________________
२७८
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
wwwwwwwwwwwwwwman
विरहो न संगमस्तस्याः । सङ्गे सैव तथैका त्रिभु- मन्मार्गवीक्षणनिवेशितदीनदृष्टेनूनं छमच्छमिति बाष्पकणाः वनमपि तन्मयं विरहे ॥ १९॥ अनिशमपि मकरकेतुर्म- पतन्ति ॥ ३७॥ कान्तामुखं सुरतकेलिविमर्दखेदसंजातनसो रुजमावहन्नभिमतो मे । यदि मदिरायतनयनां ताम- | धर्मकणविच्छुरितं रतान्ते । आपाण्डुरं विलसदर्धनिमीलिताक्षं धिकृत्य प्रहरतीति ॥ २० ॥ देवादहमत्र तया चपलायत- | संस्मृत्य हे हृदय किं शतधा न यासि ॥ ३८॥ अद्यापि नेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपा- | तत्प्रचलकुण्डलमृष्टगण्डं वकं स्मरामि विपरीतरताभियोगे। गतश्चायम् ॥ २१॥ मेरं विधाय नयनं विकसितमिव आन्दोलनश्रमजलस्फुटसान्द्रबिन्दुमुक्ताफलप्रकरविच्छुरितं नीलमुत्पलं मयि सा । कथयामास कृशाङ्गी मनोगतं निखि- | प्रियायाः ॥ ३९॥ निद्रार्धमीलितदृशो मदमन्थराणि नाप्यलमाकूतम् ॥ २२ ॥ आनन्दममन्दमिमं कुवलयदललोचने | र्थवन्ति न च नाम निरर्थकानि । अद्यापि मे मृगदृशो ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे | मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ ४०॥ ॥ २३॥ तस्यां सुतनसरस्यां चेतो नयनं च निष्पतितम् ।।
। अद्यापि तां कनकचम्पकदामगौरी फुल्लारविन्दनयनां तनुचेतो गुरु तु निमनं लघु नयनं सर्वतो भ्रमति ॥ २४ ॥ रोमराजिम् । सुप्तोत्थितां मदनविह्वललालसाङ्गी विद्यां निष्कासयन्त्यनेके सागरसरिदम्बुपूरपरिपतितम् । हृदयहृदे | प्रमादगलितामिव चिन्तयामि ॥ ४१॥ अद्यापि सा मनसि निमग्नामिन्दुमुखीं मा बहिः कुरुताम् ॥ २५ ॥ दर्शन- | संप्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । पथमुपयाता यदवधि मदिरायतेक्षणा सहसा । तदवधि जीवेति मङ्गलवचः परिहृत्य कोपात्कणे कृतं कनकपत्रमहृदयेनाहं मदनेषुभयादिवोन्मुक्तः ॥ २६ ॥ अपसरति न नालपन्त्या ॥ ४२ ॥ आसन्नमार्गमतिलङ्घयः नतेन मूर्धा चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा । प्रह- पश्चात्प्रसङ्गवलितेन मुखेन यान्त्या । आरोपिताः कतिपये रति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्य- | मयि पङ्कजाक्ष्या साकूतहासमनतिप्रकटाः कटाक्षाः ॥४३॥ पायाः ॥ २७॥ पुनरपि मिलनं यदाकदाचित्प्रियतमया राजल्ललाटफलका कमनीयकूजत्काञ्चीगुणप्रणयिनी धृतकृपया भवेद्विधातुः । हरिरिव करवै हृदि प्रतिष्ठामिह रमणी | केशपक्षा । हा किं करोमि मम सा हृदयं प्रविष्टा नाराचयतनवै तनोरभिन्नाम् ॥ २८ ॥ स्खलदंशुकमव्यवस्थतारं ष्टिरिव पुष्पशिलीमुखस्य ॥४४॥ यत्र क्षिपामि दृशमन्यस्मितकान्ति स्मपिताधरप्रवालम् । असमाप्तनकारमाप्तशोभं दिदृक्षयाहं तत्रागतः स्फुरति केवलमेतदेव । तद्वक्रबिहरिणाझं हरिणीदृशः स्मरामः ॥२९॥ अधृतपरिपतन्निचोल- | म्बमरुणाधरलोभनीयं ते लोचने तदलसालसमीक्षित च बन्धं मुषितनकारमवक्रदृष्टिपातम् । प्रकटहसितमुन्नतास्य- ॥ ४५ ॥ मन्दस्मितेन मधुराधरपल्लवेन कुम्भोन्नमत्कुचभरेण बिम्बं पुरसुदृशः स्मरचेष्टितं स्मरामि ॥ ३० ॥ नयनेन निरी- कृशोदरेण । विद्युन्निभाङ्गलतया च विचिन्त्यमाना चेतो क्षिता नताङ्गी हृदये हन्त पतत्रिणः पतन्ति । विषमा विष- | धुनोति च धिनोति च चञ्चलाक्षी ॥ ४६॥ तामिन्दुसुन्दरमायुधब्यथासौ परिभूयेत परः परापराधैः ॥३१॥ यत्राकृति- | मुखीं सुचिरं विभाव्य चेतः कथं कथमपि व्यपवर्तते मे । स्तत्र गुणा वसन्ति नैतद्धि सम्यक्कविभिः प्रणीतम् । येनातिचा- | लजां विजित्य विनयं विनिवार्य धैर्यमुन्मथ्य मन्थरविवेकमर्वङ्ग्यपि मे हृदिस्था दुनोति गात्रं विरहे प्रियासौ ॥३२॥ काण्ड एव ॥ ४७ ॥ यद्विस्मयस्तिमितमस्तमितान्यभावमापञ्चसायकमहेन्द्रजादिना पाणिपद्मसमुदश्चिता स्वयम् । नन्दमन्दममृतप्लवनादिवाभूत् । तत्संनिधौ तदधुना हृदयं मोहनाय मनसः प्रगल्भते पिच्छिकेव मम चञ्चलेक्षणा मदीयमङ्गारचुम्बितमिव व्यथमानमास्ते ॥ ४८ ॥ पश्यामि ॥ ३३ ॥ दूरमस्तु दरघूर्णिततारं शारदेन्दुमुखवीक्षण- | तामित इतः पुरतश्च पश्चादन्तर्बहिः परित एव विवर्तमामक्ष्णोः । एतदेव मम पुण्यमगण्यं यत्कृशोदरि दृशोरतिथि- | नाम् । उद्बुद्धमुग्धकनकाब्जनिभं वहन्तीमासक्ततिर्यगपवर्तिस्त्वम् ॥ ३४ ॥ असति कोऽपि विमोहविधंतुदो हृदय- | तदृष्टि वक्रम् ॥ ४९ ॥ लीलास्मितेन शुचिना मृदुनोदितेन चन्द्रमसं मम दारुणः । तदपि हन्त तदन्तरशायिनी लगति | व्यालोकितेन लघुना गुरुणा गतेन । व्याजृम्भितेन जघनेन चिह्नमृगीव मृगेक्षणा ॥ ३५ ॥ असुलभा सकलेन्दुमुखी | च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ॥ ५० ॥ च सा किमपि चेदमनङ्गविचेष्टितम् । अभिमुखीष्विव वाञ्छित- | यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं सिद्धिषु व्रजति निर्वृतिमेकंपदे मनः ॥ ३६॥ तप्ते महा- वहन्त्या । दिग्धोऽमृतेन च विषेण च पश्मलाक्ष्या गाढं विरहवह्निशिखावलीभिरापाण्डुरस्तनतटे हृदये प्रियायाः । निखात इव मे हृदये कटाक्षः ॥ ५१ ॥ तां हेमचम्पकरुचिं १ इष्टसिद्धिषु. २ संतोषम्.
१ मन्दानि.