________________
तरुणीपृथगवयववर्णनम्
२६७
दृष्ट्वा सद्यो विपुलहृदयानन्दमूढेन धात्रा सारङ्गाक्ष्याः किमु श्रोणिवैदूर्यभूमितः ॥३४०॥ नाभिसङ्गेन गौयङ्ग्याः शोभते रचयितुं विस्मृतो मध्यदेशः ॥ ३२२ ॥ आक्रान्ते शैशवेऽ- रोममञ्जरी । कंदर्पहेमकट काल्लाक्षाधारेव निर्गता ॥३४१॥ स्मिन्नभिनववयसा शासनान्मीनकेतो लाया नेत्रयुग्मं श्रुति- नाभीवलयसंबद्धा रोमाली भाति सुभ्रवः । सहिता निगडेयुगमविशद्धयुगेनापि सार्धम् । वक्षोजद्वन्द्वमुच्चैबहिरिह नेव शृङ्खला स्मरदन्तिनः ॥३४२॥ रोमावली विलासिन्याः निरगाच्छोणिबिम्बेन साकं मध्यः संगृह्य बद्धस्त्रिवलिभिर- प्रविष्टा नाभिमण्डलम् । कियद्गाम्भीर्यमत्रेति तात्पर्यमिव मितः कार्यमङ्गीकरोति ॥ ३२३ ॥
बिभ्रति ॥ ३४३ ॥ लिखन्त्याः कामसाम्राज्यशासनं यौवननाभिः
श्रियः । गलितेव मषीधारा रोमाली नाभिगोलकात् ॥३४४॥ मन्ये समाप्तलावण्ये सारसर्गे मृगीदृशः । अपूरयित्वेव जाने रात्रिषु तन्मध्ये ददाति शनकैः पदम् । गम्भीरनाभिगतो नाभिरन्ध्र चतुर्मुखः ॥ ३२४ ॥ कुचकुम्भौ |
| कुहरप्रवेशाशङ्कया स्मरः ॥ ३४५ ॥ कुचदुर्गराजधान्योसमालम्ब्य तरन्ती कान्तिनिम्नगाम् । भ्रमादितस्ततो दृष्ट्वा मध्येमार्ग मृगीदृशो मदनः । किमकृत नाभीवापीमपि रोमालीदृष्टि भी निमजति ॥३२५॥ स्तनौ तुङ्गौ समारूढे चापन्य- |
तमालवनरेखाम् ॥ ३४६ ॥ वयसी शिशुतातदुत्तरे सुदृशि स्तभरे मरे । कोदण्डाटनिमुद्रेव जाता नाभी नतभ्रवः॥३२६॥
स्वाभिविधिं विधित्सुनी। विधिनापि न रोमरेखया कृतसीम्नि उरोजवच्चक्रमनोज्ञरूपा केशावलीव भ्रमराजिता वा । संगीत- | प्रविभज्य रज्यतः ॥ ३४७ ॥ तस्याः प्रविष्टा नतनाभिरन्धं वत्सत्पुटभेदहृया विद्येव नाभीसरसी मृगाक्ष्याः ॥ ३२७॥
रराज तन्वी नवरोमराजिः । नीवीमतिक्रम्य सितेतरस्य वलित्रयम् एकमेव बलिं बध्वा जगाम हरिरुन्नतिम् । तन्व्यात्रिवलि
तन्मेखलामध्यमणेरिवार्चिः ॥ ३४८ ॥ गौरीव पत्या सुभगा बन्धेऽपि सैव मध्यस्य नम्रता ॥ ३२८॥ स्तनभाराय
| कदाचित्कर्वीयमप्यर्धतनूसमस्याम् । इतीव मध्ये निदधे मध्येन त्रिवलिव्याजतः कृता । तस्याः शङ्कितभङ्गेन
| विधाता रोमावलीमेचकसूत्रमस्याः ॥ ३४९ ॥ रोमावलीभ्रूभङ्गानामिवावलिः ॥ ३२९॥ तदीयत्रिवलीमार्गसोपानारो
| रज्जुमरोजकुम्भौ गम्भीरमासाद्य च नाभिकूपम् । मदृष्टि
तृष्णा विरमद्यदि स्यान्नैषां बतैषा सिचयेन गुप्तिः हणश्रमः । अनङ्गत्वादनङ्गस्य जातो रत्येकगोचरः ॥३३०॥ |
|॥ ३५० ॥ उन्मूलितालानविलाभनाभिश्छिन्नस्खलच्छवलपरिहत्य दुरारोहं तस्याः स्तनतटं कृता । कंदर्परथसंचार
| रोमदामा । मत्तस्य सेयं मदनद्विपस्स प्रखापवप्रोच्चमार्गालीव वलित्रयी ॥ ३३१॥ दरिद्रमुदरं दृष्ट्वा चक्रे | लावण्यपूर्णयोः । पन्थानं स्तनयोस्तस्यास्त्रिवलीविषमं विधिः |
" कुचास्तु वास्तु ॥ ३५१॥ रोमावलिभृकुसुमैः खमौर्वी॥ ३३२ ॥ राजति त्रिवली तस्याः स्तनभारोन्नतिक्रमात् ।।
चापेषुभिर्मध्यललाटमूर्ध्नि । व्यस्तैरपि स्थास्नुभिरेतदीयै त्रः उपर्युपरि जातेव हारमुद्रापरम्परा ॥ ३३३ ॥ मध्यत्रिवली
| स चित्रं रतिजानिवीरः ॥ ३५२ ॥ गभीरनाभीहृदसंनिधाने त्रिपथे पीवरकुचचत्वरे च चपलदृशाम् । छलयति मदन- |
| रराज तन्वी नवरोमराजिः । मुखेन्दुभीतस्तनचक्रवाक
| द्वन्द्वोज्झिता शैवलमञ्जरीव ॥ ३५३ ॥ स्वर्णावदातद्युतिपिशाचः पुरुषं हि मनागपि स्खलितम् ॥३३४॥ मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणाथै
| कायकाण्डे संपूर्णपीयूषमयूखमुख्यः । एणीदृशः पृष्ठविलम्बिनवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥३३५॥ अनन्य
| वेणीबिम्बः • पुरो राजति रोमराजी ॥ ३५४ ॥ पयोधरसाधारणकान्तिकान्ततनोरमुष्याः किमु मध्यदेशः । जग- | स्तावद
| स्तावदयं समुन्नतो रसस्य वृष्टिः सविधे भविष्यति । अतः त्रयीजन्मभृतां निषण्णा चित्तावलीयं त्रिवलीमिषण ॥३३६॥
| समुद्गच्छति नाभिरन्ध्रतो विसारि रोमालिपिपीलिकावलिः मध्यात्समानीय सुसारभागं वक्षोजमुत्पादयिता विधाता। ॥ ३५५ ।। गभारनाभाह्रदपाश्ववातना विराज
|॥ ३५५ ॥ गभीरनाभीहृदपार्श्ववर्तिनी विराजते लोमअतिप्रयत्नात्रिवलीमिषेण सोपावनमत्रितयं चकार ॥३३७॥
तती मृगीदृशः । मुखारविन्दस्य रसाभिलाषिणी द्विरेफमत्त्वा चापं शशिमुखि निजं मुष्टिना पुष्पधन्वा तन्वीमेनां तव
पतिश्चलितेव नीरवा ॥ ३५६ ॥ समुदितकुचकुन्भमङ्गतनुलतां मध्यदेशे बभार । यस्मादत्र त्रिभुवनवशीकारमुद्रा
नाया हृदयमनङ्गमतङ्गजोऽधिशेते । तदखिलपदबन्धनाय नुकारास्तिस्रो भान्ति त्रिवलिकपटादङ्गुलीसंधिरेखाः ॥३३८॥ | रोमावालारह राङ्खालका
| रोमावलिरिह शृङ्खलिका विलोक्यते यत् ॥ ३५७ ॥ दत्तं रोमावली
| मया पदमिदं नवयौवनाय त्वं सत्वरं वचन शैशव साधनाभिरन्धं प्रविष्टास्याः श्यामला रोमवल्लरी । त्रस्ता येति । कामस्य हस्तलिखिताक्षरमालिकेव रोमावली विजयते तिमिरलेखेव मेखलामणिकान्तितः ॥ ३३९ ॥ भाति जलजेक्षणायाः ॥ ३५८ ॥ नाभीबिलान्तरविनिर्गतपन्नगीयं रोमावली तस्याः पयोधरभरोन्नती । जाता रत्नशलाकेव | संप्रस्थिता नयनखञ्जनभक्षणाय । नासामुदीक्ष्य गरुडभ्रम१ बलिनामानं दैत्यम् ; पक्षे,-वलिम्.
१ रोमावलिरेव पिपीलिकापतिः