________________
२८०
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
जननयन संजीवनसुधा प्रिया सा सा सा सेत्यजनि हृदयं तन्मयमहो ॥ ७६ ॥ कटाक्षेणापीषत्क्षणमपि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति निहताशेषविषयः । सरोमा श्ञ्चोदश्ञ्चत्कुचकलशनिर्भिन्नवसनः परीरम्भारम्भः क इव भवि - ताम्भोरुहदृशः ॥ ७७ ॥ पुरस्ताद्गच्छन्ती सह सहचरीभिः प्रियतमा ममालापं श्रुत्वा सचकितपरावृत्तवदना । किमग्रे व्यासङ्गादहमहह यामीति विनयप्रणालीमालीनां यदकृत तदन्तर्व्यथयति ॥ ७८ ॥ समुत्तीर्णे तन्व्या निशितनयना - न्तेन मृदिते स्तनद्वन्द्वस्पन्दैः स्थितलवसुधाभिः प्लुतमति । मदन्तः केदारे मदनकृषिकारेण जनिता चिरादाशावली किमिति न फलं हन्त लभते ॥ ७९ ॥ विलीयेन्दुः साक्षादमृतरसवापी यदि भवेत्कलङ्कस्तत्रत्यो यदि च विर्कचेन्दी - बरवनम् । ततः स्नानक्रीडाजनितजेडभावैरवयवैः कदाचिन्मुश्चेयं मदनशिखिपीडाव्यतिकरम् ॥ ८० ॥ परागैः कार्पूरै स्तुहिनसलिलैश्चान्दनरसैः सुधाभिर्ज्योत्स्नाभिः स्वपितमिव यः प्रागकृत माम् । स एवासौ मारः शिव शिव वियोगे मृगदृशः करालं काकोलं किरति मयि कालानलमपि ॥ ८१ ॥ न दूतीसंचारो न सरसपरोक्षोक्तिकलना न सांमुख्ये हासः क्वचि - दपि न वाचां व्यतिकरः । अहो चित्रं चेतः क्षणपरिचितालोकनवशान्मुहुर्धावंधावं व्रजति सुदृशं नो विरमति ॥ ८२ ॥ शरीरं क्षामं स्यादसति दयितालिङ्गनसुखे भवेत्सास्रं चक्षुः क्षणमपि न सा दृश्यत इति । तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं प्रसक्ते निर्वाणे हृदयमरितापं वहसि किम् ॥ ८३ ॥ दृगन्तव्यापारप्रबलनिगडेन स्फुरदुरस्तटीकारागारे तब समुचितं बन्धनमिदम् । अरे चेतस्त्यक्त्वा यदिह जनमाजन्मसुहृदं क्षणप्राप्तामेतामधरमधुलाभेन भजसे ॥ ८४ ॥ विपत्सिन्धुं बन्धुं विगलितजलं नेत्रयुगलं सशोकं भूलोकं भुवनवलयं खेलनिलयम् । अनङ्गं नीरङ्गं विघटितधनं कोशभवनं विधातुं किं धातस्तघ हृदि न लज्जा प्रभवति ॥ ८५ ॥ न वक्षोजा श्लेपप्रभृतिकुतुकानामवगमो न पीयूषस्वादस्मितवलितवाचामनुभवः । न चासीन्मे तादृग्दृढपरिचयः पङ्कजदृशः कुतो हेतोस्तन्वी क्षणमपि न निर्याति मनसः ॥ ८६ ॥ आः पात्री स्यामकृतकघनप्रेमविस्फारितानां सत्रीडानां सकलकरणानन्दनाडिंधमानाम्। तेषां तेषां हृदयनिहित।कूतनिष्यन्दिनेत्रव्यापा
कुचमण्डलं परिरभेय वीक्षेय वा ॥ ८८ ॥ जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः । नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ ८९ ॥ याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे भयि । लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्वा मा हसितेन भाविमरणोत्साहस्तया सूचितः ॥ ९० ॥ श्वासा एव मृगीदृशो न गणिताः के नाम झञ्झानिलास्तीर्णा बाष्पपरम्परैव सरितां वृन्देषु कः संभ्रमः । सोढा कातरदृष्टिरेव कियती वज्राभिघातव्यथा प्रेमैवायमुपेक्षितो यदि तदा प्राणेषु कोऽनुग्रहः ॥ ९१ ॥ सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ ९२ ॥ प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयास्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणादाशंसापरिकल्पिताखपि भवत्यानन्दसान्द्रो लयः ॥ ९३ ॥ धन्या सा गृहदेहली स्पृशति या तत्पादपद्मप्रभां जाता सा सरसी रसाद्विशति सा यस्यां विहारेच्छया । वन्द्यः कोऽपि स एव यन्नैकं कथंचित्कथम् ॥ ९४ ॥ किं मे सद्गुरुसेवनैः प्रतियः खलु तया नेत्रेण संभाव्यते धिग्धिग्वेधसमेषु मां यदनदिनं किं व्योमकेशार्चनैः किं स्यादध्ययनेन वा सुरपुरप्राप्त्याथवा किं फलम् । एतस्याः कुचकुम्भनिर्भरपरी रम्भप्रभावोद्रवखदाम्भोभिरनङ्गवह्निरधुना निर्वापितो नो यदि ॥ ९५ ॥ तन्वी सा यदि गायति श्रुतिकटुर्वीणाध्वनिर्जायते यद्याविष्कुरुते स्मितानि मलिनैवालक्ष्यते चन्द्रिका। आस्ते म्लानमिवोत्पलं नवमपि स्याच्चेत्पुरो नेत्रयोस्तस्याः श्रीरवलोक्यते यदि तडिद्वल्ली विवर्णैव सा ॥ ९६ ॥ तानि स्पर्शसुखाच तरलस्निग्धा दृशोर्विभ्रमास्तद्वत्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा । सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि मन्मानसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्तते ॥ ९७ ॥ तस्मिन्पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते जानाम्यक्षयसायकं कमलभूः कामान्तरं निर्ममे । यस्यामीभिरितस्ततश्च विशिखैरापुङ्खमग्नात्मभिर्जतं मे विदलत्कदम्ब
राणां पुनरपि तथा सुभ्रुवो विभ्रमाणाम् ॥ ८७ ॥ तदङ्ग-मुकुलस्पष्टोपमानं वपुः ॥ ९८ ॥ ज्योत्स्नीं श्यामलिमानमानमपि नाम तत्सहजकान्तिपूराप्लुतं सुवर्णकदलीदलोद्दलितगभगौरं पुनः । कठोरमदनव्यथापिशुनपाण्डिमाधिष्ठितप्रथीय
यत भोः सान्द्रैर्मषीकूर्चकैर्मत्रं तत्रमथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् । चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्रमुद्राङ्गिताः
१ विकसितम् . २ शैत्यम्. ३ वह्निः