________________
२७२
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
देतस्याः सुदृशः करोति पदयोः सेवा प्रवालद्युतिः ॥ ५५ ॥ शस्त्रीमिव प्रत्यागच्छति लङ्घनार्थमसकृयोमाङ्गणं चन्द्रमाः। कर्णारंतुदमेव कोकिलरुतं तस्याः श्रुते भाषिते चन्द्रे लोक- | वक्रेणापहृते कुरङ्गसुदृशस्त्रैलोक्यरूपोच्चये प्रत्यावर्तनवाञ्छयेव रुचिस्तदाननरुचेः प्रागेव. संदर्शनात् । चक्षुर्मीलनमेव तन्न- | कति न क्लेशं समातन्वते ॥६६॥ वकं निर्मलमुन्नता यनयोरग्रे मृगीणां वरं हैमी वल्लयपि तावदेव ललिता | कुचतटी मध्यप्रदेशः कृशः श्रोणीमण्डलमङ्गनाकुलगुरोर्देवस्य यावन्न सा लक्ष्यते ॥ ५६॥ चक्षुभेचकमम्बुजं विजयते | सिंहासनम् । कृत्वा चारुदृशश्चतुष्टयमिदं तुष्टाव मन्ये वक्रय मित्रं शशी भ्रूसूत्रस्य सनाभि मन्मथधनुलावण्य- | विधिहर्षाद्गदगद्यपद्यरचनागर्भश्चतुर्भिमुखैः ॥ ६७ ॥ मध्यं पण्यं वपुः । लेखा कापि रदच्छदे च सुतनोगात्रे च तत्का-विष्णुपदं कुचौ शिवपदं वकं विधातुः पदं धम्मिल्लः सुमनःमिनीमेनां वर्णयिता स्मरो यदि भवेद्वैदग्ध्यमभ्यस्यति पदं प्रविलसत्काञ्ची नितम्बस्थली । वाणी चेन्मधुराधरोऽ॥ ५७ ॥ स्निग्धस्मेरविलोलमुग्धमधुरा यन्नेत्रयोविभ्रमा | रुणधरः श्रीरङ्गभूमिर्वपुस्तस्याः किं कथयामि पुण्यचरितं यद्व्यामृष्टविलासपत्रलतिका धर्मोद्गमाद्गण्डयोः । यच्च प्रौढ- मान्या सदा निर्जरैः ॥ ६८ ॥ यत्तीर्थाम्बु मुखाम्बुजासवरसो कदम्बकुङ्मलसखी काप्यङ्गके विक्रिया तत्तस्यां किमपि नेत्रे नवेन्दीवरे दन्तश्रेणिरखण्डिताक्षतचयो दूर्वा च स्फुटं रतिपतेः कोदण्डविस्फूर्जितम् ॥ ५८ ॥ स्निग्धेन्द्रो- रोमावली । उत्तुङ्गं च कुचद्वयं फलयुगं पात्रं कराम्भोरुहं पलसुन्दरः कचभरो वकं सगोत्रं विधोर्वक्षोजौ मणिकुम्भ- तन्मन्ये मदनार्चनाहितमतिः स्वाङ्गोपहारैरियम् ॥ ६९ ॥ डम्बरमुषौ मध्योऽस्ति वा नास्ति वा । श्रोणीमण्डलमूरुदुर्वह- दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः संक्षिप्त महो शोणाब्जतुल्ये पदे मन्ये मञ्जगिरो मरालमहिला- | निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव । मध्यः पाणिमितो ध्येयो गतेर्विभ्रमः ॥ ५९॥ नेत्रोपान्तवतंसिते श्रुतिपुटे | नितम्ब जघनं पादावुदग्राङ्गुली छन्दो नर्तयितुर्यथैव नीलोत्पलं निष्फलं हासश्रीपरिकर्मिते स्तनतटे हारो- | मनसः सृष्टं तथास्या वपुः ॥ ७० ॥ नेत्रे खञ्जनगञ्जने सरऽन्यहारः कथम् । पिण्डालक्तकपातनं चरणयोः पीडाफलं | सिजप्रत्यर्थि पाणिद्वयं वक्षोजो करिकुम्भविभ्रमकरीमत्युन्नतिं ताम्रयो माझ्या वपुषि स्वभावसुरभी व्यर्थानुलेपव्यथा गच्छतः । कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्पर्धिनी ॥६०॥ एतस्याः स्तनपद्मकोरकयुगं यस्याननेन्दोः सित- मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटाः ॥ ७१ ॥ दृष्टिः ज्योत्स्नाभिन भजत्यदो मृगदृशः शङ्के विकासं पुनः । कापि सुरा सुधा स्मितमिदं वक्रं कलानां निधिर्वक्षः कुम्भि तस्मिल्लोचनपङ्कजं विकसितं भ्रूभृङ्गसंसेवितं स्वान्ते संशय- | झषौ दृशौ विजयते धन्वन्तरिः सत्कृपा । कान्तिः श्रीस्त्रिमातनोति सुतरामेतन्ममैवासकृत् ॥ ६१ ॥ पानायाधर- | वलीतरङ्गलहरी नाभी गतावर्ततामेतस्यामचिरेण भाविकलने तोऽमृतं वसतयेऽप्यस्या स्तनश्माधरोऽधस्तात्सेजघनान्त- लावण्यवारांनिधौ ॥७२॥ किं तारुण्यतरोरियं रसभरो कन्दरधरः सख्याय चक्षुम॒गः । जप्यो मन्त्रवरो मनोहरकथा | द्भिन्ना नवा वल्लरी वेलाप्रोञ्छलितस्य किं लहरिका लावण्यध्यानाय वाम्बुजं चेत्थं देहतपःस्थले सति कथं सन्तो | वारांनिधेः । उद्गाढोत्कलिकावतां खसमयोपन्यासविश्रवनान्तं गताः ॥ ६२ ॥ कर्णोत्सङ्गविसर्पिणी नयनयोः | म्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥७३॥ कान्तिर्वतंसोत्पलं लाक्षासंभ्रमनिव्यंपेक्षमधरं लावण्यमेवा- | जानीमो वदनं सरोरुहदृशो निर्माय पश्यन्मुहुर्हष्यन्कामश्चति । हारोऽस्याः स्मितचन्द्रिकैव कुचयोरङ्गप्रभाकञ्चकी कठोरपावकशिखासंतापितः पद्मभूः । रम्भामूरुतटीं स्तनं तन्न्याः केवलमङ्गभारमधुना मन्ये परं भूषणम् ॥ ६३ ॥ | रसघटीं पीयूषवीची वचो बाहू बालबिसं करं किसलयं अस्खाश्चेदलकावली कृतमलिश्रेणीभिरेणीदृशः सौन्दर्य यदि नामी सरो निर्ममे ॥ ७४ ॥ जानीमो वयमासनस्य कमले चक्षुषोस्तरलयोः किं मन्मथस्यायुधैः । का प्रीतिः कनकार- तस्या मुखेन्दोस्त्विषा संकोचं समुपागते स भगवान्दुःस्थः विन्दमुकुले पीनौ स्तनौ चेदतो मन्ये काचिदियं मनोभव- सरोजासनः । भुमं भ्रलतिकायुगं विहितवान्वके दृशौ कृता माया जगन्मोहिनी ॥ ६४ ॥ ऊर्ध्व नीरदवृन्द- | सृष्टवान् मध्यं विस्मृतवान्कचांश्च कुटिलान्वामभ्रवः सृष्टवान् मैन्दवमिदं बिम्बं त्वधो निर्मितं व्योम्नः पल्वलचित्रितस्य ॥ ७५ ॥ मुक्ता विद्रुममन्तरा मधुरसः पुष्पं परं धूर्वहं निहिती शैलावुपयुन्नतौ । किं चाधः पुलिनोच्चयस्य कदली- पालेयद्यतिमण्डले खलु तयोरेकासिका नार्णवे । तच्चोदश्चति काण्डाववारोपितो तन्मन्ये चतुरम्य पुष्पधनुषः सर्गोऽय- | शङ्खमूर्ध्नि न पुनः पूर्वाचलाभ्यन्तरे तानीमानि विकल्पयन्ति मन्यादृशः ॥ ६५ ॥ भृङ्गालीमुदरे क्षिपन्ति शतशः पद्मानित इमे येषां न सा दृक्पथे ॥ ७६ ॥ इन्दुर्लिप्त इवाञ्जनेन
१ नीलम्. २ भ्रूलेखाया. ३ सोदरम्. ४ हसी. ५ सज्जधन; १मध्ये. २ केवलम्. ३ भारवाहकम्, न तु मधुररसयुक्तम्. पक्षे,-सत्-जघन.
| ४ चन्द्रमण्डले. ५ एकस्मिन्नासिकावस्थितिः एकाधिकरण्यमित्यर्थः.