Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
२९४
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
चरणाय गहते वारि वारिरुहबद्धषटपदम् ॥१२॥ पश्य शिरः। अभवदतः परिणतिं शिथिलः परिमन्दसूर्यनयनो पश्चिमदिगन्तलम्बिना निर्मितं कथमिदं विवस्वता । दीर्घया दिवसः ॥ ३२॥ अपराह्नशीतलतरेण शनैरनिलेन लोलितप्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम् ॥ १३॥ लताङ्गुलये । निलयाय शाखिन इवाह्वयते ददुराकुलाः उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः । खगकलानि गिरः ॥ ३३॥ उपसंध्यमास्त तनु सानुमतः दंष्ट्रिणो वनवराहयूथपा दृष्टभङ्गुरबिसाङ्कुरा इव ॥ १४ ॥ शिखरेषु तत्क्षणमशीतरुचः । करजालमस्तसमयेऽपि सताएष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः । हीय- मुचितं खलूच्चतरमेत्य पदम् ॥ ३४ ॥ नवकुङ्कुमारुणपयोमानमहरत्ययातपं पीवरोरु पिबतीव बहिणः ॥ १५ ॥ धरया स्वकरावसक्तरुचिराम्बरया । अतिसक्तिमेत्य वरुणस्य पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकतः । खं हृता- दिशा भृशमन्वरज्यदतुषारकरः ॥ ३५ ॥ गतवत्यराजत तपजलं विवस्वता भाति किंचिदिव शेषवत्सरः ॥ १६ ॥ जपाकुसुमस्तबकधुतौ दिनकरेऽवनतिम् । बहलानुरागकुरुआविशद्भिरुटजाङ्गणं मृगैमूलसेकसरसैश्च वृक्षकैः । आश्रमाः विन्ददलप्रतिबद्धमध्यमिव दिग्बलयम् ॥ ३६ ॥ द्रुतशातप्रविशदग्र्यधेनवो बिभ्रति श्रियमुदीरिताग्नयः ॥ १७ ॥ बद्ध- कुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि । रुरुचे विरश्चिकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् । षट्पदाय नखभिन्नबृहज्जगदण्डकैकतरखण्डमिव ॥ ३७॥ अनुरागवसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥ १८ ॥ दूर- वन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । निरेकासयलग्नपरिमेयरश्मिना वारुणी दिगरुणेन भानुना । भाति दविपेतवसं वियदालयादपरदिग्गणिका ॥३८॥ अभितिग्मकेसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥ १९ ॥ रश्मि चिरमा विरमादवधानखिन्नमनिमेषतया । विगलसांध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् ।
न्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी ॥ ३९ ॥ संपरायवसुधा सशोणितं मण्डलाग्रमिव तिर्यगुत्थितम् ॥२०॥
अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः । अवकोऽत्र भूमिवलये जनान्मुधा तापयन्सुचिरमेति संपदम् । वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः ॥२१॥
सन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥ ४० ॥ मध्यमोपलनिभे लसदंशावेकतश्च्युतिमुपेयुषि भानौ । द्यौरुवाह
रुचिधाग्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः । परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥ २२ ॥
ज्वलनं त्विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।
| पतिः ॥ ४१ ॥ महद्भिरोधैस्तमसामभिद्रुतो भयेऽप्यसंमूढक्षीबतामिव गतः क्षितिमेष्यल्लोहितं वपुरुवाह पतङ्गः ॥२३॥
| मतिभ्रमन्क्षितौ । प्रदीपवेषेण गृहे गृहे स्थितो विखण्ड्य मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि संभृतसान्द्रः । सामि देहं बहुधेव भास्करः ॥ ४२ ॥ अयमसौ गगनाङ्गणदीपमज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥ २४॥ |
| कस्तरलकालभुजंगशिखामणिः । क्षणविडम्बितवाडवविग्रहः कान्तदूत्य इव कुङ्कमताम्राः सायमण्डनमभि त्वरयन्त्यः । पतति वारिनिधौ विधुरो रविः ॥ ४३ ॥ अभिभूय सतामसादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः॥२५॥ वस्थितिं जडजेषु प्रतिपाद्य च श्रियम् । जगतीपरितापअग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य । अस्त- कृत्कथं जलधौ नावपतेदसौ रविः ॥ ४४ ॥ परिपतति पयोशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु ॥ २६ ॥ निधा पतङ्गः
|| निधौ पतङ्गः सरसिरहामुदरेषु मत्तभृङ्गः । उपवनतरुकोटरे आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः । आययाव- विहंगस्तरुणिजनेषु शनैः शनैरनङ्गः ॥ ४५ ॥ शुचिरिति हरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥ २७ ॥ परितः प्रसिद्धिभाजि प्रकटिततेजसि दुर्जये कृशानौ । आस्थितः स्थगितवारिदपङ्ग्या संध्यया गगनपश्चिमभागः । निर्जवसुनिकुरम्बमस्तवेलाव्यतिकरवान्निदधे सरोजबन्धुः सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥२८॥ ॥४६॥ जगदिव बहुलातपाभितप्तं जनयितुमद्य जलाभिषेकप्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । शीतम् । परिधृतरविशातकुम्भकुम्भा प्रचलति पश्चिमवारिधि संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ २९ ॥ दिनश्रीः ॥ ४७ ॥ पतति रविरपूर्ववारिराशौ हृदि पथिकस्य अभितापसंपदमथोष्णरुचिनिजतेजसामसहमान इव । पयसि यथात्मभूर्हताशः । प्रसरति चरमां तमःप्ररोहः प्रतिपदमद्य प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ ३० ॥ यथा मनोविमोहः ॥ ४८ ॥ अस्तावलम्बिरविबिम्बतयोदगतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकताम् । याद्रिचूडोन्मिषत्सकलचन्द्रतया च सायम् । संध्याप्रनृत्तमुहुरन्तरालमुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा
| १ प्रीतियुक्तम् ; पक्षे, रक्तिमान्वितम्. २ बहिनिष्कासयामास. ॥३१॥ विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्र
वन-३ अपेतं गतं वसु द्रविणं तेजश्च यस्मात्. ४ अपरदिगेव गणिका. १ अपूर्णे.
| ५ निजद्रव्यसमूहम् ; पक्षे,-किरणसमूहम्. ६ स्थापयामास. ७ सूर्यः,
Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524