________________
नायकस्याग्रे दूत्युक्तयः
२८९
|
मका कुत्र्याकुलं व्याहरन्ती । तव कितव विधायामन्द - कन्दर्पचिन्ता रसजलनिधिमग्ना ध्यानलमा मृगाक्षी ॥ ४७ ॥ अङ्गेऽनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा कण्ठे जीवः करकिसलये दीर्घशायी कपोलः । अंसे वेणी कुचपरिसरे चन्दनं वाचि मौनं तस्याः सर्वे स्थितमपि न तु त्वां विना क्वापि चेतः ॥ ४८ ॥ किं पृष्टेन द्रुततरमितो गम्यतां सा प्रिया ते दृष्टा मार्गे दिवसमखिलं सास्रमेका मयैवम् । पान्थे पान्थे त्वमिति रभसोह्रीवमालोकयन्ती दृष्टे दृष्टे न भवति भवानित्युदस्रं वलन्ती ॥ ४९ ॥ चित्रोत्कीर्णादपि विषधराद्भीतिभाजो निशायां किं नु ब्रूमस्त्वदभिसरणे साहसं नाथ तस्याः । ध्वान्ते यान्त्या यदतिनिभृतं बालया सप्रकाशत्रासात्पाणिः पथि फणिफणारत्नरोधी व्यधायि ॥ ५० ॥ यावद्यावद्भवति कलया पूर्णकामः शशाङ्कस्ताव - त्तावद्दयुतिमयवपुः क्षीयते सा मृगाक्षी । मन्ये धाता घटयति विधुं सारमादाय तस्यास्तस्माद्यावन्न भवति सखे पूर्णिमा तावदेहि ॥ ५१ ॥ हस्ताम्भोजे वदनमलकानाथतान्बाहुमूले द्वारि स्वैरं नयनमधरे तर्जनीं संनिधाय । दीर्घोच्छ्रासं विरतविषया स्वादमुत्कण्ठितोष्णं मुग्धाक्षी त्वां हृदि विदधती. बाष्पमाविष्करोति ॥ ५२ ॥ आद्यः कोपस्तदनु मदनस्त्वद्वियोगस्तृतीयः शान्त्यै दूतीवचनमपरः पश्चमः शीतभानुः। इत्थं बाला निरवधि परं त्वां फलं प्रार्थयन्ती हा हा पेञ्चज्वलन मधुना सेवते योगिनीव ॥ ५३ ॥ धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवोऽप्ययमनुपमो दत्तपादः स्मरस्य । जातं दैवात्सदृशमनयोः संगतं यत्तदेतच्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥ ५४ ॥ अभ्रध्वानैर्मुखरितदिशः श्रेणयस्तोयदानां धारासारैर्धरणिवलयं सर्वतः प्लावयन्ति। तेन स्नेहं वहति विपुलं मत्सखीयुक्ततत्त्वं निःस्नेहो यदसि तदिदं नाथ मे विस्मयाय ॥ ५५ ॥ प्रादुर्भूते नवजलधरे त्वत्पथं द्रष्टुकामाः प्राणाः पङ्केरुहदलदृशः कण्ठदेशं प्रयान्ति । अन्यकिं वा तव मुखविधुं द्रष्टुमुड्डीय गन्तुं वृक्षः पक्ष सृजति बिसिनीपलवस्य च्छलेन ॥ ५६ ॥ गृहीतं ताम्बूलं परिजनवचोभिः कथमपि स्मरत्यन्तःशून्या सुभग तव मूर्ति प्रतिदिनम् । तथैवास्ते हस्तः कलितफणिवल्लीकिसलयस्तथैवासीत्तस्याः क्रमुकफल
परिवाहैरश्रुणः सारणीनां स्मरदहन शिखोष्णश्वासपूरैश्च कालीपरिचितम् ॥ ५७ ॥ गलत्येका मूर्च्छा भवति पुनरन्या तस्याः। सुभग बत कृशाङ्गयाः स्पर्धयान्योन्यमेभिः कियत इव यदनयोः किमप्यासीन्मध्ये सुभग सकलायामपि निशि । पुरोभूः पङ्किला पांसुला च ॥४५॥ स्मरदवथुनिमित्तं गूढमुन्नेतु- लिखन्त्यास्तत्तस्याः कुसुमशरलेखं तव कृते समाप्तिं मस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः । भवति वि- स्वस्तीति प्रथमपदभागोऽपि न गतः ॥ ५८ ॥ सखीभिक्षां ततपृष्ठोदस्तपीनस्तनाग्रा ततवलयितबाहुजृम्भितैः साङ्गभङ्गैः याचे बत नतशिरास्त्वामिदमहं न चेदस्ति प्रीतिः ॥ ४६ ॥ विपुलपुलकपालिः स्फीतसीत्कारमन्तर्जनित- तदपि कारुण्यकणिकाम् । अवस्था सा तस्याः सुकृतमयमस्यां किमपरं प्रमोहो विश्रामस्त्वमथ मरणं वा प्रतिकृतिः ॥ ५९ ॥ विमुञ्चन्त्या प्राणांश्चिरविरहदुःखासहनया तथा संदिष्टं ते कठिनहृदयापश्चिममिदम् । अपत्यं बालैका मम विधिहतायाः सलिलदा तथा नेयं सेव्या व्यसनरुचये दीयत इति ॥ ६० ॥ न हारं नाहारं कलयति विहारं विषमिव स्मरन्ती सा रामा सुभग भवतश्चागमदिनम् । परं क्षीणा दीना परमसुखहीना सुवदना कुहूपक्ष ग्लौवच्चपलनयनाङ्गीकृतगतिः ॥ ६१ ॥ क्षणं मूर्च्छामेति भ्रमति परितो - ऽथ क्षणमपि क्षणं प्रति स्तम्भं निरवधि भवद्ध्याननिरता । क्षणं स्वप्ने बाला तव सुभग योगं च लभते क्षणं तेजः शंभोर्नयनजमथ ध्यायति यमम् ॥ ६२ ॥ कुसुमशयनेऽप्यङ्गं ताम्यत्यनङ्गविवर्तनं वदनपवनैः श्यामच्छायो बभूव सखीजनः । हृदयनिहितः शीतो लेपश्छमीति खं करोत्यह कठिनावस्था तस्यास्त्वयैवमुपेक्ष्यते ॥ ६३ ॥ विरहविषमः कामः कामं तनुं कुरुते तनुं दिवसगणनादक्षश्चायं व्यपेतघृणोपमः । त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे किसलयमृदुजवत्येवं कथं प्रमदाजनः ॥ ६४ ॥ मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते दहनपतिता दृष्टा मूर्तिर्मया न हि वैधवी । इति तु विदितं नारीरूपः स लोकशां सुधा तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते ॥ ६५ ॥ मुहुर्व्यजनवीजनैः सरसचन्दनासेचनैः सरोजदलवेष्टनैरपि न चेष्टते सुन्दरी । तथापि तत्र नामनि प्रियसखीभिरावेदिते निवेदयति जीवितं श्रवणसीनि रोमोद्गमः ॥ ६६ ॥ गेहादङ्गणमङ्गणादपि बहिर्बाह्याच पृथ्वीतलं तामार्तिं यदि वेत्ति सैव सुमुखी किं चान्यदाचक्ष्महे । पर्यङ्केऽपि तवाङ्गसङ्गसुभगैः स्वेदाम्भसां निर्झरैर्धारामण्डपतामनीयत तया तस्मिन्रुदत्या मुहुः ॥ ६७ ॥ दृष्टे चन्द्रमसि प्रलूनतमसि व्योमाङ्गणस्थेयसि स्फूर्जन्निर्मलतेजसि त्वयि गते दूरं निजप्रेयसि । श्वासं कैरवकोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति मन्मथो मृगदृशो दृक्चन्द्रकान्तीयति ॥ ६८ ॥ आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हन्त हरिणी - रूपायते हा कथं कन्दर्पोऽपि यमायते विरचयन् शार्दूलविक्रीडितम् ॥ ६९ ॥ अच्छिन्नं नयनाम्बु बन्धुषु कृतं
१ पञ्चधा तापम्; पक्षे, - पञ्चाग्निनामकं तपः. ३७ सु. र. भां.