________________
समग्रस्त्रीस्वरूपवर्णनम् , परस्परदर्शनम्, नायकदर्शनम् , नायिकादर्शनम्
२७३
जडिता दृष्टिमुंगीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशला किका दृशोः । हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं | मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता सुन्दर्याः पुरतश्च हन्त शिखिना बहाः सगर्हा इव ॥ ७७॥ ॥६॥ तामनङ्गजयमङ्गलश्रियं किंचिदुच्चभुजमूललोकिताम् ।
नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः परस्परदर्शनम्
॥ ७ ॥ इदमसौ तरलायतलोचना गुरुसमुन्नतपीनस्मरतोरभिलाषकल्पितान्बहुशः स्वमभुवः समागमान् । पयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितअपि दृष्टिपथं प्रपन्नयोर्निविशश्वास चिरं मनस्तयोः ॥ १॥ हारिणी ॥ ८ ॥ इयं सुस्तनी मस्तकन्यस्तकुम्मा आघातं कमलं प्रियेण सुदृशा मित्वापनीतं मुखं दत्तं | कसम्भारुणं चारु वासो वसाना । समस्तस्य लोकस्य विभ्रमकन्दुके नखपदं सीत्कृत्य गूढो स्तनो । दत्ता चम्पक- | चेतःप्रवृत्तिं गृहीत्वा घटे न्यस्य यातीव भाति ॥ ९॥ मालिकोरसि भुजानिर्भिन्नरोमाञ्चया मीलल्लोचनया स्थितं कर्परधलिधवलद्यतिपूरधौतदिङ्मण्डले शिशिररोचिषि तस्य प्रणयिनोर्दूरेऽपि पूर्णो रसः ॥ २ ॥
यूनः । लीलाशिरोंशुकनिवेश विशेषक्लुप्तिव्यक्तस्तनोन्नतिरभू
नयनावनौ सा ॥ १० ॥ अर्धस्मितेन विनिमय देशार्ध. नायकदर्शनम्
बाणमधै विधूय वसनाञ्चलमर्धमार्गे । अर्धेन नेत्रविशिखेन न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्य- |
निवृत्य सार्धमर्धाधमेव तरुणी तरुणं चकार ॥ ११ ॥ गानि किं यान्ति नेत्रतामुत कर्णताम् ॥ १॥ यां यां प्रियः
आधाय कोमलकराम्बुजकेलिनालीमालीसमाजमधिकृत्य प्रेक्षत कातराक्षीं सा सा ह्रिया नम्रमुखी बभूव । निःशङ्क
समालपन्ती । मन्दस्मितेन मयि साचिविलोकितेन चेतश्चकोरमन्याः सममाहितेास्तत्रान्तरे जघ्नुरमुं कटाक्षैः ॥ २॥
नयना चुलुकीचकार ॥ १२ ॥ मदनमपि गुणैर्विशेषयन्ती काचिन्निवारितबहिर्गमना जनन्या द्रष्टुं प्रियं भवनजालकमा-|
| रतिरिव मूर्तिमती विभाति येयम् । मम हृदयमनङ्गवह्निससाद । तस्था विलोचनमदृश्यत दाशदत्तयत्रोपरुद्धशेफरोप- |
तप्तं भृशमिव चन्दनशीतलं करोति ॥ १३ ॥ पुरः स्थित्वा मितं क्षणेन ॥ ३ ॥ कृच्छ्रेण कापि गुरुणैव जनेन रोध- |
किंचिद्वलितमुखमालोकय सखे सखेदाः स्थास्यन्ति ध्रुवमुल्लङ्घय नायकसमीपभुवं प्रतस्थे । हा हन्त शीघ्रगमन
मिदमदृष्ट्वा तव दृशः । इतश्चञ्चत्काञ्चीरणितमुखरात्सौधप्रतिरोधहेतुस्तस्याः पुनः स्तनभरोऽपि गुरुर्बभूव ॥ ४ ॥
| शिखरादराकायां कोऽयं कवलयति चान्द्रेण महसा ॥ १४ ॥ नान्तःप्रवेशमरुणद्विमुखी न चासीदाचष्ट दोषपरुषाणि न चाक्षराणि । सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं
| अये केयं लीलाधवलगृहवातायनतले तुलाकोटिक्काणैः विलोकितवती जननिर्विशेषम् ॥ ५॥ किंचित्कुञ्चितहारयष्टि
| कुसुमधनुषं जागरयति । अहो नेत्रद्वन्द्वं विलसति विलञ्चय सरलभूवल्लि साचिस्मितं प्रान्तभ्रान्तविलोचनद्युति भुजापर्य- |
| श्रुतिमहो कथं न त्रैलोक्यं जयति मदनः मेरवदनः ॥१५॥ स्तकर्णोत्पलम् । अङ्गुल्या स्फुरदङ्गुलीयकरुचा कर्णस्य कण्डू.
| तडिल्लेखा नेयं विलसति परं सौधशिखरे वसन्त्याः कस्यायनं कुर्वाणा नृपकन्यका सुकृतिनं सन्याजमालोकते ॥ ६ ॥
श्चित्कनकरुचिरा गात्रलतिका । अपीदं नोन्मजत्कुवलयवनं मीनतरलं परं तस्या एव स्फुरति नयनालोकललितम् ॥१६॥
सखे सायं स्नात्वा कनकरुचिकौसुम्भवसनं वसानायास्तिर्यनायिकादर्शनम्
| ग्वलितचिकुरस्यन्दिसलिलम् । दिशन्त्या दृष्टेयं कुसुमशरकोप्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥१॥ क्षीरसागरकल्लोललोललोच
| दण्डलतिकामकस्मादस्माकं मृगशिशुदृशो दर्शनमभूत् ॥१७॥ नयानया । असारोऽपि हि संसारः सारवानिव लक्ष्यते ॥२॥
अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः सेयं सीधुमयी वा सुधामयी वा हलाहलमयी वा । दृग्भ्यां
| कामो मधूनि मधून्यपि । इति न भजते वस्तु प्रायः परनिपीतमात्रा मदयति मोदयति मूर्च्छयति ॥ ३॥ गच्छति
पनि स्परसंकरं तदियमबला धत्ते लक्ष्मी कुतः सकलात्मिकाम् न तृप्तिमेतत्सुललितमस्याः समापिबद्रूपम् । नयनयुगं मम
॥ १८ ॥ केयं श्यामोपलविरचितोल्लेखहेमैकरेखालगैरङ्गैः नूनं संप्रति समुपैति सफलतां चैवम् ॥ ४ ॥ जानीमहे
कनककदलीकन्दलीगर्भगौरैः । हारिद्राम्बुद्रवसहचरं कान्तिऽस्याः खलु सारसाक्ष्या विराजतेऽन्तः प्रियवक्रचन्द्रः। तत्का- |
पूरं वहद्भिः कामक्रीडाभवनवलभीदीपिकेवाविरस्ति ॥ १९॥ न्तिजालैः प्रसृतैस्तदङ्गेष्वापाण्डुता कुमलताऽक्षिपद्मे ॥५॥
| अर्कच्छायं तिरयति सुधालिप्तविद्युन्मतल्ली चक्रप्रख्यं महति १ धीवर. २ मीन.
१ वस्त्रम्. २ मनोवृत्तिम्. ३ मदनम्. ४ नूपुरध्वनिभिः.५प्रशस्ता. ३५सु.र.भा.