SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ समप्रस्त्रीस्वरूपवर्णनम् २७१ तीर्थराजः ॥ ३० ॥ वेणी विडम्बयति मत्तमधुव्रतालीम-॥४४॥ वहमस्या दृष्टिविकचनवनीलोत्पलतुलामखण्डङ्गीकरोति गुणमैन्दवमास्यमस्याः । बाहू मृणाललतिकाश्रिय- | स्याभिख्यां वदमिदमिन्दोः कलयति । कुचौ किंचिन्मीमाश्रयेते पुङ्खानुपुङ्खयति कामशरान्कटाक्षः ॥३१॥ बन्धूक- लत्कमलतुलनां कन्दलयतरतमःशोभा चित्रां चिकुरनिकुरम्बं बन्धरधरः सितकेतकाभं चक्षर्मधककलिकामधरः कपोलः। हि कुरुते ॥ १५॥ करे वेणीमेणीसशनयना स्नानविरतो दन्तावली विजितदाडिमबीजराजिरास्यं पुनर्विकचपङ्कज- | दधाना हाग्रे हरनयनतेजोहतमपि । इयं मुग्धा दुग्धा म् ॥ ३२ ॥ येनोत्पलानि च शशी च मृणालि-म्बुधिबहलकल्लोलसदृशा दृशा वारंवारं मनसिजतरुं पल्लवयति काश्च रम्भालताश्च कमलानि च निर्मितानि । नूनं ॥ ४६ ॥ दायादत्वं मनसिजधनुभ्रूविलासस्य धत्ते योगस एव मृगशावदृशोऽपि वेधाः सृष्टिक्रमो यदयमेकतया क्षेमौ वहति नयनद्वन्द्वमिन्दीवराणाम् । तद्गात्राणां पुनरिह चकास्ति ॥ ३३ ॥ सा रामणीयकनिधेरधिदेवता वा सौन्द- | जगज्जेत्रलावण्यभाजामामात्यग्रे मलवदखिलं म्लानवर्ण र्यसारसमुदायनिकेतनं वा। तस्याः सखे नियतमिन्दुसुधा- | सुवर्णम् ॥ ४७ ॥ नीलाब्जानां नयनयुगलद्राधिमा दुत्तपत्रः मृणालज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ ३४ ॥ कुम्भावभी कुचपरिकरः पूर्वपक्षीचकार । भ्रूविश्रान्तिर्मदनराजीव जीवसि मुधा न सुधाकर त्वमस्याः समः पदनखस्य | धनुषो विभ्रमानन्ववादीद्वक्रज्योत्स्ना शशधररुचं दूषयामास कुतो मुखस्य । अग्रे दृशोर्मुगदृशः कतमः कुरङ्गस्तत्खञ्जन- | | तस्याः ॥ ४८ ॥ तन्वी श्यामा शिखरिदशना पक्वबिम्बाधत्वमपि किं जनरञ्जनाय ॥ ३५ ॥ सा दुग्धमुग्धमधुरच्छवि | रोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । रङ्ग-यष्टिस्ते लोचने तरुणकेतकपत्रदीर्धे । कम्बोर्विडम्बन | श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र करश्च स एव कण्ठः सैवेयमिन्दुवदना मदनायुधं वा | स्याधुवतिविषये सृष्टिराधेव धातुः ॥ ४९ ॥ वापी कापि | स्फुरति गंगने तत्परं सूक्ष्मपंद्या सोपानालीमधिगतवती ॥३६॥ ऊरुद्वयं मृगदृशः कदलेश्च काण्डौ मध्यं च वेदिरतुलं स्तनयुग्ममस्याः । लावण्यवारिपरिपूरितशातकुम्भकुम्भौ | | काञ्चनीमैन्द्रनीली । अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नमनोजनृपतेरभिषेचनाय ॥ ३७ ॥ तन्वी | देशौ तत्रत्यानां सुलभममृतं संनिधानात्सुधांशोः ॥ ५० ॥ शरत्रिपथगा- | पुलिने कपोलौ लोले दृशौ रुचिरचञ्चलखञ्जरीटौ । तद्वन्ध | तद्वकं यदि मुद्रिता शशिकथा तचेत्स्मितं का सुधा तच्चक्षुनाय सुचिराप्तिसुदृचापचाण्डालपाशयुगलाविव शून्यकरें | * यदि हारितं कुवलयैस्ताश्चेद्विरो धिमधु । धिक्कन्दर्पधनु॥ ३८ ॥ व्याकोशकोकनदशोककरः करोऽयं खेल- | 'र्धवौ यदि च ते किं वा बहु बमहे यत्सत्यं पुनरुक्तवस्तुचकोरमयचोरमिदं च चक्षुः । उद्विग्नविद्रुमरहस्यहरोऽ विरसः सर्गक्रमो वेधसः ॥५१॥ सौरभ्यं मृगलाञ्छने धरोऽयं तत्स्वादरण्यमपि बश्यमवश्यमस्याः ॥३९॥ यदि भवेदिन्दीवरे वक्रता माधुर्यं यदि विद्रुमे तरलता कन्दर्पचापे यदि । रम्भायां यदि विप्रतीपगमनं प्राप्तोपमानं मुखं यदि किमिन्दुना यदि चलाश्चले लोचने किमु तदा तद्वकं च तदीक्षणं तद्धरस्तस्तदूरूयुगम् ॥५२॥ त्पलकदम्बकैयदि तरङ्गभङ्गी ध्रुवौ । किमात्मभवधन्वना वेणीवेल्लनमङ्गणं किमु वलन्नेणीदृशो मध्यमं संव्यानं किमिदं यदि सुसंयताः कुन्तलाः किमम्बुरुहडम्बरैर्यदि तनूरियं किं विवृत्तिविषमाद्वासः स्तनात्स्रंसते । नृत्यन्तीव किमन्तिके श्रिया ॥ ४० ॥ इदं वक्रं साक्षाद्विरहितकलङ्कः शशधरः | वलितयोः स्निग्धा दृशोः कान्तयः साकूतस्मितगर्मितं किमु सुधाधाराधारश्चिरपरिणतं विम्बमधरः । इमे नेत्रे रात्रिंदिवमधिकशोभे कुवलये तनुलावण्यानां जलधिरवगाहे सुखतरः | मास्यकमलं लावण्यलीलाजलं श्रोणीतीर्थशिला च नेत्रशफेरी मुख वक्तुं सखीं वाञ्छति ॥ ५३ ॥ बाहू द्वौ च मृणाल॥४१॥ विनैवाम्भोवाहं बहलरुचिदीप्ताम्बरतलात्तडिल्लेखा | धम्मिल्लशैवालकम् । कान्तायाः स्तनचक्रवाकयुगलं हेमद्युतिविततिरम्या विलसति । विनैव स्वर्गङ्गां लभसि रभस- | कन्दर्पबाणानलैर्दग्धानामवगाहनाय विधिना रम्यं सरो व्यग्रशफरीपरीवर्तेः सार्धे स्फुरति विकचेन्दीवरवनम् ॥४२॥ | निर्मितम् ॥ ५४ ॥ जिघ्रत्याननमिन्दुकान्तिरधरं बिम्बप्रभा तमःस्तोमः पूर्व तदनु सकलः शीतकिरणस्ततः कोकद्वन्द्वं चुम्बति स्प्रष्टुं वाञ्छति चारुपद्ममुकुलच्छायाविशेषः स्तनौ । तदनु च न किंचित्पुनरभूत् । अधस्तस्यावर्तस्तदनु कदली- | लक्ष्मीः कोकनदस्य खेलति करावालम्ब्य किं चादराकाण्डयुगलं ततोऽवाञ्चौ पद्मौ शिवशिव विधेः शिल्परचना | ॥ ४३ ॥ पदाभ्यामुन्निद्रामधरयति शोणाम्बुजरुचिं कराभ्या १ तद्वद्गम्भीरा नाभिः. २ सूक्ष्मतया तद्वदुर्लक्ष्ये मध्ये. ३ सरणि स्तच्छायारोमावली. ४ गोपानपरि तत्सदृशी त्रिवलीम्. ५ कुचौ. मादत्ते नवकिसलयानामरुणताम् । प्रवालस्य च्छायां दशन-1६ पुण्यकृतां सुगम्यो; पक्षे,-सुलभगमनौ. ७ चन्दनतरुभिः पक्षे, वसनाग्रेण पिबति मितज्योत्सापूरैरुपहसति कान्ति हिमाचेः 'चन्दनपढेन. ८ बिसम्. ९ मत्स्यी.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy