SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ वियोगिन्या अवस्थावर्णनम्, वियोगिनो विप्रलापाः वहं हन्ताधीरदृशः किमन्यदलकामोदोऽपि मारायते ॥ ५४ ॥ अङ्गासङ्गिमृणालकाण्ड मैयते भृङ्गावलीनां रुचं नासामौक्तिकमिन्द्रनीलसरणिं श्वासानिलागाहते । क्षिप्ता सा हिमँवालुकापि कुचयोर्धत्ते क्षणं दीर्पतां तेप्तायः पतिताम्बु- | तेव गलिता व्योमाग्रमारोहतः ॥ ६५ ॥ वियोगिनो विप्रलापाः वत्करतले धाराम्बु संलीयते ॥ ५५ ॥ केशैः कोमलमालिकामपि चिरं या बिभ्रती खिद्यते या गात्रेषु घनं विलेपनमपि न्यस्तं न वोढुं क्षमा । दीपस्यापि शिखां न चापि भवने स्वप्नेऽपि या वीक्षितुं तापं सा विरहानलख यदि प्रियावियोगेऽपि रुद्यते दीनदीनकम् । तदिदं दग्धमहतः सोढुं कथं शक्ष्यते ॥ ५६ ॥ उद्भूयेत तनूलतेति मरणमुपयोगं क्व यास्यति ॥ १ ॥ दिव्यचक्षुरहं जातः सराबिसिनीपत्रेण नो वीज्यते स्फोटः स्यादिति नाङ्गकं मलयज - गेणापि चक्षुषा । इहस्थो येन पश्यामि देशान्तरगतां प्रयाम् क्षोदाम्भसा सिच्यते । स्यादस्यातिभरात्पराभव इति ॥ २ ॥ नपुंसकमिति ज्ञात्वा तां प्रति प्रहितं मनः । तत्तु तत्रैव त्रासान्न वा पलवारोपो वक्षसि तत्कथं वरतनोराधिः समा- रमते हैताः पाणिनिना वयम् ॥ ३ ॥ न मे दुःखं प्रिया दूरे धीयताम् ॥ ५७ ॥ निःश्वासानल विद्धदन्तवसना नेत्राम्बु- | न मे दुःखं हृतेति सा । एतदेवानुशोचामि वयोऽस्या यतिवसिक्तस्तनी हस्तन्यस्तकपोलदीनवदना हारैकभूषावती । र्तते ॥४॥ यदि स्मरामि तन्वङ्गीं जीविताशा कुतो मम । अथ बिभ्राणांसपदेन तुङ्गजघना विस्रंसिनीं वेणिकामास्ते स्थण्डिल विस्मृत्य जीवामि जीवितव्यसनेन किम् ॥ ५ ॥ मुखं तस्याः एव पाण्डुमधुरक्षामालसैरङ्गकैः ॥ ५८ ॥ क्षामक्षामकपोल - स्मितस्मेरं किंचिदेश्ञ्चलसंवृतम् । मदालोकनलोलाक्षं स्मृत्वा माननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकाम - मन्ये सुधा मुँधा ॥ ६ ॥ तद्वियोगसमुत्थेन तच्चिन्ताविविनतावंसौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च पुलार्चिषा । रात्रिंदिवं शरीरं मे दह्यते मदनाग्निना ॥ ७ ॥ मदनग्लानेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा विशालाक्ष्याः कटाक्षेण विकृष्टं रश्मिनेव मे । हृदयं किं लता माधवी ॥ ५९ ॥ कर्पूराम्बुनिषेकभाजि सरसैरम्भो - करिष्यामि न पुनर्विनिवर्तते ॥ ८ ॥ सति प्रदीपे सत्यन्नौ जिनीनां दलैरास्तीर्णेऽपि विवर्तमानवपुषः स्रस्तस्रजि स्रस्तरे । सत्सु तारारवीन्दुषु । विना मे मृगशावाक्ष्या तमोभूतमिदं मन्दोन्मेषदृशा किमन्यदभवत्सा काप्यवस्था तदा यस्या - जगत् ॥ ९ ॥ दत्त्वा कटाक्षमेणाक्षी जग्राह हृदयं मम । श्चन्दनचन्द्रचम्पकदलश्रेण्यादि वह्रीयते ॥ ६० ॥ आली - मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः ॥ १० ॥ अपूर्वो चालितपद्मिनीदलचलत्सर्वाङ्गमङ्गीकृतस्वाङ्गालिङ्गनमर्मरीकृत- दृश्यते वह्निः कामिन्याः स्तनमण्डले । दूरतो दहते गात्रं नवाम्भोजालिशय्या चिरात् । चैतन्यं कथमप्युपेत्य शनकै- हृदि लग्नस्तु शीतलः ॥ ११ ॥ भ्रूचापवलीं सुमुखी यावरुन्मील्य नेत्राञ्चलं बाला केवलमेव शून्यहृदया शून्यं न्नयति वक्रताम् । तावत्कटाक्षविशिखैर्भिद्यते हृदयं मम जगत्पश्यति ॥ ६१ ॥ न क्रीडासु कुतूहलं वितनुते नालं - ॥ १२ ॥ मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे 1 कृतौ सादरा नाहारेऽपि च संस्पृहा न गणयत्यालापलोलां कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः ॥ १३ ॥ या सखीम् । बाला केवलमङ्गकैरनुकलक्षामैर्विविक्तस्थले घ्या - जयश्रीर्मनोजस्य यया जगदलंकृतम् । यामेणाक्षीं विना प्राणा यन्ती किल किंचिदन्तरधुना निःस्पन्दमास्ते सदा ॥ ६२ ॥ विफला मे कुतोऽद्य सा ॥ १४ ॥ अरविन्दमिदं वीक्ष्य सोन्मेषो न सखीजनः परिजनः प्रागल्भ्यभूमिर्न वा वात्स - खेलत्खञ्जनमञ्जुलम् । स्मरामि वदनं तस्याश्चारु चञ्चललोल्यादविभावितस्फुटवयोवस्थाविशेषो गुरुः । आयाता नव- चनम् ॥ १५ ॥ स्पर्शः स्तनतटस्पर्शो वीक्षणं वक्रवीक्षणम् । मल्लिकापरिमलक्रूराः शरद्वासराः कस्याख्यातु नितम्बिनी तस्याः केलिकथालापसमयः समयः सखे ॥ १६ ॥ कुतः पितृगृहावस्थानदुःस्थं जनुः ॥ ६३ ॥ दुःखं दीर्घतरं वह - प्रेमलवोऽप्यस्ति खले मे हृदये खलु । सुन्दरीं तानात्यपि सखीवर्गाय नो भाषते शैवालैः शयनं सृजत्यपि पुनः लोक्य यदहं प्राणिमि प्रिय ॥ १७ ॥ नूनमयं मे पापः शेते न वा लज्जया । कण्ठे गद्गदवाचमश्ञ्चति दृशा धत्ते न बा - कान्ताविरहो रसायनीभूतः । वर्षसहस्राभ्यधिकान्नया मोदकं संतापं सहते यदम्बुजमुखी तद्वेद चेतोभवः ॥ ६४ ॥ कथमन्यथा दिवसान् ॥ १८ ॥ संगमविरहवितर्फे वरमिह 1 १ चञ्चलदृशः २ बिसखण्डम् ३ प्राप्नोति. ४ भृङ्गपङ्कीनाम्. ५ कान्तिम्. ६ प्राप्नोति. ७ कर्पूरः ८ दीपरूपताम् ९ तप्त लोहपतित जलवत्. २७७ कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरमच्छं रजः सान्द्रं चन्दनमङ्गके वलयिताः पाणौ मृणालीलताः । तन्वी नक्तमियं चकास्ति तनुनी चीनांशुके बिभ्रती शीतांशोरधिदेव १ रोदनं क्रियते . २ अतीन्द्रियज्ञानवान् ३ वञ्चिताः ४ स्मितेन हास्येन स्मेरं प्रसन्नम् ५ वस्त्राचले नावगुण्ठितम् ६ अमृतम्७ व्यर्धम् . ८ जीवनसाधकरसायनरूपो जातः
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy