SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम् मुद्वहन्ती गुप्तेव पीनकुचपर्वतयोरधस्तात् ॥ ३५९ ॥ प्रशस्तिफलकोपमम् ॥ ३७२ ॥ विस्तारिणा मुहुस्तस्याः अतिबहुतरलज्जाशृङ्खलाबद्धपादो मदननृपतिवाहो यौवनो- श्रोणीबिम्बेन पीडिता । त्रुटिता त्रुटितास्मीति पूत्करोतीव न्मत्तहस्ती । प्रकटितकुचकुम्भो लोमराजीकरेण पिवति मेखला ॥ ३७३ ॥ अपर्याप्तभुजायामः सखेदोऽस्याः सखी - सरसि नाभीमण्डलाख्ये पयांसि ॥ ३६० ॥ रचयति युव- जनः । श्रोण्यां कथंचित्कुरुते रशनादामबन्धनम् ॥ ३७४ ॥ नेत्रक्षेत्रपीयूषवृष्टिं नवजलधररेखा रोमराजिच्छलेन । यदुद- नितम्बगौरवेणासौ गौराङ्गी खिद्यते दृढम् । हारयत्यपरियति कलापिप्रक्रियेयं तदुच्चैः स्तनघन समयोऽस्यामा विरस्तीति स्पन्दा कन्दुकं क्रीडितेषु यत् ॥ ३७५ ॥ स कथं न विद्मः ॥ ३६१ ॥ अमुष्मिँल्लावण्यामृतसरसि नूनं मृगदृशः स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः । शान्तात्मनापि स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । यदङ्गाङ्गाराणां विहितं विश्वसृजा गौरवं यत्र ॥ ३७६ ॥ पृथुवर्तुलतन्निप्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमा - तम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया । विधिरेककचक्रचारिणं वलिमिषात् ॥ ३६२ ॥ इयं सृष्टा चञ्चत्कनकलतिका किमु निर्भर्त्सति मान्मथं रथम् ॥ ३७७ ॥ चक्रेण विश्व पङ्कजभुवा निषिक्ता लावण्यामृतरसभरेणानुदिवसम् । अक- युधि मत्स्यकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन । जगज्जिगीषस्माद्रोमालीमधुपपटलीह स्फुरति यत्ततः शङ्के पुष्पोद्गमसमय- त्यमुना नितम्बद्वयेन किं दुर्लभदर्शनेन ॥ ३७८ ॥ रोमामायातमधुना ॥ ३६३ ॥ हरक्रोधज्याला वलिभिरवलीढेन वलीदण्डनितम्बचक्रे गुणं च 'लावण्यजलं च बाला । तारुण्यवपुषा गभीरे ते नाभीसरसि कृतझम्पो मनसिजः । समु- मूर्तेः कुचकुम्भकर्तुर्बिभर्ति शङ्के सहकारिचक्रम् ॥ ३७९ ॥ तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव काञ्ची जननि रोमावलिरिति ॥ ३६४ ॥ निर्णेतव्यो मनसिजकलातन्त्रसिद्धान्तसारो जेतव्या च त्रिदशसुदृशामङ्गलावण्यलक्ष्मीः । रोमश्रेणीलिखनसुभगं पत्रमादर्शयन्ती पत्रालम्बं जगति कुरुते सुभ्रुवो यौवनश्रीः ॥ ३६५ ॥ उत्तुङ्गस्तनपर्वतादवतरगङ्गेव हारावली रोमाली नवनीलनीरजरुचिः सेयं केलिन्दात्मजा । जातं तीर्थमिदं सुपुण्यजनकं यत्रानयोः संगमश्चन्द्रो मज्जति लान्छनापहृतये नूनं नखाङ्कच्छलात् ॥ ३६६ ॥ उत्तुङ्गस्तनभार एष तरले नेत्रे चले भ्रूलते रागान्धेषु तदोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् । सौभाग्याक्षरपङ्क्तिरेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावली केन सा ॥ ३६७ ॥ यूनां धैर्यतृणाङ्कुरं कवलयन् व्रीडाम्बुपूरं पिबन् शृङ्गारो हरिणस्तव स्तन गिरेः सीमानमारोहति । नाभेः काचन तस्य निःसृतवती कस्तूरिकामालिका रोमश्रेणिमहोत्सवं वितनुते कल्याणि जानीमहे ॥ ३६८ ॥ सौन्दर्यस्य मनोभवेन गणनारेखा किमेषा कृता लावण्यस्य विलोकितुं त्रिजगतामेषा किमुद्रीविका । आनन्दद्रुमकन्दली नयनयोः किं वा समुज्जृम्भते सुन्दर्याः किमु वा स्वभावसुभगा रोमालिरुन्मीलति ॥ ३६९॥ पृष्ठभागः बद्धा मणिमयकाची तस्याः परिणाहशालिनि नितम्बे । पङ्किरिव सारसानां सुरसरितः पुलिन मण्डला भोगे ॥ ३८० ॥ स्रस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरपुष्पकाश्चीम् । न्यासीकृतां स्थानविदा खरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥ ३८१ ॥ 1 जघनम् तस्याः पद्मपलाशाक्ष्यास्तन्व्यास्तज्जघनं घनम् । दृष्टं सखीभिर्याभिस्ताः पुम्भावं मनसा ययुः॥ ३८२॥ अनङ्गरङ्गपीठोऽस्याः शृङ्गारस्खर्णविष्टरः । लावण्यसारसंघातः सा घना जघनस्थली ॥ ३८३ ॥ तदीयजघनाभोगगरिमा विस्मयास्पदम् । दूरपाती पृषत्कोऽभूद्येनानङ्गस्य साङ्गना ॥ ३८४ ॥ वपुरनुपमं नाभेरूर्ध्व विधाय मृगीदृशो लैलितललितैरङ्गन्यासैः पुरा रभसादिव । खिन्नेनेव प्रजापतिना भृशं पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली ॥ ३८५ ॥ मदनमन्दिरम् अङ्गेन केनापि विजेतुमस्या गवेष्यते किं चलपत्रपत्रम् । न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतो भयेन ॥३८६॥ गौरमुग्धवनितावराङ्गके रेजुरुत्थिततनूरुहाङ्कुराः । तर्पणाय मदनस्य वेधसा खर्णशुक्तिनिहितास्तिला इव ॥३८७॥ ऊरू अस्याः खलु ग्रन्थिनिबद्धकेशमल्लीकदम्बप्रतिबिम्बवेशात् । स्मरप्रशस्ती रजताक्षरेयं पृष्ठस्थलीहाट कपट्टिकायाम् ॥३७०॥ नितम्बः मन्ये तदूरू संभाव्य हस्तसर्वस्वहारिणौ । वहन्त्यस्पृश्यतन्नितम्बस्य निन्दन्ति वृद्धिं परिजनाङ्गनाः । काञ्ची- ताहेतोर्मातङ्गत्वं मतङ्गजाः ॥ ३८८ ॥ लम्भिताः कदलिनत्रनवग्रन्थिग्रथनेन कदर्शिताः ॥ ३७१ ॥ नितम्बबिम्बं स्तम्भास्तदूरुभ्यां पराभवम् । अत्यन्तमृदुभिलब्धो जडैः क्क बिम्बोष्ठी चन्द्रकान्त शिलाघनम् । धत्ते कंदर्पदोःस्तम्भ- | जयडिण्डिमः ॥ ३८९ ॥ ऊरुः कुरङ्गकदृशश्चञ्च १ कृतोन्मज्जनः २ यमुना. ३ नखत्रणच्छलेन. १ प्रशान्तमनसा २ ब्रह्मणा. ३ अत्यन्त सुन्दरैः ४ श्रान्तेनेव.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy