Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
२६८
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
मुद्वहन्ती गुप्तेव पीनकुचपर्वतयोरधस्तात् ॥ ३५९ ॥ प्रशस्तिफलकोपमम् ॥ ३७२ ॥ विस्तारिणा मुहुस्तस्याः अतिबहुतरलज्जाशृङ्खलाबद्धपादो मदननृपतिवाहो यौवनो- श्रोणीबिम्बेन पीडिता । त्रुटिता त्रुटितास्मीति पूत्करोतीव न्मत्तहस्ती । प्रकटितकुचकुम्भो लोमराजीकरेण पिवति मेखला ॥ ३७३ ॥ अपर्याप्तभुजायामः सखेदोऽस्याः सखी - सरसि नाभीमण्डलाख्ये पयांसि ॥ ३६० ॥ रचयति युव- जनः । श्रोण्यां कथंचित्कुरुते रशनादामबन्धनम् ॥ ३७४ ॥ नेत्रक्षेत्रपीयूषवृष्टिं नवजलधररेखा रोमराजिच्छलेन । यदुद- नितम्बगौरवेणासौ गौराङ्गी खिद्यते दृढम् । हारयत्यपरियति कलापिप्रक्रियेयं तदुच्चैः स्तनघन समयोऽस्यामा विरस्तीति स्पन्दा कन्दुकं क्रीडितेषु यत् ॥ ३७५ ॥ स कथं न विद्मः ॥ ३६१ ॥ अमुष्मिँल्लावण्यामृतसरसि नूनं मृगदृशः स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः । शान्तात्मनापि स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । यदङ्गाङ्गाराणां विहितं विश्वसृजा गौरवं यत्र ॥ ३७६ ॥ पृथुवर्तुलतन्निप्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमा - तम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया । विधिरेककचक्रचारिणं वलिमिषात् ॥ ३६२ ॥ इयं सृष्टा चञ्चत्कनकलतिका किमु निर्भर्त्सति मान्मथं रथम् ॥ ३७७ ॥ चक्रेण विश्व पङ्कजभुवा निषिक्ता लावण्यामृतरसभरेणानुदिवसम् । अक- युधि मत्स्यकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन । जगज्जिगीषस्माद्रोमालीमधुपपटलीह स्फुरति यत्ततः शङ्के पुष्पोद्गमसमय- त्यमुना नितम्बद्वयेन किं दुर्लभदर्शनेन ॥ ३७८ ॥ रोमामायातमधुना ॥ ३६३ ॥ हरक्रोधज्याला वलिभिरवलीढेन वलीदण्डनितम्बचक्रे गुणं च 'लावण्यजलं च बाला । तारुण्यवपुषा गभीरे ते नाभीसरसि कृतझम्पो मनसिजः । समु- मूर्तेः कुचकुम्भकर्तुर्बिभर्ति शङ्के सहकारिचक्रम् ॥ ३७९ ॥ तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव काञ्ची जननि रोमावलिरिति ॥ ३६४ ॥ निर्णेतव्यो मनसिजकलातन्त्रसिद्धान्तसारो जेतव्या च त्रिदशसुदृशामङ्गलावण्यलक्ष्मीः । रोमश्रेणीलिखनसुभगं पत्रमादर्शयन्ती पत्रालम्बं जगति कुरुते सुभ्रुवो यौवनश्रीः ॥ ३६५ ॥ उत्तुङ्गस्तनपर्वतादवतरगङ्गेव हारावली रोमाली नवनीलनीरजरुचिः सेयं केलिन्दात्मजा । जातं तीर्थमिदं सुपुण्यजनकं यत्रानयोः संगमश्चन्द्रो मज्जति लान्छनापहृतये नूनं नखाङ्कच्छलात् ॥ ३६६ ॥ उत्तुङ्गस्तनभार एष तरले नेत्रे चले भ्रूलते रागान्धेषु तदोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् । सौभाग्याक्षरपङ्क्तिरेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावली केन सा ॥ ३६७ ॥ यूनां धैर्यतृणाङ्कुरं कवलयन् व्रीडाम्बुपूरं पिबन् शृङ्गारो हरिणस्तव स्तन गिरेः सीमानमारोहति । नाभेः काचन तस्य निःसृतवती कस्तूरिकामालिका रोमश्रेणिमहोत्सवं वितनुते कल्याणि जानीमहे ॥ ३६८ ॥ सौन्दर्यस्य मनोभवेन गणनारेखा किमेषा कृता लावण्यस्य विलोकितुं त्रिजगतामेषा किमुद्रीविका । आनन्दद्रुमकन्दली नयनयोः किं वा समुज्जृम्भते सुन्दर्याः किमु वा स्वभावसुभगा रोमालिरुन्मीलति ॥ ३६९॥ पृष्ठभागः
बद्धा मणिमयकाची तस्याः परिणाहशालिनि नितम्बे । पङ्किरिव सारसानां सुरसरितः पुलिन मण्डला भोगे ॥ ३८० ॥ स्रस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरपुष्पकाश्चीम् । न्यासीकृतां स्थानविदा खरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥ ३८१ ॥
1
जघनम्
तस्याः पद्मपलाशाक्ष्यास्तन्व्यास्तज्जघनं घनम् । दृष्टं सखीभिर्याभिस्ताः पुम्भावं मनसा ययुः॥ ३८२॥ अनङ्गरङ्गपीठोऽस्याः शृङ्गारस्खर्णविष्टरः । लावण्यसारसंघातः सा घना जघनस्थली ॥ ३८३ ॥ तदीयजघनाभोगगरिमा विस्मयास्पदम् । दूरपाती पृषत्कोऽभूद्येनानङ्गस्य साङ्गना ॥ ३८४ ॥ वपुरनुपमं नाभेरूर्ध्व विधाय मृगीदृशो लैलितललितैरङ्गन्यासैः पुरा रभसादिव । खिन्नेनेव प्रजापतिना भृशं पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली ॥ ३८५ ॥
मदनमन्दिरम्
अङ्गेन केनापि विजेतुमस्या गवेष्यते किं चलपत्रपत्रम् । न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतो भयेन ॥३८६॥ गौरमुग्धवनितावराङ्गके रेजुरुत्थिततनूरुहाङ्कुराः । तर्पणाय मदनस्य वेधसा खर्णशुक्तिनिहितास्तिला इव ॥३८७॥
ऊरू
अस्याः खलु ग्रन्थिनिबद्धकेशमल्लीकदम्बप्रतिबिम्बवेशात् । स्मरप्रशस्ती रजताक्षरेयं पृष्ठस्थलीहाट कपट्टिकायाम् ॥३७०॥ नितम्बः मन्ये तदूरू संभाव्य हस्तसर्वस्वहारिणौ । वहन्त्यस्पृश्यतन्नितम्बस्य निन्दन्ति वृद्धिं परिजनाङ्गनाः । काञ्ची- ताहेतोर्मातङ्गत्वं मतङ्गजाः ॥ ३८८ ॥ लम्भिताः कदलिनत्रनवग्रन्थिग्रथनेन कदर्शिताः ॥ ३७१ ॥ नितम्बबिम्बं स्तम्भास्तदूरुभ्यां पराभवम् । अत्यन्तमृदुभिलब्धो जडैः क्क बिम्बोष्ठी चन्द्रकान्त शिलाघनम् । धत्ते कंदर्पदोःस्तम्भ- | जयडिण्डिमः
॥ ३८९ ॥ ऊरुः कुरङ्गकदृशश्चञ्च
१ कृतोन्मज्जनः २ यमुना. ३ नखत्रणच्छलेन.
१ प्रशान्तमनसा २ ब्रह्मणा. ३ अत्यन्त सुन्दरैः ४ श्रान्तेनेव.
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524