________________
१८०
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
षोडशाब्दावधि स्यात्कन्या करपीडनावधि सुतस्त्री तद्वशत्वा- गच्छतीत्येवं कांस्यसमुद्भवः प्रतिदिनं नादो वदत्युच्चकैवधि । जामाता बहुलार्पितावधि सखा साधुप्रलापावधि ॥ १०४९॥ मानुष्ये सति दुर्लभा पुरुषता पुंस्त्वे पुनः शिष्यो गुह्यनिरूपणावधि परे चैतेऽधनत्वावधि ॥ १०४०॥ विप्रता विप्रत्वे बहुविद्यतातिगुणता विद्यावतोऽर्थज्ञता । स्त्रीणां यौवनमर्थिनामनुगमो राज्ञां प्रतापः सतां स्वास्थ्यं अर्थज्ञस्य विचित्रवाक्यपटुता तत्रापि लोकज्ञता लोकज्ञस्य खल्पधनस्य संहतिरसद्वत्तेश्च वाग्डम्बरः । स्वाचारस सद- समस्तशास्त्रविदुषो धर्मे मतिर्दुलभा ॥१०५० ॥ आयाते चन परिणतेर्विद्या कुलस्यैकता प्रज्ञाया धनमुन्नतेरतिनतिः च तिरोहितो यदि पुनदृष्टोऽन्यकार्ये रतो वाचि स्मेरमुखो शान्तेविवेको बलम् ॥१०४१॥ नागो भाति मदेन 'कं जल-| विषण्णवदनः खक्लेशवादे मुहुः । अन्तर्वेश्मनि वासमिरुहैः पूर्णेन्दुना शर्वरी शीलेन प्रमदा जवेन तुरगो नित्योत्स- च्छति भृशं व्याधीति यो भाषते भृत्यानामपराधकीर्तनपरवैर्मन्दिरम् । वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः स्तन्मन्दिरं न व्रजेत् ॥ १०५१ ॥ बन्दी विन्दति चेदमासत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं विष्णुना ॥१०४२॥ त्यपदवी शिष्टैरलं भूरिभिः पुंभिश्चेत्प्रतिपाद्यते रतिकला क्कैणीएहि स्वागतमाविशासनमिदं कस्माच्चिरादृश्यसे का वार्ता दृशामादरः । विश्रान्ता यदि वैखरीषु कविता काव्येन परिदुर्बलोऽसि नितरां प्रीतोऽस्मि ते दर्शनात् । इत्येवं समु- भव्येन किं भूपाले यवने समस्तभुवने वैदग्ध्यमस्तं गतम् पागतं द्विजवरं संभावयन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा ॥ १०५२ ॥ आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते गेहेषु गन्तुं सदा ॥ १०४३ ॥ स्यादत्यन्तनिरक्षरः क्षिति- मध्येवारिधि वा वसंस्तृणमणिधत्ते मणीनां रुचम् । खद्योपतिः श्रीकारमात्राश्रयान्मन्त्री तत्कथितार्थलेखनपरस्तत्सेवको तोऽपि न कम्पते प्रविचलन्मध्येऽपि तेजस्विनां धिक्साजायते । अध्येता तदगारमेव भजते विद्वांस्तु तं याचते मान्यमचेतसं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ १०५३ ॥ यावान्यस्य गिरा समं परिचयस्तावान्विदूरे श्रियः॥१०४४॥ मूर्खाऽशान्तस्तपस्वी क्षितिपतिरलसो मत्सरी धर्मशीलो को लाभो गुणिसंगमः किमसुखं प्राज्ञेतरैः संगतिः का हानिः दुःस्थो मानी गृहस्थः प्रभुरतिकृपणः शास्त्रभृद्धर्महीनः । समयच्युतिनिपुणता का धर्मतत्त्वे रतिः । कः शूरो विजि- आज्ञाहीनो नरेन्द्रः शुचिरपि सततं यः परान्नोपभोजी वृद्धो तेन्द्रियः प्रियतमा कानुव्रता किं धनं विद्या किं सुखमप्र- रोगी दरिद्रः स च युवतिपतिर्धिग्विडम्बप्रकारान् ॥ १०५४॥ वासगमनं राज्यं किमाज्ञाफलम् ॥ १०४५॥ सस्यानि स्वय- ख्यातः शक्रो भगाङ्को विधुरपि मलिनो माधवो गोपजातो मत्ति चेद्वसुमती माता सुतं हन्ति चेद्वेलामम्बनिधिर्विल- वेश्यापुत्रो वसिष्ठो रतिपतिरतनुः सर्वभक्षी हुताशः । व्यासो छयति चेद्मि दहेत्पावकः। आकाशं जनमस्तके पतति | मत्स्योदरीयो लवणजलनिधिः पाण्डवा जारजाता रुद्रः प्रेताचेदन्नं विषं चेद्भवेदन्यायं कुरुते यदि क्षितिपतिः कस्तं | स्थिधारी त्रिभुवनविषये कस्य दोषो न चास्ति ॥ १०५५ ॥ निरोर्बु क्षमः ॥ १०४६ ॥ वासः शुभ्रमृतुर्वसन्तसमयः
प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं काले
| शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् । तृष्णास्रोतोपुष्पं शरन्मालती धानुष्कः कुसुमायुधः परिमलः कस्तूरि
विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा सामान्यः सर्वशाकास्रं धनुः । वाणी तर्करसोज्वला प्रियतमा श्यामा वयो नूतनं मार्गः शांभव एव पञ्चमलया गीतिः कविर्बिह्नणः
स्नेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥ १०५६ ॥ आविर्भू॥१०४७॥ रोलम्बैन विलम्बितं विघटितं धूमाकुलैः कोकि
तानुरागाः क्षणमुदयगिरेरुजिहानस्य भानोः पत्रच्छायैः पुरलैर्मायूरैश्चलितं पुरैव रभसात्कीरेधीरैर्गतम् । एकेनापि |
स्तादुपवनतरवो दूरमाश्वेव गत्वा । एते तस्मिन्निवृत्ताः पुनसुपल्लवेन तरुणा दावानलोपप्लवः सोढः को न विपत्सु मुश्चति |
रितरककुष्प्रान्तपर्यस्तबिम्बे प्रायो भृत्यास्त्यजन्ति प्रचलितजनो मूनोपि यो लालितः॥१०४८॥ क्षोणीशाश्रयिणां परो. विभव स्वामिन सेवमानाः ॥ १०५७ ॥ मणिना वलयं
वलयेन मणिर्मणिना वलयेन विभाति करः । कविना च पकरणाभावादेवाप्तश्रियां कार्पण्यात्सुधियामनध्ययनतो यूनां
| विभुर्विभुना च कविः कविना विभुना च विभाति सभा । प्रवासाश्रयात् । ज्ञातृणां जगदीशभक्तिविरहादायुर्वृथा
शशिना च निशा निशया च शशी शशिना निशया च १ उदकम्. २ वेगेन. ३ कृशः. ४ अत्यन्तदूरे. ५ मूब
विभाति नभः । पयसा कमलं कमलेन पयः पयसा कमलेन
व ६ भ्रमरैः. ७ विलम्बो न कृतः. ८ मयरसमडेः ९शकैः | विभाति सरः॥ १०५८ ॥ १० राजाश्रयवताम्. ११ धनिनाम्.
इति श्रीसुभाषितरत्नभाण्डागारे तृतीयं राजप्रकरणं समाप्तम्