________________
सामान्यनीतिः
द्रवति च हिमरश्माबुद्गते चन्द्रकान्तः ॥ ९७४ ॥ प्रथम- ॥ ९८६ ॥ दृढः प्रेमा भग्नः सदसिरिव संधिं न भजते दिवसचन्द्रः सर्वलोकैकवन्द्यः स च सकलकलाभिः पूर्णचन्द्रो भजेतापि प्रायः स्खलति खलु यत्नैरपि धृतः । स्खलेन्नो न वन्द्यः । अतिपरिचयदोषात्कस्य नो मानहानिर्नवनवगुण- चेत्साम्यं भजति न भजेद्वा न भवति च्युताशङ्कश्चत्स्यात्स्मृरागी प्रायशः सर्वलोकः ॥ ९७५ ॥ भवति हृदयहारी तिमुपगतस्तु व्यथयति ॥९८७ ॥ इयं प्रीतिर्वल्ली हृदयभुवि कोऽपि कस्यापि हेतुर्न खलु गुणविशेषः प्रेमबन्धप्रयोगे । दैवात्समुदिता तथा यत्नाद्रक्ष्या प्रकृतिमृदुलापायबहुला । किसलयितवनान्ते कोकिलारावरम्ये विकसति न वसन्ते यथा नैनां स्फीतां पिशुनजनदुर्वाक्यदहनो दहत्यन्तः मालती कोऽत्र हेतुः ॥ ९७६ ॥ परीवादस्तथ्यो भवति शोषं व्रजति न पुनः सौहृदनिधेः ॥ ९८८॥ न रम्यं वितथो वापि महता तथाप्युच्चैर्धाम्नो हरति महिमानं जन- नारम्यं प्रकृतिगुणतो वस्तु किमपि प्रियत्वं यत्र स्यादितरदपि रवः । तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो रवेस्तादृक्तेजो तद्राहकवशात् । रथाङ्गाहानानां भवति विधुरङ्गारशकटी नहि भवति कन्यां गतवतः ॥ ९७७ ॥ बहिः सर्वाकार- पटीराम्भःकुम्भः स भवति चकोरीनयनयोः ॥ ९८९ ॥ प्रगुणरमणीयं व्यवहरन्पराभ्यूहस्थानान्यपि तनुतराणि अरण्यं सारङ्गैर्गिरिकुहरगर्भाश्च हैरिभिर्दिशो दिमातङ्गैः स्थगयति । जनं विद्वानेकः सकलमभिसंधाय कपटैस्तटस्थः सलिलमुषितं पङ्कजवनैः । प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविखानन्धटयति च मौनं च भजते ॥ ९७८ ॥ कलारत्नं जितैः सतां माने म्लाने मरणमथवा दूरगमनम् ॥ ९९० ॥ गीतं गगनतलरत्नं दिनमणिः सभारत्नं विद्वाश्रवणपुटरत्नं नभोभूषा पूषा कमलवनभूषा मधुकरो वचोभूषा सत्यं हरिकथा । निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी महीरत्नं वरविभवभूषा वितरणम् । मनोभूषा मैत्री मधुसमयभूषा श्रीमाञ्जयति रघुनाथो नृपवरः ॥ ९७९॥ नराः संस्कारार्हा मनसिजः संदोभूषा सूक्तिः सकलगुणभूषा र जगति किल केचित्सुकृतिनः समानायां जातावपि वयसि ॥ ९९१ ॥ कलासीमा काव्यं सकलगुणसीमा वितरणं सत्यामपि धियि । अयं दृष्टान्तोऽत्र स्फुटपरिचयादम्यसनतः भये सीमा मृत्युः सकलसुखसीमा सुवदना । तपः शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि ॥९८० ॥ सीमा मुक्तिः सकलकृतिसीमाश्रितभृतिः प्रिये सीमाह्लादः वरं तुङ्गाच्छृङ्गाद्गुरुशिखरिणः क्वापि पुलिने पतित्वायं श्रवणसुखसीमा हरिकथा ॥ ९९२ ॥ शशी दिवसधूसरो कायः कठिनदृषदन्तर्विदलितः । वरं न्यस्तो हस्तः फणिप- गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं तिमुखे तीव्रदशने वरं वह्नौ पातस्तदपि न कृतः शील- स्वाकृतेः । प्रभुधनपरायणः सततढुंर्गतः सज्जनो नृपाङ्गनविलयः ॥ ९८१ ॥ विदैवज्ञं ग्रामं विबुधविधुरां भूपतिसमां गतः खलो मनसि सप्त शल्यानि मे ॥ ९९३ ॥ प्रसरति मुखं श्रुत्या हीनं मनुजपतिशून्यं च विषेयम् । अनाचारा- मनः कार्यारम्भे दृढीभवति स्पृहा स्वयमुपनयन्नान्मन्त्रो न न्दारानपहरिकथं काव्यमपि च प्रवक्तत्वापेतं गुरुमपि गच्छति विप्लवम् । फलति सकलं कृत्यं चित्तं समुन्नतिमश्नुते सुबुद्धिः परिहरेत् ॥ ९८२॥ मणिः शाणोल्लीढः समरविजयी भवति च रतिः श्लाध्ये कृत्ये नरस्य भविष्यतः ॥ ९९४ ॥ हेतिनिहतो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः। सरसि बहुशस्ताराच्छाये क्षणात्परिवञ्चितः कुमुदविटपान्वेषी कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते हंसो निशासु विचक्षणः । न दशति पुनस्ताराशङ्की दिवापि गलितविभवाश्चार्थिषु नृपाः ॥ ९८३ ॥ किमासेव्यं पुंसां सितोत्पलं कुहकचकितो लोकः सत्येऽप्यपायमपेक्षते ॥९९५॥ सविधमनवा सरितः किमेकान्ते ध्येयं चरणयुगलं स्वफलनिचयः शाखाभङ्गः करोति वनस्पतेर्गमनमलसं वाकौस्तुभभृतः । किमाराध्यं पुण्यं किमभिलषणीयं च करुणा टोपः करोति शिखण्डिनः । चतुरगमनो जात्यो योऽश्वः यदासक्त्या चेतो निरवधि विमुक्ती प्रभवति ॥ ९८४ ॥ स गौरिव वाह्यते गुणवति जने प्रायेणैते गुणाः खलु दूषवरं मौनं कार्य न च वचनमुक्तं यदनृतं वरं क्लैब्य पुंसां न च णम् ॥ ९९६॥ कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुपरकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवाक्ये- प्सितं निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् । सुरंपतिध्वभिरुचिर्वरं भिक्षाशित्वं न च परधनास्वादनसुखम् मपि श्वा पार्श्वस्थं विलोक्य न शङ्कते नहि गणयति क्षुद्रो ॥९८५ ॥ वरं शून्या शाला न च खलु वरो दुष्टवृषभो
जन्तुः परिग्रहफल्गुताम् ॥ ९९७ ॥ मधुकरगणश्चूतं वरं वेश्या पत्नी न पुनर्रविनीता कुलवधूः । वरं वासोऽरण्ये न
त्यक्त्वा गतो नवमल्लिकां पुनरपि गतो रक्ताशोकं कदम्बपुनरविवेकाधिपपुरे वरं प्राणत्यागो न पुनरधमानामुपगमः
१ समीचीनः खङ्ग इव. २ मृगैः. ३ सिंहै:. ४ दिग्गजैः.५ सूर्य:..१ रहिसाम्. २ देशम्. ३ निकषपाषाणेनोल्लिखितः ४ आयुधैः कृत- ६ सभा. ७ दरिद्रः. ८ कीटकसमूहैाप्तम्. ९ लालयाम्. १० आमक्षतः-५हस्ती.६ शुष्क.७ नपुंसकत्वम्. ८दुश्चरिता.९दुर्विवेकिराज्ये. गन्धिः ११ गर्हितम्. १२ निर्मासम्. १३ इन्द्रम्. १४ क्षुछकत्वम्.
२३ सु.र.भा.