________________
सामान्यनीतिः
१७९
राज्येन किम् ॥ १०१९ ॥ सूनुः सच्चरितः सती प्रियतमा भारमपाचकार सहसा पाञ्चालजायाः स्वयं को जानाति स्वामी प्रसादोन्मुखः स्निग्धं मित्रमवश्चकः परिजनो निःक्लेश- जनो जनार्दनमनोवृत्तिः कदा कीदृशी ॥ १०३० ॥ अर्थी लेशं मनः । आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं लाघवमुच्छ्रितो निपतनं कामातुरो लाञ्छनं निःस्वो वञ्चनमुखं तुष्टे विष्टपकष्टहारिणि हरौ संप्राप्यते देहिना ॥१०२०॥ मुन्मना विकलतां दोषाकुलः संशयम् । लुब्धोऽकीर्तिमसंका श्लाघ्या गुणिनां क्षमा परिभवः को यः खकुल्यैः कृतः गरः परिभवं दुष्टोऽन्यदोषे रतिं दुर्वागप्रियतां १रोदरवशः किं दुःखं परसंश्रयो जगति कः श्लाघ्यो य आश्रीयते । को प्राप्नोति कष्टं मुहुः ॥ १०३१ ॥ नीतिभूमिभुजा नतिर्गुणमृत्युर्व्यसनं शुचं जहति के यैर्निर्जिताः शत्रवः कैर्विज्ञात- वतां ह्रीरङ्गनानां रतिर्दपत्योः शिशवो गृहस्य कविता बुद्धेः मिदं विराटनगरे छन्नस्थितैः पाण्डवैः ॥ १०२१ ॥ स प्रसादो गिराम् । लावण्यं वपुषः श्रुतं सुमनसः शान्तिर्रिस्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं सा स्त्री यानु- जस्य क्षमा शक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यं सतां विधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते । सा श्रीर्या न मण्डनम् ॥ १०३२ ॥ कार्पण्येन यशः क्रुधा गुणचयो मदं करोति स सुखी यस्तृष्णया मुच्यते तन्मित्रं यदकृत्रिमं दम्भेन सत्यं क्षुधा मर्यादा व्यसनैर्धनं च विपदा स्थैर्य प्रमास पुरुषो यः खिद्यते नेन्द्रियैः ॥ १०२२ ॥ प्रायेणात्र दैर्द्विजः । पैशुन्येन कुलं मदेन विनयो दुश्चेष्टया पौरुषं दारिकुलान्वितं कुकुलजाः श्रीवल्लभं दुर्भगा दातारं कृपणा ऋजू- घेण जनादरो ममतया चात्मप्रकाशो हतः॥ १०३३॥ ननुजको वित्तान्वितं निधनाः। वरूप्योपहताश्च कान्तवपुष म साजोमा निको नतिमा कासार धमाश्रयं पापिनो नानाशास्त्रविचक्षण च पुरुष निन्दन्ति कम ना
त कुमुदं वने पिचुवनं दानं द्विपेऽनैर्गले । आनृण्यं गृहिणां
मिले। आमा टिणां मूर्खा जनाः ॥ १०२३ ॥ पौलस्त्यः कथमन्यदारहरणे |
गृहस्य गृहिणी पित्रोः शुभा संततिलावण्यं तनुते द्विजेदोष न विज्ञातवान्रामेणापि कथं न हेमहरिणस्थासंभवो लक्षि- ऽतिपलिते विद्वच्चतर्थाश्रमः॥ १०३४॥ माधुर्य प्रमदाजनेषु तः । अक्षेश्चापि युधिष्ठिरेण सहसा प्राप्तो बनर्थः कथं प्रत्या- ललितं दाक्षिण्यमार्ये जने शौर्य शत्र नम्रता गरुजने धर्मिसन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥ १०२४ ॥ ष्ठता साधष । मर्मज्ञेष्वनुवर्तनं बहविधं मानं जने पण्डिते सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिनेर्मीमांसाकृत- | शाठ्यं पापिजने नरस कथिताः पर्यन्तमष्टौ गुणाः मुन्ममाथ सहसा हस्ती मुनि जैमिनिम् । छन्दोज्ञाननिधिं ॥ १०३५ ॥ इन्दु निन्दति तस्करो गृहपतिं जारो सुशील जघान मकरो वेलातटे पिङ्गलं ह्यज्ञानावृतचेतसामतिरुषां खलः साध्वीमप्यसती कुलीनमकुलो जह्याजरन्तं युवा । कोऽर्थस्तिरश्चां गुणैः ॥ १०२५ ॥ शक्तेनापि सता जनेन | विद्यावन्तमनक्षरो धनपतिं नीचश्च रूपोज्ज्वलं वैरूप्येण हतः विदुषा कालान्तरप्रेक्षिणा वस्तव्यं खलु वज्रपातविषमे क्षुद्रे- प्रबुद्धमबुधोत्कृष्टं निकृष्टो जनः ॥१०३६॥ विद्वान् संसदि ऽपि पापे जने । दीव्यग्रकरेण धूममलिनेनायासयुक्तेन किं पाक्षिकः परवशो मानी दरिद्रो गृही द्रव्याढ्यः कृपणो यतिभीमेनातिबलेन मत्स्यभवनेऽपूपा न संघट्टिताः ॥ १०२६॥ वसुमना वृद्धो विवाहोद्यतः । राजा दुःसचिवप्रियः सुकुलजो सिद्धिं वाञ्छयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वो- मूर्खः पुमान्त्रीजितो वेदान्ती हतसक्रियः किमपरं हास्यात्साहवतापि दैवगतिषु स्थैर्य प्रकार्य क्रमात् । देवेन्द्रद्रुहि- स्पदं भूतले ॥ १०३७ ॥ का विद्या कवितां विनार्थिनि णोपमैर्बहुगुणैरभ्यर्चितो भ्रातृभिः किं क्लिष्टः सुचिरं विराट- जने त्यागं विना श्रीश्च का को धर्मः कृपया विना क्षितिभवने पूर्व न धर्मात्मजः ॥ १०२७ ॥ रूपेणाप्रतिमेन | पतिः को नाम नीति विना । कः सूनुर्विनयं विना कुलवधूः यौवनगुणैः श्रेष्ठे कुले जन्मना गन्तव्यानि दिनानि दैव- का खामिभक्तिं विना भोग्यं किं रमणी विना क्षितितले वशतो भूयो धनं वाग्छता । सैरन्ध्रीति विगर्हिता युवतिभिः किं जन्म कीर्ति विना ॥ १०३८ ॥ दोक्षिण्यं स्वजने साक्षेपमाज्ञाभयाद्रौपद्या किल मत्स्यराजभवने घृष्टं न किं दया परजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने यो नृपचन्दनम् ॥ १०२८ ॥ किं चित्रं यदि राजनीतिकुशलो जने विद्वज्जनेऽष्यार्जवम् । शौर्य शत्रुजने क्षमा गुरुजने नारीराजा भवेद्धार्मिकः किं चित्रं यदि वेदशास्त्रनिपुणो विप्रो जने धूर्तता ये चै पुरुषः कलासु कुशलास्तेष्वेव लोकभवेत्पण्डितः । तच्चित्रं यदि रूपयौवनवती साध्वी भवेत्का- स्थितिः ॥ १०३९ ॥ स्वाधीना दयिता सुतावधि सुतोऽसौ मिनी तच्चित्रं यदि निर्धनोऽपि पुरुषः पाप न कुर्यात्वचित् १ कलङ्कम्. २ निर्धनः. ३ अस्वस्थान्तःकरणः. ४ अदृष्टयुद्धप्रसङ्गः. ॥ १०२९ ॥ वासांसि व्रजचारिवारिजदृशां हृत्वा हठादुच्च- ५ दुर्वचनशीलः. ६ द्यूतवशः. ७ लज्जा. ८ प्रसन्नता. ९ क्रोधेन. केयः प्राग्भूरुहमारुरोह स पुनर्वस्त्राणि विस्तारयन । व्रीडा-१० गुणसमुदायः. ११ विकसनं. १२ कार्पासवनं. १३ चतुदिक्प्रति
बंधरहितस्य. १४ सभायाम्.१५ पक्षधारी. १६ गृहस्थाश्रमी.१७ स्त्रैणः - १ रावणः. २ पाशः. ३ प्राप्तविपद्स्तचित्तानाम्. ४ विराटनगरे. | १८ हास्यविषयः. १९ सरलभावः. २० नीतिः. २१ पुत्रजन्मावधि.