________________
वियोगिनो विप्रलापाः
२७९
मृगशावकाक्षीं पार्श्वे स्थितां च पुरतः परिवर्तमानाम् । तद्वियोगातुरस्य । हो चेतः प्रकृतिरपरा नास्ति मे का पि पश्चात्तथा दशदिशासु परिस्फुरन्तीं पश्यामि तन्मयमहो सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः भुवनं किमेतत् ॥ ५२ ॥ अद्यापि तिष्ठति दृशोरिदमुत्तरीयं ॥ ६५ ॥ कुन्दं दन्तैर्मधु निगदितैः षट्पदं दृग्विलासैरेभिधर्तुं पुरः स्तनतटात्पतितं प्रवृत्ता । वाचं निशम्य नयनं र्हासैरमृतलहरीं कुन्तलैरम्बुवाहम् । इन्दोर्बिम्बं वदनशनयनं ममेति किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ ५३ ॥ शिना पङ्कजं च स्तनाभ्यां त्वं जित्वा तान्वससि राकासुधाकरमुखी तरलायताक्षी सस्मेरयौवनतरङ्गितविभ्र- हृदये तेन मां विद्विषन्ति ॥ ६६ ॥ स्वप्ने दृष्टा किमपि मास्या । तत्किं करोमि कथमत्र तनोमि मैत्रीं तत्स्वीकृति- पिशुनाशङ्कया नैव पृष्टा स्पृष्टा नीवी न खलु भयतः किङ्किव्यतिकरे क इहाभ्युपायः ॥ ५४ ॥ यान्त्याः सरः सलिल- णीनिक्कणानाम् । आश्लेषाय स्पृहयति मयि द्राग्व्यरंसीद्सीमा केलिकुतूहलाय व्याजादुपेत्य मयि वर्त्मनि वर्तमाने । निद्रामुद्रा शिव शिव दृशो रीदृशो दुर्विपाकः ॥ ६७॥ दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो अन्तःस्थितद्युतिचमत्कृतिदृक्तरङ्गैरङ्गीकृतं किमपि वामदृशः स्मरामि ॥ ५५ ॥ मन्दादरः कुसुमपत्रिषु पेलवेषु नूनं मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् बिभर्ति मदनः पवनास्त्रमद्य । हारप्रकाण्डसरलाः कथमन्य॥ ६८ ॥ जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृथामी श्वासाः प्रनर्तितदुकूलदशाः सरन्ति ॥५६॥ पीतो यतःतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः । याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमप्यपूर्वम् ॥ ५७॥ अलसविलसितानामुल्लसलतानां तविलोचने किमपि नयनं प्राप्ते तिर्यग्बिजृम्भिततारकम् । एव महोत्सवः ॥ ६९ ॥ मयि सकपटं किंचित्क्वापि प्रणीमसृणमुकुलितानां प्रान्तविस्तारितानाम् । प्रतिनयननिपाते स्थितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदृशः स्मेरं किंचिदाकुश्चितानां विविधमहमभूवं पात्रमालोकितानाम् स्मरं स्मरामि तदाननम् ॥ ७० ॥ हृदयमिषुभिः काम॥ ५८ ॥ अलसवलितमुग्ध स्निग्धनि स्पन्दमन्दैरधिकविकस्यान्तः सशल्यमिदं सदा कथमुपलभे निद्रां स्वने समागम - सदन्तर्विस्मयस्मरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कारिणीम् । न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां कटाक्षैरपहृतमपविद्धं पीतन्मुन्मूलितं च ॥ ५९ ॥ क्रमसरमम नयनयोरुद्वाष्पत्वं सखे न भविष्यति ॥ ७१ ॥ कुसुमलितकण्ठप्रक्रमोल्लासितोरस्तरलितवलिलेखासूत्रसर्वस्वमस्याः । शयनं न प्रत्ययं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीणं स्थितमतिचिरमुच्चैरग्रपादाङ्गुलीभिः करकलितसखीकं मां न वा मणियष्टयः । मनसिजरुजं सा वा दिव्या ममालमदिदृक्षोः स्मरामि ॥ ६० ॥ ब्रीडायोगान्नैतवदनया संनि- मोहितुं रहसि लघयेदारब्धा वा तदाश्रयिणी कथा ॥ ७२ ॥ धाने गुरूणां बद्धोत्कम्पस्तनकलशया मैन्युमन्तर्निर्गृह्य । ईदमेशिशिरैरेंन्तस्तापाद्विवर्णमणीकृतं निशि जिन्यस्तापाङ्गप्रवर्तिभिरश्रुभिः । अनतिलुलितँज्याघाताङ्क मुहुर्मणिबन्धनात्कनॅकवलयं संस्तं स्रस्तं मया प्रतिसार्यते ॥ ७३ ॥ कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः श्यामायाः कुचयुगमहं वक्षसि वहन् । अये स्निग्धे मुग्धे चपलनयने चन्द्रवदने प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ७४ ॥ तया गाढं मुक्तो भुवि धनुषि संधाय निशितः कटाक्षेषुर्नान्यैः सह पठनयोग्यः शरगणैः । पतन्गात्रे गात्रे परममृतमास्त्रौदिव तदा दवीयानद्यायं दलयति पुनर्नव्रणयति ॥ ७५ ॥ तदा मुग्धं वक्रं किसलयसखः सोऽघरमणिविशाले ते नेत्रे स्तनभरनता सा तनुलता । सलीलं तद्यातं
तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ॥ ६१ ॥ वारंवारं तिरयति शोरुद्रमं बाष्पपूरस्तसंकल्पोपहितजडिम स्तम्भमभ्येति गात्रम् । सद्यः स्त्रिच्द्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥ ६२ ॥ हा हा देवि स्फुटति हृदयं स्रंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि | सीदन्नन्धेतमसि विधुरो मज्ज - तीवान्तरात्मा विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ ६३ ॥ ऊरू रम्भा दृगपि कमलं शेवलं केशपाशो वक्रं चन्द्रो लपितममृतं मध्यदेशो मृणालम् । नाभिः कूपो वलिरपि सरित्पल्लवः किं च पाणिर्यस्याः सा चेदुरसि न कथं हन्त तापस्य शान्तिः ॥ ६४ ॥ प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा पथि पथि च सा
१ लज्जा. २ नम्रमुखत्वेन. ३ क्रोधम् ४ रुवा
१ कनकवलयमित्यर्थः २ उष्णैः, अश्रुभिरित्यनेन संबन्धः ३ अभ्य न्तरे विरहजन्यतापाद्धेतोः ४ विवर्णां हीनवर्णां मणयो यस्मिन्नेवंविधं कृतम् . ५ नेत्रप्रान्तः ६ मौर्वीघर्षणजन्यः किणः ७ सुवर्णकङ्कणम्. ८ वारंवारं गलितम्