज्योतिः पुष्पैर्भुवमिवार्चति ॥ ४२२ ॥ मारयन्त्या चन्द्रिकावरणं मम । इति तत्पादयोलमा वेद्मि प्राङ्गणपद्मिनी जनं सर्व निरागसमिवाज्ञया । मातङ्गानां गतिर्याक्ता॥ ४०५ ॥ अत्यपूर्वस्य रागस्य पूर्वपक्षाय पल्लवाः । दृगासीदसंशयम् ॥ ४२३ ॥ सा राजहंसैरिव संनताङ्गी पद्मानि पादयुग्मस्य प्रत्युदाहरणानि च ॥ ४०६॥ दृश्यन्ते | गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धरादिमानसोत्तंसा राजहंसाः कचिद्यदि । गतौ चरणयोस्तस्याः | त्सुभिर्नूपुरसिञ्जितानि ॥ ४२४ ॥ गुरुतरकलनूपुरानुनाद प्रक्ष्यते यावदन्तरम् ॥ ४०७॥ नितम्बपीड्यमानेन पाद- सललितनर्तितवामपादपद्मा । इतरदनतिलोलमादधाना युग्मेन सुभ्रवः । कृता भ्रकुटिभङ्गीव नीलनूपुरमालया पदमथ मन्मथमन्थरं जगाम ॥ ४२५॥ ॥४०८॥ चरणकमलं तदीयं लाक्षाबालातपेन संवलितम् । चक्रीकृतभुजलतिकं वक्रीकृतवक्रमुन्नमद्रीवम् । नो १ शुण्डाः. २ नियमेन. ३ सुवर्णस्य विंशतिपलात्मकस्य तुलाकोटिद्वयम् ; पक्षे,-पादाङ्गदद्वयम्. हरति कस्स हृदयं हरिणदृशो जृम्भणारम्भः ॥ ४२६ ॥ नखाः जम्मा
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy