SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ चतुर्थ चित्रप्रकरणम् समस्याख्यानम् अन्योन्यालापसुखिनोयूनोश्चन्द्रायते रविः ॥ १६ ॥ स्वस्ति सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । दलितश्चकि- क्षत्रियदेवाय जगद्देवाय भूभुजे । यद्यशःपुण्डरीकान्तर्गगनं तश्छन्नस्तव सैन्ये विसर्पति ॥ १॥ कामं कामदुधं धुझ्व भ्रमरायते ॥ १७ ॥ स्फुरिते जठरे विष्णोर्नवनीतभुजः मित्राय वरुणाय च । वयं धीरेण दानेन सर्वान्कामानशी- शिशाः । माक्षकापादधातन काम्पत भुवनत्रयम् ॥ १८ ॥ महि ॥ २ ॥ असमाने समानत्वं भविता कलहे मम । अतसीपुष्पसंकाशं खं वीक्ष्य जलदागमे । ये वियोगेऽपि इति मत्वा ध्रुवं मानी मृगासिंहः पलायते ॥ ३॥ हीन- जीवन्ति न तेषां विद्यते भयम् ॥ १९॥ वागर्थाविव हत्या दधात्येव लाघवं महतामपि । इति मत्वा द्विपद्वेषी संपृक्तौ शतकोटिप्रविस्तरम् । तुरासाहं पुरोधाय नेमुः सर्वे मृगासिंहः पलायते ॥ ४ ॥ तिष्ठार्जुनाद्य सङ्ग्रामे त्वां हनि- सुराः शिवा ॥२०॥ आषाढी कार्तिकी माघी वचा शुण्ठी ष्याम्यहं शरैः । तिष्ठामि कर्ण किं मूढ मृगासिंहः पलायते हरीतकी । गयायां पिण्डदानेन पुण्या श्लेष्महरानृणी ॥ ५ ॥ ऋषरस्याश्रमे पुण्ये शापसंत्रस्तमानसः । मुद्बोध- ॥ २१॥ जम्बूफलानि पक्कानि पतन्ति विमले जले । तोऽपि प्रायोऽयं मृगात्सिंहः पलायते ॥६॥ अयं मृगः समा- कपिकम्पितशाखाभ्यो गुलुगुग्गुलुगुग्गुलू ॥ २२ ॥ विदग्धे याति त्वरितैस्त्वरितैः पदैः । ततो वेगात्पलायस्व मृगात्सिंहः सुमुखे रक्ते नितम्बोपरि संस्थिते । कामिन्याश्लिष्टसुगले पलायते ॥ ७॥ विद्यायां दुर्मदो येषां कार्पण्यं विभवे | कूजितं रतिकूजितम् ॥ २३ ॥ प्रलयसहायकरा इति गोलासति । तेषां देवाभिशप्तानां सलिलादग्निरुत्थितः ॥ ८॥ नाचम्य सकलभूमिरुहाम् । विलसति दवदहनावलिरिह सीतासमागमोत्कण्ठाकर्णान्ताकृष्टधन्वनः । राघवस्य शेरा- जलवाहः परं शरणम् ॥ २४ ॥ निजपतिराधः प्रणयी कारैः समुद्रादग्निरुत्थितः ॥ ९॥ दामोदरकराघातविह्वली- हरिद्वितीयः करोमि किं गोपि । शृणु सखि पाणिनिसूत्रं कृतचेतसा । दृष्टं चाणूरमल्लेन शतचन्द्र नभस्तलम् ॥ १०॥ विप्रतिषेधे परं कार्यम् ॥ २५ ॥ दैत्यानां मनसि दया चलत्तरङ्गरङ्गायां गङ्गायां प्रतिबिम्बितम् । सचन्द्रं शोभते-जाता कृष्णं हि रक्षितुं कस्मात् । द्रष्टुं देवमजस्रं दैत्यस्त्रीणाऽत्यर्थ शतचन्द्रं नभस्तलम् ॥ ११ ॥ विधे पिधेहि शीतांशं मपि प्रीतिः ॥ २६ ॥ श्रीनाथ नः श्रुतमिति बहुधा भ्रमता यावन्नायाति मे प्रियः। आगते दयिते कुर्याः शतचन्द्रं मया नृलोकेषु । शीलं वारवधूनां दैत्यस्त्रीणामपि प्रीतिः नभस्तलम् ॥ १२ ॥ सुमेरुशिखरप्रान्तस्फुरद्दिव्यवधूमुखम् ।। ।। ॥ २७ ॥ रामाभिषेके मदविह्वलाया हस्ताच्युतो हेमघटपरितः स्फुरितैः शङ्के शतचन्द्रं नभस्तलम् ॥ १३ ॥ घृतं स्तरुण्याः । सोपानमासाद्य करोति शब्दं ठठंठठंठंठठठंठठंठः न श्रूयते कर्णे दधि खमेऽपि दुर्लभम् । मुग्धे दुग्धस्य का | । (१६) 'यूनोश्चन्द्रायते रवि.' इति समस्या. (१७) 'गगनं भ्रमरायते। वार्ता तकं शक्रस्य दुर्लभम् ॥ १४ ॥ अक्रत्वङ्गमतस्तकं | इति समस्या (१८) 'मक्षिकापादधातेन कम्पितं भुवनत्रयम्' इति च न शतक्रतुना हुतम् । नादत्तमिति वाक्यार्थात्तकं शक्रस्य समस्या (१९) 'अतसीपुष्पसंकाशम्', 'न तेषां विद्यते भयम्' इति च दुर्लभम् ॥ १५ ॥ भीष्मग्रीष्मर्तुसंतप्तशून्यरथ्यान्तरस्थयोः। समस्या. (२०) 'वागर्थाविव संपृक्तौ', 'शतकोटिप्रविस्तरम्' इति च समस्या. (२१) 'पुण्या श्लेष्महरानृणी' इति समस्या. (२२) 'गुलुगु(१) 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्' इति समस्या. (२) ग्गुलुगुग्गुलु' इति समस्या- (२३) 'कूजितं रतिकूजितम्' इति समस्या. 'कामं कामदुर्घ धुव', 'मित्राय वरुणाय च', 'सर्वान्कामानशीमहि' (२४) 'प्रलयसहायकरा इति गोलानाचम्य' इति समस्या. (२५) विप्र इति च समस्या. (३,४,५,६,७,) 'मृगासिंहः पलायते' इति तिषेधे पर कार्यम्' इति समस्या. (२६, २७) दैत्यस्त्रीणामपि प्रीति समस्या. (८) 'सलिलादग्निरुत्थितः' इति समस्या. (९) 'समुद्रादग्नि इति समस्या. रुत्थितः' इति समस्या- (१०, ११, १२, १३,)'शतचन्द्रं नभस्तलम्' इति समस्या. (१४, १५) 'तकं शक्रस्य दुर्लभम्' इति समस्या. १ अन्योन्यभाषणेन जाताहादयोः. २ इन्द्रम्. ३ पार्वतीशंकरौ. | ४ आषाढी कार्तिकी माघी एकादशी पुण्या. वचा शुण्ठी हरीतकी १शरा एवाहारा. २ अयशाङ्गम्. ३ इन्द्रेण. ४ दारुणः. वेष्महरा. गयायां पिण्डदानेनानृणी पित्रर्णान्मुक्त इति योजना.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy