SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ [ ६ प्रकरणम् सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम् । निद्रार्धमी - लिताक्षी सा लिखितेवास्ति मे हृदि ॥ ४२८ ॥ उत्तानामुपधाय बाहुलतिकामेकामपाङ्गथितामन्यामप्यलसां निधाय विपुलाभोगे नितम्बस्थले । नीवीं किंचिदिव थां विदधती निश्वासलोलालका तल्पोत्पीडन तिर्यगुन्नतकुचं निद्राति शातोदरी ॥ ४२९ ॥ आमीलन्नवनीलनीरजतुला - स्वीकुर्वन्पुरुषो लीलां वहत्यहो शंभोः ॥ १२ ॥ अङ्गं भूषणनिकरो भूषयतीत्येष लौकिको वादः । अङ्गानि भूषणानां कामपि सुषमामजीजनंस्तस्याः ॥ १३ ॥ सौरभमम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ । हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले || १४ || मधुरः सुधावदधरः पल्लवतुल्योऽतिपेलवः पाणिः । चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः ॥ १५ ॥ कलयति कुवलयमाला - ललितं कुटिलः कटाक्षविक्षेपः । अधरः किसलयलीलामाननमस्याः कलानिधिविलासम् ॥ १६ ॥ तरुणिमनि कलयति कलामनुमदनधनुर्भुवोः पठत्यये । अधिवसति सकलललनामौलिमियं चकितहरिणचलनयना ॥ १७ ॥ नयनयुगा स्वीकृतम् । आलापादधरः स्फुरत्कलयति प्रेत्प्रवालोपमामा - नन्दप्रभवाश्च बाष्पकणिका मुक्ताश्रियं बिभ्रति ॥ ४३० ॥ कान्तिः मालम्बते लोचनं शैथिल्यं नवमल्लिकासहचरैरङ्गैरपि सेचनकं मानसवृत्त्यापि दुष्प्रापम् । रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोत्यपि च ॥ १८ ॥ संन्यस्तभूषापि नवैव नित्यं विनापि हारं हसतीव कान्त्या । मदं विनापि स्खलतीव भावैर्वाचं विना व्याहरतीव दृष्ट्या ॥ १९ ॥ श्रूयुग्ममुचैर्धनुरुज्झितज्यं बाणाः कटाक्षाः कुटिला नितान्तम् । तथापि यूनां हृदयं भिनत्ति कोऽयं विलासो वनिताजनस्य ॥ २० ॥ अलीकरूपो यदि मध्यभागः पयोधराकारभृतश्च केशाः । उत्सङ्गशोभापि सरोरुहाक्ष्याः करस्य शोभां कलयेन्न कस्मात् ॥ २१ ॥ सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ॥ २२ ॥ प्रत्यङ्गमस्यामभिकेन रक्षां कर्तुं मघोनेव निजास्त्रमस्ति । वज्रं च भूषामणिमूर्तिधारि नियोजितं तद्दधुतिकार्मुकं च ॥ २३ ॥ भ्रूश्चित्ररेजे रत्नमयीव सा ॥ २ ॥ गुरुणा स्तनभारेण मुखचन्द्रेण रेखा च तिलोत्तमास्या नासा च रम्भा च यदूरुसृष्टिः । भास्वता । शनैश्वराभ्यां पादाभ्यां रेजे ग्रहमयीव सा सुन्दरी सा भवत्येष विवेकः केन जायते । प्रभामात्रं हि तरलं दृश्यते नात्र नाश्रयः ॥ ४३१ ॥ अवयवेषु परस्परबिम्बितेष्वतुलकान्तिषु राजति यत्तनोः । अयमयं प्रविभाग इति स्फुटं जगति निश्चिनुते चतुरोऽपि कः ॥ ४३२ ॥ समग्रस्त्रीस्वरूपवर्णनम् सा दृष्टा यैर्न वा दृष्टा मुषिताः सममेव ते । हृदयं हृतमेकेषामन्येषां चक्षुषोः फलम् ॥ १ ॥ मुखेन चन्द्रकान्तेव महानीलैः शिरोरुहैः । पादाभ्यां पद्मरागाभ्यां कुसुमायन्ते मनो मे भ्रमरायते ॥ ४ ॥ व गुरुत्वं यदि ते छन्दःशास्त्रविदो विदुः । कठिने कुचयुग्मेऽस्या वदतां किं नु हीयते ॥ ५ ॥ विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्वयी । तव दत्तां सदा मोदं लसत्तरलहारिणी ॥ ६ ॥ दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी । केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥ ७ ॥ अकृशं नितम्बभागे क्षामं मध्ये समुन्नतं कुचयोः । अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ८ ॥ अव्याजसुन्दरीं तां विज्ञानेनाद्भुतेन योजयता । उपकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ ९ ॥ आलोक्य चिकुरनिकरं सततं सुमनोधिवासयोग्यं ते । कामो निजं निषङ्गं परिवृत्य पराचकर्ष साशङ्कः ॥ १० ॥ आलपति पिकवधूरिव पश्यति हरिणीव चलति हंसीव । स्फुरति तडिल्लतिकेव स्वदते तुहिनांशुलेखेव ॥ ११ ॥ वेणीबन्धमहीनं कृष्णं नेत्रान्तमचरूपं तम् । कुचमस्याः ॥ ३ ॥ फलायते कुचद्वन्द्वमियं मा । अङ्गतः पूरयतीयमेकानेकाप्सरःप्रेक्षणकौतुका ॥ २४ ॥ | • कर्णाक्षिदन्तच्छदबाहुपाणिपदादिनः खाखिलतुल्य हेतुः । उद्वेगभागद्वयताभिमानादिहैव वेधा व्यधित द्वितीयम् ॥ २५ ॥ यशः पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या । कलाचतुःषष्टिरुपैति वासं तस्यां कथं सुश्रु नाम नास्याम् ॥ २६ ॥ कात्सूर्येन निर्वर्णयितुं च रूपमिच्छन्ति तत्पूर्वसमागतानाम् । न तु प्रियेष्वायतलोचनानां समग्रपातीनि विलोचनानि ॥ २७॥ यतो यतोऽङ्गादपयाति कचुकस्ततस्ततः खर्णमरीचिवीचयः । यतो यतोऽस्या निपतन्ति दृष्टयस्ततस्ततः श्यामसरोजवृष्टयः ॥ २८ ॥ तदा तदङ्गस्य बिभर्ति विभ्रमं विलेपनामोदमुचः स्फुरद्रुचः । दरस्फुरत्काश्चनकेतकीदलात्सुवर्णमभ्यस्यति सौरभं यदि ॥ २९ ॥ अधरे मधुरा सरस्वतीयं ननु कर्णे मणिकर्णिकावाहः । शिरसि प्रतिभाति चारुवेणी कथमेणीनेयना न १ हरिणनयना. सुभाषितरत्नभाण्डागारम् २७० आस्येन्दोः परिवेषवद्रतिपतेश्चाम्पेय कोदण्डवद्धम्मिल्ला म्बुमुचः क्षणद्युतिवदासज्जौ क्षिपन्ती भुजौ । विश्लिष्यद्वलि लक्ष्यनाभि विगलन्नीव्युन्नमन्मध्यमं किंचित्किंचिदुदञ्चदञ्चलम हो कुम्भस्तनी जृम्भते ॥ ४२७ ॥ निद्रा
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy