________________
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
यौवनगजस्यावैमि कुम्भद्वयम् ॥ २९५ ॥ उद्भेदं मप्यवलम्बमाना 'सुरूपताभागखिलोकाया ॥ ३०६ ॥ प्रतिपद्य पक्कबदरीभावं समेत्य क्रमात्युंनागाकृतिमाप्य स्तनातटे चन्दनपङ्किलेऽस्या जातस्य यावद्युवमानसानाम् । पूगपदवीमारुह्य बिल्वश्रियम् । लब्ध्वा तालफलोपमां हारावलीरत्नमयूखधाराकाराः स्फुरन्ति स्खलनस्य रेखाः च ललितामासाद्य भूयोऽधुना चञ्चत्काञ्चनकुम्भजृम्भणमि - ॥ ३०७ ॥ निबिडानुषक्तकुचकोकदम्पती मुखतारकापरिभावस्याः स्तनौ बिभ्रतः ॥ २९६ ॥ रेत्याप्तप्रियलाञ्छने वृढेन शासितुम् । अवतारितेव निजतारकावली हरिणीदृशः केठिनतावासे रँसालिङ्गिते ग्रॅहादैकरसे क्रमादुपचिते भूभृ- स्फुरति हारवल्लरी ॥ ३०८ ॥ एकावलीकलितमौक्तिककैतगुरुत्वापहे । कोकँस्पर्धिनि भोगभाजि जनितानङ्गे खली- वेन तन्व्याः समुन्नतपयोधरयुग्मसेवाम् । चक्रुर्मनांसि यमिनानोन्मुखे भाति श्रीरमेणावतारदशकं बाले भवत्याः स्तने मतिनिर्मलानि कंदर्प मुक्तशरपातकृतान्तराणि ॥ ३०९ ॥ ॥ २९७॥ मध्योऽयं बलिसद्म दृष्टिरधिकं पृथ्वी सुपर्वा - | सारङ्गाक्ष्याः कुचकलशयोरन्तराकाशदेशः प्राप्तच्छेदः क्वचि - लयो बाहुस्तत्कमलेक्षणा त्रिजगतीमेकैव संरक्षति । इत्येवं दपि चलन्प्रस्खलन्निः पपात । नाभीकूपः समजनि नतस्तस्य स्तनयोर्मिषेण कनकक्षोणीभृता संधृतौ यस्यामात्मकिशोरको देहच्युतासौ नक्षत्राणां ततिरिव समालम्बते हारशोभाम् पविभयव्यग्रेण जम्भद्विषः ॥ २९८ ॥ ॥३१०॥ मुक्तावली स्मरविदाहविपाण्डुमूले नद्धा चकास्ति कचुकी सितकम्बुनि कण्ठकाण्डे । निश्चिन्वती मृगदृशो वदनं मृगाङ्कं नक्षत्रपङ्किरिव संपतिता नभस्तः ॥ ३११ ॥
मध्यदेशः
२६६
उपरि पीनपयोधरपातिता पटकुटीव मनोभवभूपतेः । विजयिनत्रिपुरारि जिगीषया तत्र विराजति भामिनि कचुकी ॥ २९९ ॥
हारः
घटीयन्त्रायते हारो नाभिकूपे मृगीदृशः । संसेक्तुमिव लावण्यपयसा यौवनद्रुमम् ॥ ३०० ॥ हारः कुरङ्गशावाक्ष्या राजति स्थूलमौक्तिकः । नाभिलावण्यपानीयघटीयन्त्रगुणोपमः ॥ ३०१॥ मातङ्गकुम्भसंसर्गजातपातकशङ्कया । स्नातीव मुक्ताहारोऽस्याः स्फुरत्कान्तिजले गले ॥ ३०२ ॥ प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥ ३०३ ॥ हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिंकराः ॥ ३०४ ॥ मणिहारलता विभाति तन्व्याः स्तनसिंहासनसीग्नि तस्थिवांसम् । अभिषेक्तुमनङ्गदेवराजं गलशङ्खाद्गलितेव दुग्धधारा ॥ ३०५ ॥ ग्रीवाद्भुतैवावदुशोभितापि प्रसाधिता माणवकेन सेयम् । आलिङ्ग्यता
१ रतावाप्तं प्रियस्य लाञ्छनं चिह्नं नखक्षताङ्गरागादिकं येन तथा भूते; पक्षे,-रत्यां भाप्तः प्रियः कामस्तस्य लाञ्छनं मत्स्यस्तद्रूपे. २ कठिनताया आवासे स्थानभूते; पक्षे, कठिनताया आवासे कूर्मे. ३ रसेनालिङ्गिते; पक्षे, रसया पृथिव्या स्वोद्धरणकाले आलिङ्गिते वराहे. ४ प्रकृष्टाह्लादे एकरसे तत्वरे; पक्षे, प्रह्लादे एको रसः प्रीतिर्यस्य तस्मिन्नृसिंहे. ५ क्रमाद्वदरामलकादिपरिमाणला भनोपचिते प्रवृद्धे; पक्षे,—क्रमः पादविक्षेपस्तदनुसारेणोपचिते प्रवृद्धे वामने. ६ भूभृतां पर्वतानां गुरुत्वमपहन्ति नाशयति तादृशे . ततोऽपि महत्वात्; पक्षे,-भूभृतां राज्ञां गौरवनाश के भार्गवे ७ चक्रवाकस्पर्धा शीले. तत्सदृशत्वात्; पक्षे, -सीता वियोगातुरतया चक्रवाकशापदे रामे. ८ भोगः सुखं शरीरं तद्भाजि; पक्षे, भोगः फणा तद्भाजि शेषावतारे बलभद्रे. ९ जनितमदने; पक्षे,- जनितमनङ्गमङ्गस्य शरीरस्य विरुद्धं मौनभोगत्यागसमाधिप्रभृतिं येन तस्मिन्बुद्धे. १० खेष्विन्द्रियेषु लीना आसक्ता उन्मुखा यस्मिंस्तादृशे ; पक्षे, - खलीनमश्वस्य वल्गा तदुन्मुखे कल्किनीति ११ विष्णोः १२ अन्त्यजः; पक्षे, - गजः.
युक्तं मध्ये कृशा तन्वी कार्मुकीकरणाय यत् । अत्रैव कुसुमास्त्रेण पीड्यते श्लिष्टमुष्टिना ॥ ३१२ ॥ स्तनौ भारार्पणव्यग्रौ काची कलकलोन्मुखी । कस्यां दिशि न मध्यस्य तस्याः कार्श्य सहेतुकम् ॥ ३१३ ॥ मध्यं तव सरोजाक्षि पयोधरभरार्दितम् । अस्ति नास्तीति संदेहः कस्य
1
चित्ते न भाषते ॥ ३९४ ॥ स्मरमानसिक समस्याः स्यात्स्तनिमा निरवधिर्मध्यः । श्रीरेव पूरयति यां न गिरां देवी न प्रायेण मान्मथी दृष्टिः । सुन्दरि यतो भवत्याः प्रतिक्षणं चापि गुरुरस्याः ॥ ३९५ ॥ अस्मिन्प्रकृतिमनोज्ञे लग्ना क्षीयते मध्यः ॥ ३१६ ॥ वयःप्रकर्षादुपचीयमानस्तनद्वयस्योद्वहनश्रमेण । अत्यन्तकायै वनजायताक्ष्या मध्यो जगामेति ममैष तर्कः ॥ ३१७ ॥ बद्धा हियोमा रोऽयं मध्यो मृगाक्ष्याः कृशतामुपैति ॥ ३१८ ॥ काञ्चीगुणैगुणेन गृह्णाति रोमावलिनेत्रवल्लीम् । इतीव चिन्ताकुलभङ्गुर्विरचिता जघनेषु लक्ष्मीर्लब्धा स्थितिः स्तनतटेषु च रत्नहारैः । नो भूषिता वयमितीव नितम्विनीनां कायै निरर्गलमधार्यत मध्यभागैः ॥ ३९९ ॥ स्फुटमेसदवलग्नं तन्वि निश्चिन्वते ते तदनुपलभमानास्तर्कयन्तोऽपि लौकाः । कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्रजालं प्रतीमः ॥ ३२० ॥ तुङ्गाभोगे स्तनगिरियुगे प्रौढ बिम्बे नितम्बे सीमादेशं हरति नृपतौ यौवने जृम्भमाणे । मध्यो भीरुः क्वचिदपि ययौ पद्मपत्रे क्षणायाः शून्यं मध्यस्थलमिति ततः किंवदन्तीं वदन्ति ॥ ३२९ ॥ देहं हेमद्युति परिहृताम्भोजवृष्टिं च दृष्टिं राशीभूतभ्रमरपटलीचारुवेषं च केशम् ।
१ पुष्यमाणः २ मध्यम्.