________________
वियोगिनोऽवस्थावर्णनम् , वियोगिन्या अवस्थावर्णनम्
२७५
यते माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते । तनूत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥१६॥ रात्रिः कल्पशतायते विधिवशात्प्राणोऽपि भारायते हा हन्त | अपि मरणमुपैति सा मृगाङ्के विलसति कैव कथा रसान्तप्रमदावियोगसमयः संहारकालायते ॥ ८॥ माकन्दाक्षिप रस्य । अपि कथमधुना दधातु शान्ति विषमशरज्वरतीव्रमा मरन्दनिकरं मूको भव त्वं शुक स्फारं कोकिल कोमलं | देहदाहः ॥ १७ ॥ निवेशिते यदि शूकशिखा पदे सृजति कलरवं भ्रातः क्षणं संहर । सौगन्ध्यं वह गन्धवाह न | सा कियतीमिव न व्यथाम् । मृदुतनोर्वितनोतु कथं न मनाक्सर्वैः क्षणं क्षम्यतां जानीध्वं तरुणस्य तस्य यदयं | तामवनिभृत्त निविश्य हृदि स्थितः ॥ १८ ॥ सा तोरणाकालः करालो महान् ॥ ९॥
न्तिकमुपेत्य दिशोऽवलोक्य निःश्वस्य दीर्घमुपधाय करं
कपोले । मत्वा च तं पुरत एव ससंभ्रमत्वाज्ज्ञात्वाऽऽसे मोहवियोगिन्या अवस्थावर्णनम्
लिखितेव न किं किमासीत् ॥ १९॥ अस्यास्तनौ विरहता
ण्डवरङ्गभूमौ खेदोदबिन्दुकुसुमाञ्जलिमाविकीर्य । नान्दी दह्यमानेऽपि हृदये मृगाझ्या मन्मथामिना । स्नेहस्तथैव
व | पपाठ पृथुवेपथुवेपमानकाञ्चीलताकलरवैः स्मरसूत्रधारः यत्तस्थौ तदाश्चर्यमिवाभवत् ॥ १॥ जीवेन तुलितं प्रेम |
॥ २० ॥ मदनदहनशुष्यत्क्लान्तकान्ताकुचान्तर्घनमलयजपङ्के सखि मूढेन वेधसा । लघुर्जीवो ययौ कण्ठं गुरुप्रेम हृदि | गाढबद्धाखिलाङ्गिः । उपरि विततपक्षो लक्ष्यतेऽलिर्निमनः स्थितम् ॥ २ ॥ कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । शर इव कुसुमेषोरेष पुवावशेषः ॥ २१ ॥ नवकिसलयतल्यं अपश्यन्ताविवान्योन्यमीक्षां क्षामतां गतौ ॥ ३ ॥ वल्लभो- .
- | कल्पितं तापशान्त्यै करसरसिजसङ्गाकैवलं म्लापयन्त्याः । त्सङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजानिर्विष
| कुसुमशरकृशानुप्रापिताङ्गारतायाः शिव शिव परितापं को ज्वालाकुलोऽभवत् ॥ ४॥ अस्तमितविषयसङ्गा मुकुलितनय- |
| वदेत्कोमलाङ्गयाः ॥ २२॥ दरललितहरिद्राग्रन्थिगौरे शरीरे नोत्पला मुहुः श्वसिता । ध्यायति किमप्यलक्ष्यं बाला योगा- |
स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः । वलति सति भियुक्तव ॥५॥ लिखति न गणयति रेखा निर्झरबाष्पाम्बुधौतगण्डतला । अवधिदिवसावसानं मा भूदिति शङ्किता | न्यङकानि ॥ २३॥ किसलयमिव मुग्धं बन्धनाद्विप्रलून
| हि यस्मिन्सार्धमावर्त्य हेम्ना रजतमिव मृगाक्ष्याः कल्पिताबाला ॥ ६ ॥ अपसारय घनसारं कुरु हारं दूर एव किं | कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला
| हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डुक्षाम
मस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् ॥ २४ ॥ ॥७॥ पातयति हृदयदेशे प्रियजनगर्भे पुनः पुनर्मुग्धा । वर्णितमदनातङ्का बाष्पवतीं भावमन्थरां दृष्टिम् ॥८॥
परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थश्लिष्यति पश्यति चुम्बति पुनः पुनः पुलकमुकुलितैरङ्गैः ।
नाभिः क्रियासु । कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीप्रियसङ्गाय स्फुरितां वियोगिनी वामबाहुलताम् ॥ ९॥
मभिनवकरिदन्तच्छेदकान्तः कपोलः ॥ २५ ॥ स्थगयति कमले निधाय कमलं कलयन्ती कमलवासिनं कमले। नयनास्रं छद्मना धूमधूनं प्रथयति च नितान्तं कार्यमङ्गकमलयुगादुद्भूतं कमलं कमलेन वारयति ॥ १० ॥ नय
| प्रकृत्या । अहह विरहबाधां छादयत्यम्बुजाक्षी तदपि वदति नोत्पलचलधारां दृष्ट्वा वारांनिधिभ्रान्त्या । वडवानल | साक्षा पाण्डुरा गण्डदेशः ॥ २६ ॥ परिम्लान पीनस्तनजइव भगवान्वसति तनौ कृशतनोस्तापः ॥ ११ ॥ लीना- | धनर
घनसङ्गार्दुभयतस्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । नसुन्सरोरुहदृष्टेरन्वेष्ट मेष कुसुमेषुः । भ्रमति द्राग्वपुरन्तः | इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाझ्याः संताप संतापं दीपमादाय ॥ १२॥ कुसुमितलताभिरहताप्यधत्त | वदति बिसिनीपत्रशयनम् ॥ २७ ॥ प्रयातेऽस्तं भानौ श्रितरुजमलिकुलैरदष्टापि । परिवर्तते स्म नलिनी लहरीमिर्लोलि- | शकुनिनीडेषु तरुषु स्फुरत्संध्यारागे शशिनि शनकैरुल्लसति ताप्यघूर्णत सा ॥ १३ ॥ शशभृन्नवपल्लवे शशाङ्के मकरन्द- च । प्रियप्रत्याख्यानद्विगुणविरहोत्कण्ठितदृशा तदारब्धं सुतिवारिणी सरोजे । अपि चास्य मरुद्गणान्प्रसूते तिल- | तन्व्या मरणमपि यत्रोत्सवपदम् ॥ २८ ॥ लतामूले लीनो कुसुमं स्फुटचम्पकौघदानि ॥ १४॥ अधिदेहलि हन्त हेम- | हरिणपरिहीनो हिमकरः स्खलन्मुक्ताकारा गलति जलधारा वल्ली शरदिन्दुः सरसीरुहे शयानः । उपखञ्जनचञ्चु मौक्ति- कुवलयात् । धुनीते बन्धूकं तिलकुसुमजन्मा हि पवनो काली फलितं कस्य सुजन्मनस्तपोभिः ॥ १५॥ विश्रम्य | गृहद्वारे पुण्यं परिणमति कस्यापि कृतिनः ॥ २९ ॥ मरालविश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् ।।
। १ आसेति क्रियापदम्. २ प्राप्तमर्दा. ३ सखीजनः. ४ ऊर्ध्वाधोभा१ चन्दनलेपः २ अग्निकण इवाचरति. ३ सहस्रकल्पमितेवाचरति. | गयो.. ५ कृशस्य. ६ संघर्षम्. ७ हरिद्वर्णम्. ८ अनुमापयति. ९शय्या.