SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७४ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् विरहा सुषमामण्डले दूरमग्नम् । रक्तादर्शप्रतिफलमिव श्रीसदङ्गं ॥ ३१ ॥ उत्तुङ्गस्तनशैलदुस्तरमुरो निम्नातिनाभिस्थली वहन्ती दृष्टा काचित्तरलनयना देवतेव स्मरस्य ॥ २० ॥ नेयं | भीमं देहवनं स्फुरद्भुजलतं रोमालिजालाकुलम् । व्याधः विद्युद्भवमधिगता काश्चनी नापि वल्ली मन्दं मन्दं प्रचलति | पश्चशरः किरत्यतितरांस्तीक्ष्णान्कटाक्षाशुगांस्तन्मे ब्रूहि मनःयतो नापि वा पन्नगस्य । चूडारत्नस्फुरदुरुशिखा क्वापि धत्ते कुरङ्ग शरणं कं सांप्रतं यास्यसि ॥ ३२ ॥ वक्रश्रीजितसरोजं का वा तर्हि प्रकृतिसुभगा तत्सखे न प्रतीमः ॥२१॥ | जर्जरेन्दुमलिनं कृत्वा करे कन्दुकं क्रीडाकौतुकमिश्रभावमनया वक्रोपान्तं नयनयुगलं सर्वतो निक्षिपन्ती श्रोणीभाराच्छि- | तानं वहन्त्याननम् । भृङ्गाग्रग्रहकृष्णकेतकदलस्पर्धावतीनां थिलशिथिलन्यस्तपादारविन्दा । आरादालीकरकिसलये दत्त- | दृशां दीर्घापाङ्गतरङ्गितैकसुहृदामेषोऽस्मि पात्रीकृतः ॥ ३३ ॥ हस्तावलम्बा काचित्कान्त्या विकसितमहीचक्रमायाति तन्वी स्कन्धे विन्यस्य सख्या भुजमपरकरस्यार्धचन्द्रेण मध्यं ॥ २२ ॥ इयं भुजगिनीश्रिता लसदनेकपुष्पान्विता द्विरेफ- | बिभ्राणा धूयमानस्तनतटवसना गन्धवाहेन मन्दम् । पन्थानं ततिसेविता प्रमदखञ्जनालंकृता । फलद्वयभरानता विल- | दृग्विलासैरिव नलिनदलैः कोमलैरास्तृणन्ती सौधागे कस्य सिता नवैः पल्लवैर्विलोचनपथं गता भवति कापि हैमी | साक्षात्परिणमति तपःसिद्धिरेषा सुवेषा ॥ ३४ ॥ लता ॥ २३ ॥ पातालाद्भुवनावलोकनपरा किं नागकन्योस्थिता मिथ्या तत्खलु दृष्टमेव हि मया तस्मिन्कुतोऽस्तीदृशी । मूर्ती स्यादिह कौमुदी न घटते तस्या दिवा दर्शनं समानकुलशीलयोः सुवयसोः परायत्तयोः परस्परविलोक्वेयं हस्ततलस्थितेन कमलेनालोक्यते श्रीरिव ॥ २४ ॥ कनाकुलितचेतसोः प्रेयसोः । तनुत्वमनुविन्दतोबहुविधां अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशां याताया | व्यथां विन्दतोरशक्यविनिवेदना विरहवेदना वर्धते ॥१॥ विगलत्पयोधरभरादृष्टव्यतां कामपि । अस्याश्चन्द्रमसस्तनोरिव करस्पर्शास्पदत्वं गता नैते यन्मुकुलीभवन्ति सहसा वियोगिनोऽवस्थावर्णनम् पद्मास्तदेवाद्भुतम् ॥ २५ ॥ श्रोणीभारभरालसा दरगल- प्रियाविरहितस्यास्य हृदि चिन्ता समागता । इति मत्वा न्माल्यापवृत्तिच्छलाल्लीलोत्क्षिप्तभुजोपदर्शितकुचोन्मीलन्नखा- गता निद्रा के कृतघ्नमुपासते ॥ १॥ अत्राशितं शयितमत्र कावलिः । नीलेन्दीवरदामदीर्घतरया दृष्ट्या धयन्ती मनो | निपीतमत्र तोयं तया सह मया विधिवश्चितेन । इत्यादि हन्त दूरान्दोलनलोलकङ्कणझणत्कारोत्तरं सर्पति ॥ २६ ॥ लग्नं | परिचिन्तयता वनान्ते हा तस्य लोचनपयोभिरभूत्पयोधिः पादतले नखेषु विलुठत्संसक्तमूर्वोयुगे विश्रान्तं जघनस्थले | ॥२॥ मन्दं मरुद्वहति गर्जति वारिवाहो विद्युल्लता चलति निपतितं नाभीसरोमण्डले । शून्यं मध्यमवेक्ष्य रोमलतिका- | नृत्यति नीलकण्ठः । एतावति व्यतिकरे तरुणस्य तस्य मालम्बमानं क्रमादारूढं स्तनयोः प्लुतं नयनयोलीनं मनः | मूच्चैव केवलमभूदवलम्बनाय ॥ ३ ॥ गमनमलसं शून्या कैशिके ॥ २७ ॥ अस्या धाम सरोवरे भुजबिसे वकार- | दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किं न्वेतत्स्यात्किमन्यविन्दे भ्रमन्नेत्रभ्रूभ्रमरे सुयौवनजले कस्तूरिकापङ्किले । दितोऽथवा । भ्रमति भुवने कंदर्पाज्ञा विकारि च यौवनं वक्षोजप्रतिकुम्भिकुम्भदलनक्रोधादुपेत्य द्रुतं मग्नश्चित्तमतंगजः | ललितमधुरास्ते ते मावाः क्षिपन्ति च धीरताम् ॥ ४ ॥ कथमसावत्थाय निर्यास्यति ॥ २८ ॥ खैरं सस्मितमीक्षते | धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षणमलं व्याजृम्भते वेपते रोमाञ्चं तनुते मुहुः स्तनतटे | क्षिपति बकुलामोदगर्मस्य वायोः । दाहप्रेम्णा सरसव्यालम्बते नाम्बरम् । आलिङ्गत्यपरां तनोति चिकुरं प्रत्यु- बिसिनीपत्रमात्रान्तरायस्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे त्तरं याचते केयं कामकलाविलासवसतिर्लोलेक्षणा भाविनी चन्द्रपादान् ॥५॥ रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं ॥ २९ ॥ खेलत्खञ्जननेत्रया परिलसत्स्वर्णारविन्दास्यया सेव्यते शय्योपान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः । पीनोत्तङ्गनिरन्तरस्तनभरव्यालोलसन्मध्यया । स्फीतस्फीत- | दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु नितम्बया क्षणमपि व्यालोकितश्चानया किं न स्याद्वशिनां स्खलितस्तदा भवति च ब्रीडावनम्रश्चिरम् ॥ ६ ॥ प्रत्याविष्टवरः स्मरहरः स्मारैः शरैर्जर्जरः ॥ ३० ॥ सायं चन्द्रकलामृतो- विशेषमण्डनविधिर्वामप्रकोष्ठे श्लथं बिभ्रत्काश्चनमेकमेव दयगिरिस्पर्धा दधानः स्तनस्पर्शात्तुङ्गतरो नखाङ्करुचिरः | वलयं श्वासापरक्ताधरः । चिन्ताजागरणप्रताम्रनयनस्तेजोशोणाम्बराभ्यन्तरे । अस्याः कं न विलोकनोत्कमकरोत्तीक्ष्णः | गुणैरात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालकटाक्षः क्षणं भृङ्गाकृष्टगरिष्ठ केतकदलभ्रान्ति वहन्नप्ययम् क्ष्यते ॥ ७ ॥ चन्द्रश्चण्डकरायते मृद्गतिर्वातोऽपि वैज्रा१ निसर्गरमणीया. २ प्रत्यक्षस्वरूपवती. ३ इंपत्. । १ सूर्यवदाचरति. २ वज्रक्दाचरति.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy