Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 309
________________ २८८ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् निचयं चकोराणाम् ॥ ६॥ अनयनपथे प्रिये न व्यथा दयः सुतरां क्षिणोति खलु तां मदनः ॥ २७ ॥ तव सा यथा दृश्य एव दुःप्रापे । म्लानैव केवलं निशि तपन- कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः। घनतां ध्रुवं शिला वासरे ज्वलति ॥ ७ ॥ सा सर्वथैव रक्ता रागं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ २८ ॥ उपताप्यगुञ्जव न तु मुखे वहति । वचनपटोस्तव रागः केवलमास्ते मानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः । द्रवतां शुकस्येव ॥ ८ ॥ न सवर्णो न च रूपं न संस्क्रिया नैव न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥ २९ ॥ सा प्रकृतिः । बाला त्वद्विरहापदि जातापभ्रंशभावेव ॥ ९॥ दधति स्फुटं रतिपरिषवः शिततां यदुत्पलपलाशदृशः । हृदयं सा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी । सारीव | निरन्तरबृहत्कठिनं स्तनमण्डलावरणमप्यभिनत् ॥३०॥ कितव भवतानुकूलिता पातिताक्षेण ॥१०॥ गायति गीते | कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा । शंसति वंशे वादयति सा विपश्चीषु । पाठयति पञ्जरशुकं अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपति यद्विशिखैः तव संदेशाक्षरं रामा ॥ ११ ॥ तव विरहमसहमाना सा ॥३१॥ विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यतु प्राणान्विमुक्तवती । किंतु तथाविधमङ्गं न सुलभमिति मदः । अमृतस्रुतोऽपि विरहाद्भवतो यदमूं दहन्ति हिमते न मुञ्चन्ति ॥ १२ ॥ अभिनवनलिनीकिसलयमृणालवल- रश्मिरुचः ॥ ३२॥ उदितं प्रियां प्रति सहादमिति श्रदधीयत यादि दवदहनराशिः । सुभग कुरङ्गदृशोऽस्या विधिवश- प्रियतमेन वचः । विदितेङ्गिते हि पुर एव जने समुदीरिताः तस्त्वद्वियोगपविपाते ॥ १३ ॥ त्वद्विरहे विस्तारितरजनौ खलु लगन्ति गिरः ॥ ३३ ॥ त्वं विनिर्जितमनोभवरूपः जनितेन्दुचन्दनद्वेषे । बिसिनीव माघमासे विना हुताशेन सा च सुन्दर भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्तां सा दग्धा ॥ १४ ॥ या दक्षिणा त्वमस्यामदक्षिणो दक्षिण- तापयत्यनुशयादिव कामः ॥ ३४ ॥ क्षणमपिं विरहः पुरा स्तदितरस्याम् । जलधिरिव मध्यसंस्थो न वेलयोः सदृश- न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ माचरसि ॥ १५ ॥ अनुरागवर्तिना तव विरहेगोग्रेण सा रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ ३५ ॥ गृहीताङ्गी । त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टेव ॥ १६॥ सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता । अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् । भवता- हृदयमहृदया ने नाम पूर्व भवदुपकण्ठमुपागतं विवेद ॥३६॥ नन्यगतिः सा विहितावर्तेन तरणिरिव ॥ १७ ॥ कितव चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता प्रपञ्चिता सा भवता मन्दाक्षमन्दसंचारा । बहुदायैरपि संप्रति मुखेन । गतघृण गमितानि सत्सखीनां नयनयुगैः सममापाशकसारीव. नायाति ॥ १८ ॥ रुष्टे का परपुष्टे मन्दे का तां मनांसि ॥ ३७॥ अचकमत सपल्लवां धरित्री मृदुहन्त मारुते चर्चा । त्वयि गतवति हृदयेशे जीवनदा- सुरभिं विरहय्य पुष्पशय्याम् । भृशमरतिमवाप्य तत्र तापि जीवनं हरति ॥ १९ ॥ कुशलं तस्या जीवति कुशलं चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥ ३८ ॥ हारावशेषा पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृता न ननु कण्ठनाला त्वन्नामशेषा रसना तदीया । लावण्यशेषा कथयामि या श्वसिति ॥ २०॥ उद्धयेत नतभ्रः पक्ष्मनि- तनुमात्रयष्टिस्त्वद्ध्यानशेषं परमं तदायुः ॥ ३९ ॥ तस्या पातोद्वैः पवनैः । इति निर्निमेषमस्या विरहवयस्या महाविरहवह्निशिखाकलापतप्ते स्थितोऽसि हृदये सततं विलोकते वदनम् ॥ २१ ॥ त्वयि दृष्ट एव तस्या निर्वाति प्रियायाः । प्रालेयशीकरसमे हृदि सा कृपालो बाला क्षण मनो मनोभवज्वलितम् । आलोके हि हिमांशोर्विकसति वसति नैव खलु त्वदीये ॥४०॥ अङ्गानि मे दहतु कान्तकुमुदं कुमुद्वत्याः ॥ २२ ॥ तव विरहे हरिणाक्षी निरीक्ष्य वियोगवह्निः संरक्षतां प्रियतमो हृदि वर्तते यः । इत्याशया नवमालिकां दलिताम् । हन्त नितान्तमिदानीमाः किं शशिमुखी गलश्रुबिन्दुधाराभिरुष्णमभिषिञ्चति हृत्प्रदेशम् हतजल्पितैरथवा ॥ २३ ॥ स्मरशरशतविधुराया भणामि ॥४१॥ संकेतकुञ्जभुवि सा शयनोपधानव्यालंकृतं सुभग सख्याः कृते किमपि । क्षणमिह विश्राम्य सखे निर्दयहृद- कुण्डलिनं न वेद । तत्कण्ठलग्नघनचन्दनगन्धलुब्धस्तत्रैव यस्य किं वदाम्यथवा ॥ २४ ॥ तव विरहे मलयमरुद्दवा- निश्चलमुवास चिराय सोऽपि ॥ ४२ ॥ राकासुधाकरकरैनलः शशिरुचोऽपि सोष्माणः । हृदयमरुतमपि भिन्ते नलिनीदलैश्च नीहारहारधनसारभरैः किमेतैः । किं वा भयेन नलिनीदलमपि निदाघरविरस्याः ॥ २५ ॥ व्यजनं व्यजनं हरिचन्दनपङ्कसेकैन त्वां विना मृगदृशः परितापशान्तिः घनसारो घनसार इत्यपि । अवरोधगृहेषु सुभ्रवां ॥ ४३ ॥ त्वामञ्जनीयति कलासु विलोकयन्ति त्वां शृण्वती कुररीणामिव कातरो ध्वनिः ॥ २६ ॥ मम रूपकीर्तिमह- कुवलयीयति कर्णपूरम् । त्वां पूर्णिमाविधुमुखी हृदि भावरवि यस्तदनप्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्त- यन्ती वक्षोनिलीननवनीलमणीकरोति ॥ ४४ ॥ अविरल

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524