________________
२७६
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
श्रेणीभिर्नियतमुपनीतं सफलतां गतिस्पर्धावैरं मृदुकलरवै- गोप्तुकामा खतापम् ॥ ४२ ॥ गण्डे पाण्डौ कलयति रम्बुजदृशः । यदेतान्शृण्वत्याः प्रियविरहवत्याः कृशतनो- पुनश्चान्दनान्पत्रभङ्गान्निद्रालामे स्वयमरुणदृक्पृच्छति त्वां रगादस्याः स्तम्भादहह गतिसंभावनमपि ॥ ३० ॥ अ- | निदानम् । प्रत्यासन्ने मधुरलपिते गृह्यके कीरशावे कण्ठे गारेऽस्मिन्कान्ते गिरिशमनिशानाथशकलं भुजंगानुत्तुङ्गा- धत्ते कमलनयना चारु वैदूर्यहारम् ॥ ४३ ॥ नीवीबन्धोन्सकलमपि वातायनपथे । निकुञ्जेषु श्येनानधिगृहशिरो च्छसनमधरस्पन्दनं दोर्विषादः खेदश्चक्षुर्मसृणमधुराकेकरराहुवलयं लिखन्त्या नीयन्ते शिव शिव तया हन्त दिवसाः स्निग्धमुग्धम् । गात्रस्तम्भः स्तनमुकुलयोरुत्प्रबन्धः प्रकम्पो ॥ ३१ ॥ स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः गण्डाभोगे पुलकपटलं मूर्च्छना चेतना च ॥ ४४ ॥ संध्या साबाधं तदपि कमनीयं वपुरिदम् । समस्तापः कामं कोषं तत उपगतां हन्त रात्रिं कृपाणी चन्द्रं चक्रं विरहमनसिजनिदाघप्रसरयोर्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युव- विधुरा तारकापङ्किमुग्राम् । तूणीरान्तर्गतशरततिं प्रज्वलतिषु ॥ ३२॥ कपोले पाण्डुत्वं किमपि जलधारां नयन- | पुढभागां संनद्धास्त्रं कलयति पुनर्मन्मथं राक्षसेन्द्रम् योस्तनौ कार्य दैन्यं वचसि हृदि दावानलशिखाम् ।। ॥४५॥ लीलावल्लीभवनकुहरे पत्ररन्ध्राच्चकोरीचञ्चुस्रस्तं अवज्ञा प्राणेषु प्रकृतिषु विपर्यासमधुना किमन्यद्वैराग्यं सकल- शशिकरकणं वीक्ष्य मूर्छामुपैति । लीलारामात्पिकमुखविषयेष्वाकलयते ॥३३॥ निकामं क्षामाङ्गी सरसकदली- रितात्का कथा सा बिभेति खालापेभ्यश्चकितनयना यत्कुहूगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी । कोमलेभ्यः ॥ ४६ ॥ व्यजनमरुतः श्वासश्रेणीमिमामुप. अवस्थामापन्ना मदनदहनोदाहविधुराभियं नः कल्याणी चिन्वते मलयजरसो धाराबाष्पं प्रपञ्चयितुं प्रभुः । कुसुमरमयति मनः कम्पयति च ॥ ३४ ॥ घनोऽयं चेदञ्चेदुपरि शयनं कामास्त्राणां करोति सहायतां द्विगुणगरिमा कामोविकिरश्चन्दनरसानुदारान्नहारी सरिदुरसि हारीभवति वा । न्मादः कथं नु विरंसति ॥ ४७॥ विषयविधुरा दृष्टिः समन्तात्प्राणाली चिरमुपवनाली मिलति वा तदप्यस्यास्तापः श्वासानिला ग्लपिताधरास्तनुरपि भृशं म्लाना लूनेव पल्लवप्रियविरहजः किं विरमति ॥ ३५ ॥ इतो विद्युद्वल्लीविलसित- मञ्जरी । अपि च लवलीपाको दाभिरामवदावदः स्फुरति मितः केतकरजः स्फुरद्गन्धं प्रोद्यज्जलदनिनदस्फूर्जितमितः। कुचयोर्मूले गण्डे च कश्चन पाण्डिमा ॥४८॥ कथइतः केकिक्रीडाकलकलभरः पक्ष्मलदृशां कथं यास्यन्त्यते मपि कृतप्रत्यावृत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा विरह दिवसाः संभ्रमरसाः ॥ ३६ ॥ न नीतमुपनासिकं परि- | व्याज प्रकल्पितमश्रुतम् । असहनसखीश्रोत्रप्राप्तिप्रमादमलव्ययाशङ्कया न हन्त विनिवेशितं विरहवह्निकुण्डे हृदि । ससंभ्रमं प्रचलितदृशा शून्ये गेहे समुच्छ्रसितं पुनः दृशोर्बहिरिति श्रुतौ न निहितं प्रियप्रेषितं करे कमलमर्पितं ॥४९॥ तन्वङ्गया गुरुसंनिधौ नयनजं यद्वारि संस्तमृगदृशा दृशा पीयते ॥ ३७ ॥ वीणामके कथमपि सखी- | म्भितं तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः । प्रार्थनाभिर्विधाय खरं रत्यां सरसिजदृशा गातुमारब्धमेव । मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता श्वासायासतत्रीबुद्ध्या किमपि विरहक्षीणदीनाङ्गवल्लीमेनामेव स्पृशति | समागतालिसरणिव्याजेन धूमावली ॥ ५० ॥ मुग्धा स्वप्नबहुशो मूर्च्छना चित्रमेतत् ॥ ३८ ॥ अन्तस्तारं तरलतरलाः | समागते प्रियतमे तत्पाणिसंस्पर्शनं रोमाञ्चाश्चितया शरीरस्तोकमुत्पीडभाजः पक्ष्माग्रेषु ग्रथितपृषतः कीर्णधाराः क्रमेण । लतया संभाव्य कोपात्किल । मा वा वल्लभ संस्पृशेति चित्तातत निजगरिमतः सम्यगासूत्रयन्तो निर्यान्त्यस्याः | सहसा शून्यं वदन्ती मुहुः सख्या नो हसिता सचिन्तमसकृकुवलयदृशो बाष्पवारां प्रवाहाः ॥ ३९ ॥ मुक्त्वानङ्गः | संशोचिता प्रत्युत ॥५१॥ शीघ्रं भूमिगृहे गृहाण वसतिं कुसुमविशिखान्पञ्च कुण्ठीकृताग्रान्मन्ये मुग्धां प्रहरति हठा- प्राणैः किमु क्रीडसि प्राप्तां पश्यसि किं न दैवहतिकां ज्योत्नां त्पत्रिणा वारुणेन । वारां पूरः कथमपरथा स्फारनेत्रप्रणाली- | गवाक्षोदरे । इत्थं मन्मथतीव्रसंज्वरजुषो गेहेषु वामभ्रुवावक्रोद्वान्तस्त्रिवलिविपिने सारणीसाम्यमेति ॥ ४० ॥ | मुद्गच्छन्ति कुरङ्गलाञ्छनभयादीनाः सखीनां गिरः ॥५२॥ खिन्नौ गण्डौ स्फुरितमधरं स्पन्दितं चूचुकाग्रं सन्नौ बाहू शय्या पुष्पमयी परागमयतामङ्गार्पणादनुते ताम्यन्त्यन्तिकमसृणमुकुले लोचने भ्रूश्चलैव । अङ्गादङ्गादजनि पुलक- | तालवृन्तनलिनीपत्राणि 'दाहोष्मणा । न्यस्तं च स्तनश्रेणिरूरू सकम्पो किं च श्वासास्तरलितदुकूलाञ्चलाश्चञ्च- | मण्डले मलयजं शीर्णान्तरं दृश्यते क्वाथादाशु भवन्ति फेनिलाक्ष्याः ॥ ४१ ॥ पीनोत्तुङ्गस्तनकलशयोस्तारहारं न धत्ते लमुखा भूषामृणालाङ्कराः ॥ ५३ ॥ आदातुं सकृदीक्षितेहस्तेनापि स्पृशति सहसा नैव कर्पूरवी टीम् । मञ्चं नापि | ऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्जनवार्तयापि सहसा श्रयति शयितुं हंसतूलास्तराढ्यं तादृक्तन्वी गुरुजनभया- | रक्तं तलं पादयोः । अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदा