SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८८ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् निचयं चकोराणाम् ॥ ६॥ अनयनपथे प्रिये न व्यथा दयः सुतरां क्षिणोति खलु तां मदनः ॥ २७ ॥ तव सा यथा दृश्य एव दुःप्रापे । म्लानैव केवलं निशि तपन- कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः। घनतां ध्रुवं शिला वासरे ज्वलति ॥ ७ ॥ सा सर्वथैव रक्ता रागं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ २८ ॥ उपताप्यगुञ्जव न तु मुखे वहति । वचनपटोस्तव रागः केवलमास्ते मानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः । द्रवतां शुकस्येव ॥ ८ ॥ न सवर्णो न च रूपं न संस्क्रिया नैव न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥ २९ ॥ सा प्रकृतिः । बाला त्वद्विरहापदि जातापभ्रंशभावेव ॥ ९॥ दधति स्फुटं रतिपरिषवः शिततां यदुत्पलपलाशदृशः । हृदयं सा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी । सारीव | निरन्तरबृहत्कठिनं स्तनमण्डलावरणमप्यभिनत् ॥३०॥ कितव भवतानुकूलिता पातिताक्षेण ॥१०॥ गायति गीते | कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा । शंसति वंशे वादयति सा विपश्चीषु । पाठयति पञ्जरशुकं अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपति यद्विशिखैः तव संदेशाक्षरं रामा ॥ ११ ॥ तव विरहमसहमाना सा ॥३१॥ विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यतु प्राणान्विमुक्तवती । किंतु तथाविधमङ्गं न सुलभमिति मदः । अमृतस्रुतोऽपि विरहाद्भवतो यदमूं दहन्ति हिमते न मुञ्चन्ति ॥ १२ ॥ अभिनवनलिनीकिसलयमृणालवल- रश्मिरुचः ॥ ३२॥ उदितं प्रियां प्रति सहादमिति श्रदधीयत यादि दवदहनराशिः । सुभग कुरङ्गदृशोऽस्या विधिवश- प्रियतमेन वचः । विदितेङ्गिते हि पुर एव जने समुदीरिताः तस्त्वद्वियोगपविपाते ॥ १३ ॥ त्वद्विरहे विस्तारितरजनौ खलु लगन्ति गिरः ॥ ३३ ॥ त्वं विनिर्जितमनोभवरूपः जनितेन्दुचन्दनद्वेषे । बिसिनीव माघमासे विना हुताशेन सा च सुन्दर भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्तां सा दग्धा ॥ १४ ॥ या दक्षिणा त्वमस्यामदक्षिणो दक्षिण- तापयत्यनुशयादिव कामः ॥ ३४ ॥ क्षणमपिं विरहः पुरा स्तदितरस्याम् । जलधिरिव मध्यसंस्थो न वेलयोः सदृश- न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ माचरसि ॥ १५ ॥ अनुरागवर्तिना तव विरहेगोग्रेण सा रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ ३५ ॥ गृहीताङ्गी । त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टेव ॥ १६॥ सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता । अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् । भवता- हृदयमहृदया ने नाम पूर्व भवदुपकण्ठमुपागतं विवेद ॥३६॥ नन्यगतिः सा विहितावर्तेन तरणिरिव ॥ १७ ॥ कितव चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता प्रपञ्चिता सा भवता मन्दाक्षमन्दसंचारा । बहुदायैरपि संप्रति मुखेन । गतघृण गमितानि सत्सखीनां नयनयुगैः सममापाशकसारीव. नायाति ॥ १८ ॥ रुष्टे का परपुष्टे मन्दे का तां मनांसि ॥ ३७॥ अचकमत सपल्लवां धरित्री मृदुहन्त मारुते चर्चा । त्वयि गतवति हृदयेशे जीवनदा- सुरभिं विरहय्य पुष्पशय्याम् । भृशमरतिमवाप्य तत्र तापि जीवनं हरति ॥ १९ ॥ कुशलं तस्या जीवति कुशलं चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥ ३८ ॥ हारावशेषा पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृता न ननु कण्ठनाला त्वन्नामशेषा रसना तदीया । लावण्यशेषा कथयामि या श्वसिति ॥ २०॥ उद्धयेत नतभ्रः पक्ष्मनि- तनुमात्रयष्टिस्त्वद्ध्यानशेषं परमं तदायुः ॥ ३९ ॥ तस्या पातोद्वैः पवनैः । इति निर्निमेषमस्या विरहवयस्या महाविरहवह्निशिखाकलापतप्ते स्थितोऽसि हृदये सततं विलोकते वदनम् ॥ २१ ॥ त्वयि दृष्ट एव तस्या निर्वाति प्रियायाः । प्रालेयशीकरसमे हृदि सा कृपालो बाला क्षण मनो मनोभवज्वलितम् । आलोके हि हिमांशोर्विकसति वसति नैव खलु त्वदीये ॥४०॥ अङ्गानि मे दहतु कान्तकुमुदं कुमुद्वत्याः ॥ २२ ॥ तव विरहे हरिणाक्षी निरीक्ष्य वियोगवह्निः संरक्षतां प्रियतमो हृदि वर्तते यः । इत्याशया नवमालिकां दलिताम् । हन्त नितान्तमिदानीमाः किं शशिमुखी गलश्रुबिन्दुधाराभिरुष्णमभिषिञ्चति हृत्प्रदेशम् हतजल्पितैरथवा ॥ २३ ॥ स्मरशरशतविधुराया भणामि ॥४१॥ संकेतकुञ्जभुवि सा शयनोपधानव्यालंकृतं सुभग सख्याः कृते किमपि । क्षणमिह विश्राम्य सखे निर्दयहृद- कुण्डलिनं न वेद । तत्कण्ठलग्नघनचन्दनगन्धलुब्धस्तत्रैव यस्य किं वदाम्यथवा ॥ २४ ॥ तव विरहे मलयमरुद्दवा- निश्चलमुवास चिराय सोऽपि ॥ ४२ ॥ राकासुधाकरकरैनलः शशिरुचोऽपि सोष्माणः । हृदयमरुतमपि भिन्ते नलिनीदलैश्च नीहारहारधनसारभरैः किमेतैः । किं वा भयेन नलिनीदलमपि निदाघरविरस्याः ॥ २५ ॥ व्यजनं व्यजनं हरिचन्दनपङ्कसेकैन त्वां विना मृगदृशः परितापशान्तिः घनसारो घनसार इत्यपि । अवरोधगृहेषु सुभ्रवां ॥ ४३ ॥ त्वामञ्जनीयति कलासु विलोकयन्ति त्वां शृण्वती कुररीणामिव कातरो ध्वनिः ॥ २६ ॥ मम रूपकीर्तिमह- कुवलयीयति कर्णपूरम् । त्वां पूर्णिमाविधुमुखी हृदि भावरवि यस्तदनप्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्त- यन्ती वक्षोनिलीननवनीलमणीकरोति ॥ ४४ ॥ अविरल
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy