________________
१७८
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
वनं ततः । तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं शमैर्बान्धवान् । अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिमूर्ख कथापरिचितजनद्वेषी लोको नवं नवमीहते ॥ ९९८ ॥ दद्या- | भिबुधं विद्याभी रसिकं रसेन सकलं शीलेन कुर्याद्वशम् त्साधुर्यदि निजपदे दुर्जनाय प्रवेशं तन्नाशाय प्रभवति ततो ॥ १००९॥ दौर्मव्यान्नृपतिविनश्यति यतिः सङ्गात्सुतो वाञ्छमानः स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावका- लालनाद्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । शोऽधमानां जारोऽपि स्याग्रहपतिरिति श्रूयते वाक्यतोऽत्र | स्त्री मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान्मैत्री चाप्रण॥ ९९९ ॥ मौने मौनी गुणिनि गुणवान्पण्डिते पण्डितोऽसौ यात्समृद्धिरनयात्यागात्प्रमादाद्धनम् ॥ १०१०॥ कोऽर्थादीने दीनः सुखिनि सुखवान्भोगिनि प्राप्तभोगः । मुर्खे मुखों न्प्राप्य न गर्वितो भुवि नरः कस्यापदोऽस्तं गताः स्त्रीभिः युवतिषु युवा वाग्मिषु प्रौढवाग्मी धन्यः कोऽपि त्रिभुवनः कस्य न खण्डितं बत मनः को नाम राज्ञां प्रियः । कः जयी योऽवधतेऽवधूतः ॥ १०.०॥ विद्यातीर्थे जगति कालस्य न गोचरो धनकृते कोऽर्थी गतो गौरवं को वा विबुधाः साधवः सत्यतीर्थे गङ्गातीर्थे मलिनमनसो योगिनो दुजनवागुरानिपतितः क्षेमेण यातो गृहम् ॥ १०११ ॥ ध्यानतीर्थे । धारातीर्थे धरणिपतयो दानतीर्थे धनाढया लज्जा- वैद्यं पानरतं नटं कुपठिनं स्वाध्यायहीनं द्विजं योधं कापुतीर्थे कुलयुवतयः पातकं क्षालयन्ति ॥१००१॥ साध्वीस्त्रीणां रुषं हयं गतरयं मूर्ख परिव्राजकम् । राजानं च कुमत्रिभिः दयितविरहे मानिनां मानभङ्गे सल्लोकानामपि जनरवे निग्रहे परिवृतं देशं च सोपद्रवं भार्या यौवनगर्वितां पररतां मुञ्चपण्डितानाम् । अन्योद्रेके कुटिलमनसां निर्गुणानां विदेशे न्ति ते पण्डिताः ॥ १०१२ ॥ वृक्षं क्षीणफलं त्यजन्ति भृत्याभावे भवति मरणं किं तु संभावितानाम् ॥ १००२॥ विहगाः शुष्कं सरः सारसा निद्रव्यं पुरुषं त्यजन्ति गणिका शीतेऽतीते वसनमशनं वासरान्ते निशान्ते क्रीडारम्भं कुव- भ्रष्टं नृपं मन्त्रिणः । पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं लयदृशां यौवनान्ते विवाहम् । सेतोबन्धं पयसि चलिते वनान्तं मृगाः सर्वः कार्यवशाजनोऽभिरमते तत्कस्य को वार्धके तीर्थयात्रां वित्तेऽतीते वितरणमतिं कर्तुमिच्छन्ति वल्लभः ॥ १०१३ ॥ सन्तश्चेदमृतेन किं यदि खलस्तत्कामूढाः ॥ १००३ ॥ श्रेयो नूनं व्रजति स पुमाशिक्षया लकूटेन किं दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं वर्धितो यः स्वच्छन्दं यश्चरति स पराभूतिमाप्नोति काले । तृणः । किं कपूरशलाकया यदि दृशः पन्थानमेति प्रिया पूज्यो वेणुर्भवति च नतिं प्रापितो भूपतीनामन्यं नृत्तोचित- संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥१०१४॥ मिति करे नर्तकाः कल्पयन्ति ॥ १००४ ॥ बाले बाला लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तविदुषि विबुधा गायने गायनेशाः शूरे शूरा निगमविदि पसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्य चाम्नायलीलागृहाणि । सिद्धे सिद्धा मुनिषु मुनयः सत्सु यदि किं गुणैः स्वमहिमा यद्यस्ति किं मण्डनैः सद्विद्या सन्तो महान्तः प्रौढे प्रौढाः किमिति वचसा तादृशा याह- यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ १०१५॥ शेषु ॥ १००५ ॥ चान्द्री लेखां दशति दशनैर्दारुणः सैंहि- छेदश्चन्दनचूतचम्पकवने रक्षापि शाखोटके हिंसा हंसकेयो नव्यां वल्ली दवदहनकश्चान्दनीं दन्दहीति । अप्यु- मयूरकोकिलकुले काकेषु नित्यादरः । मातङ्गेन खरक्रयः न्मत्तः कुवलयमयीं मालिकामालुनीते मूलादुन्मूलयति समतुला कर्पूरकासियोरेषा यत्र विचारणा गुणिगणे देशाय नलिनी दुष्टहस्ती करेण ॥१००६॥ यावत्स्वस्थमिदं शरीर- तस्मै नमः ॥ १०१६ ॥ या राका शशिशोभना गतघना सा मरुजं यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता याव- यामिनी यामिनी या सौन्दर्यगुणान्विता पतिरता सा कामिनी क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो कामिनी । या गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी महान्संदीप्ते भवने तु कूपखननं प्रेत्युद्यमः कीदृशः ॥१००७॥ या लोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी ॥ १०१७॥ निवृत्ताध्वरकृत्य ऋत्विजमहो तीपिगो नाविकं युद्धान्ते किं तीर्थे हरिपादपद्मभजनं कि रनमच्छा मतिः किं शास्त्रं सुंभटं च सिद्धविजयो वोढारमाप्तस्थलः । वृद्धं वारवधूजनं श्रवणेन यस्य गलति द्वैतान्धकारोदयः । किं मित्रं सततोच किर्तवो निघृष्टतद्यौवनो ध्वस्तातचयश्चिकित्सकमपि पकाररसिकं तत्त्वावबोधः सखे कः शत्रुर्वद खेददानकुशलो द्वेष्टि प्रदेयार्थिनम् ॥ १००८ ॥ मित्रं स्वेच्छतया रिप दुर्वासनासंचयः ॥ १०१८ ॥ क्षान्तिश्चेद्वचनेन किं किमनयेबलैर्लुब्धं धनैरीश्वरं कार्येण द्विजमादरेण युवतिं प्रेम्णा
|रिभिः क्रोधोऽस्ति चेदेहिनां ज्ञातिश्चेदनलेन किं यदि सुहृ
दिव्यौषधैः किं फलम् । किं सप॑र्यदि दुर्जनाः किमु धनैर्वि१ रुजारहितम्. २ उद्योगः. ३ संपादितयशकृत्य. ४ उत्तीर्णा नदी येन स. ५ योद्धारम्. ६ धूर्तः. ७निरस्तरोगसंचयः
द्यानवद्या यदि ब्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति ८ बैद्यम्. ९ नीतिशक्तिभिः.
१ स्वार्थपरत्वात्. २ दुष्टता. ३ सहनशीलता.