________________
१७६
सुभाषितरत्नभाण्डागारम्
[ ३ प्रकरणम्
-
-
-
कं श्रीन दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषया निजजातिमांसम् । जल्पन्ति नैव मधुपा निजमर्मवाक्यं ननु तापयन्ति ॥ ९४६ ॥ वित्तेन किं वितरणं यदि कुर्वन्ति नो युवतयः पुरुषेषु 'बीजम् ॥ ९६० ॥ कीर्ति नास्ति दीने किं सेवया यदि परोपकृतौ न यत्नः । किं मृणालकमनीयभुजामनिन्द्रचन्द्राननां स्मितसरोरुहचारुनेसंगमेन तनयो यदि नेक्षणीयः किं यौवनेन विरहो यदि त्राम् । ज्योत्स्नास्मितामपहतां दयितामिव खां लब्धं न वल्लभायाः ॥ ९४७ ॥ किं भूषणं सुदृढमत्र यशो न रत्नं कं परमुपक्रममातनोति ॥ ९६१ ॥ शास्त्रं सुनिश्चलधिया किं कार्यमार्यचरितं सकतं न दोषः । किं चक्षरप्रतिहतं परिचिन्तनीयं सेव्यो नृपोऽपि सततं परिसेवनीयः । अड़े धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् स्थितापि युवतिः परिरक्षणीया शास्त्रे नृपे च युवतौ च कुतः ॥ ९४८ ॥ प्राप्ताः श्रियः सकलकामजुषस्ततः किं दत्तं पदं स्थिरत्वम् ॥ ९६२ ॥ हंसो विभाति नलिनीदलपुञ्जमध्ये शिरसि विद्विषतां ततः किम् । संतर्पिताः प्रणयिनो विभवै- सिंहो विभाति गिरिगह्वरकंदरासु । जात्यो विभाति तुरगो स्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् रणयुद्धमध्ये विद्वान्विभाति पुरुषेषु विचक्षणेषु ॥ ९६३ ॥ ॥९४९॥ आदौ न वा प्रणयिनां प्रणयो विधेयो दत्तो- हंसो न भाति बलिभोजनवृन्दमध्ये गोमायुमण्डलगतो ऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य उत्क्षिपति तत्प्रक
उत्क्षिप्य उलिपति तत्प्रक- न विभाति सिंहः । जात्यो न भाति तुरगः खरयूथमध्ये रोति लज्जा भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥ ९५० ॥
विद्वान्न भाति पुरुषेषु निरक्षरेषु ॥ ९६४ ॥ विश्वेश्वरस्तु
सुधिया गलितेऽपि भेदे भावेन भक्तिसहितेन समर्चनीयः । वाञ्छैव सूचयति पूर्वतरं भविष्यं पुंसां यदन्यतनुजं त्वशुभं शुभं वा । विज्ञायते शिशुरजातकलापचिह्नः प्रत्युद्गतैरपसर
प्राणेश्वरश्चतुरया मिलितेऽपि चित्ते चैलाञ्चलव्यवहितेन न्सरसः (१) कलापि ॥ ९५१ ॥ शस्त्रैर्हतास्तु रिपवो न हता
निरीक्षणीयः ॥ ९६५ ॥ किं कोकिलस्य विरुतेन गते वसन्ते भवन्ति प्रज्ञाहताश्च नितरां सुहता भवन्ति । शस्त्रं निहन्ति
किं कातरस्य बहुशस्त्रपरिग्रहेण । मित्रेण किं व्यसनकालपपुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवं च यशश्च हन्ति र
राङ्मुखेन किं जीवितेन पुरुषस्य निरक्षरेण ॥ ९६६ ॥ हारः ॥ ९५२ ॥ स्थानेषु शिष्यनिवहैर्विनियुज्यमान्न विद्या गुरुं |
प्रलम्बितपयोधरमध्यवर्ती शुष्कस्तनान्तरगतो वरकञ्चकश्च । हि गुणवत्तरमातनोति । आदाय शुक्तिषु बलाहकविप्रकीर्णे |
काणेक्षणाञ्जनमूर्ध्नि च पुष्पमाला दीनाश्रयो बुधजनः खलु रत्नाकरो भवति वारिभिरम्बुराशिः ॥ ९५३ ॥ वार्ता च पञ्च दुःखम् ॥ ९६७ ॥ नीचं समृद्धमपि सेवति नीच एव कौतुककरी विमला च विद्या लोकोत्तरः परिमलश्च कुरंग
| तं दूरतः परिहरन्ति पुनर्महान्तः । शाखोटकं मधुरपक्वफलेनाभः । तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्रयं प्रसरति |'
| रुपेतं सेवन्ति वायसगणा न तु राजहंसाः॥९६८ ॥ माकस्वयमेव भूमौ ॥ ९५४ ॥ अत्यन्तमन्थनकदर्थनमुत्सहन्ते ।
न्दराजपरिरम्भणलालिताऽपि मल्लीवधूर्मधुपरागवती बभूव । मर्यादया नियमिताः किमु साधवोऽपि । लक्ष्मीसुधाकरसुधा
दृष्ट्वापि तत्कुटिलतां न जहाति चूतः प्रायः कुजातिनिधुपनीय शेषे रत्नाकरोऽपि गरलं किमु नोजगार ॥ ९५५॥ वहेषु कुतोऽभिमानः ॥ ९६९ ॥ कालक्रमेण परिणामवशाअर्था हसन्त्युचितदानविहीनलुब्धं भूम्यो हसन्ति मम दनव्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः । मुक्तामणिभूमिरिति अवाणम् । जारा हसन्ति तनयानुपलालयन्तं | जलदतायकणाऽप्यणायान्सपद्यते च चिरकाचकरन्ध्रमध्ये मृत्युर्हसत्यवनिपं. रणरङ्गभीरुम् ॥९५६ ॥ वैद्या वदन्ति ॥ ९७० ॥ यचिन्तितं तदिह दूरतरं प्रयाति यच्चेतसापि कफपित्तमरुद्विकाराज्योतिर्विदो ग्रहगतिं परिवर्तयन्ति । न कृतं तदिहाभ्युपैति । इत्थं विधेविधिविपर्ययमाकलय्य भूताभिषङ्ग इति भूतविदो वदन्ति प्राचीनकर्म बलवन्मुनयो सन्तः सदा सुरसरित्तटमाश्रयन्ति ॥ ९७१ ॥ अन्तःप्रतप्तमवदन्ति ॥ ९५७ ॥ कसापि कोऽप्यतिशयोऽस्ति स तेन |
| रुसैकतदह्यमानमूलस्य चम्पकतरोः क विकासचिन्ता । प्रायो लोके ख्याति प्रयाति नहि सर्वविदस्तु सर्वे । किं केतकी भवत्यनुचितस्थितिदेशभाजां श्रेयः स्वजीवपरिपालनमात्रफलति किं पनसः सुपुष्पः किं नागवल्लयपि च पुष्पफलै
किं नागवलयपि च पपफले मेव ॥ ९७२ ॥ उचितमनुचितं वा कुर्वता कार्यजातं परिणरुपेता ॥ ९५८ ॥ शीलावलम्बनमहर्निशमिष्टचिन्ता वित्तानु
तिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामा रूपमशनाभरणादि कार्यम् । वार्य च दुर्जनसमाजनिजप्रशं- विपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ९७३ ॥ साहास्यादि सजनवचो हृदये निधेयम् ॥ ९५९ ॥ व्यतिषजति पदार्थानान्तरः कोऽपि हेतुर्न खलु बहिरुपाधीपश्यन्ति नैव कवयो निजकाव्यदोष भक्षन्ति नो बलिभुजो न्प्रीतयः संश्रयन्ते । विकसति हि पैतङ्गस्योदये पुण्डरीकं १ वृत्तान्तः. २ कुलूहलकारिणी. ३ भूतबाधा. ४ वायसा ! १ वीर्यम्. २ कार्यसमूहम्. ३ परिणाम:. ४ सूर्यस्य.