SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८२ सुभाषितरत्नभाण्डागारम् [४ प्रकरणम् ॥ २८ ॥ कर्पूरपूरच्छविवादविद्यासंवावदूकद्यतिशुक्तिताने । हस्ते निपेतुः। इति वदति दशास्यो हस्ततालं वितत्य इन्दौ नृपद्वेषि तमोवितानं सूर्योदये रोदिति चक्रवाकी मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् ॥४१॥ मृगशिशुनयनाया ॥ २९॥ विलोक्य बालामुखचन्द्रबिम्ब कण्ठे च मुक्तावलि- अक्षिपक्ष्मप्रकोणे विलसति तरला या तारका तारकेव । हारताराः। पुनर्निशाया भयभीतभीता सूर्योदये रोदिति प्रतिफलित इहोष्टे भ्रान्तिरास्ते जनानां तिलतुषपुटकोणे चक्रवाकी ॥ ३० ॥ सर्वस्य जन्तोर्भवति प्रमोदो विरोधिवर्गे मक्षिकोष्ट्र प्रसूता ॥ ४२ ॥ मधौ मन्दं मन्दं मरुति शिशिरे परिभूयमाने । तिरोहिते त्वद्यशसा नरेन्द्र चन्द्रोदये नृत्यति वाति रुचिरे कुलस्त्रीभिः कृष्णे विहरति तथा वृष्णिनिकरे । चक्रवाकी ॥ ३१॥ न क्वापि रामाहितसंशयाया विना उषा योषा तोषाद्वदनमलिरुद्धस्य मिषतो पुरः पत्युः कामानमात्वं(?) जनकात्मजायाः । पुरः सुराणाङ्कपुरःसराणा- च्छशुरमियमालिङ्गति सती ॥ ४३ ॥ स्वयं संराध्येशं मङ्गारपूर्ण कमलं प्रफुल्लम् ॥ ३२ ॥ पुञ्जायमानारुणरत्नहारे पुरभिदमनल्पेन तपसा महेन्द्रं संतोष्य त्रिदशरिपुनाशादसुकान्तोरसि स्रावदनङ्ग भाति । सिध्येदमुष्योपमितिर्यदि करात् । समायाते पार्थे द्रुपदतनया क्लेशविकला पुरः पत्युः सादगारपूर्ण कमलं प्रफुल्लम् ॥३३॥रे पुत्र सत्सङ्गमवामुहि कामाच्छशुरमियमालिङ्गति सती ॥ ४४ ॥ कदाचित्पात्वमसत्प्रसङ्गं त्वरया विहाय । धन्योऽपि निन्दां लभते चाली विपिनभुवि भीमेन बहुशः कृशाङ्गि श्रान्तासि कुसङ्गासिन्दूरबिन्दुर्विधवाललाटे ॥ ३४ ॥ श्रुत्वा प्रदग्धं क्षणमिह निषीदेति गदिता । शनैः शीतच्छायं तटविटपिनं तनयं सशोका पुनर्निशम्याप्तशरीरभावम् । पश्यत्सु देवेषु प्राप्य मुदिता पुरः पत्युः कामाच्छ्शुरमियमालिङ्गति सती च धावमाना रमा मुदा 'शंकरमालिलिङ्ग ॥ ३५॥ सुतं ॥ ४५ ॥ तपापाये गोदापरतटभुवि स्थातुमनसि प्रविष्टे पतन्तं प्रसमीक्ष्य पावके न बोधयामास पतिं पतिव्रता। तत्पूरं भगवति मुनौ कुम्भजनुषि । द्रुतं लोपामुद्रा स्वयमतदा ह्यसौ तद्रतशक्तिपीडितो हुताशनश्चन्दनपङ्कशीतलः विकलं गन्तुमुदिता पुरः पत्युः कामाच्छंशुरमियमालिङ्गति ॥ ३६ ॥ उन्नमय्य संकचग्रहमासं चुम्बति प्रियतमे सती ॥४६॥ सर्वस्य द्वे सुमतिकुमती संपदापत्तिहेतू एको हठवृत्त्या । पूजिता जयति मानधनाया हूंहुहूंहुहुहुहूं- गोत्रे प्रभवति पुमान्यः कुटुम्बं बिभर्ति । वृद्धो यूना सह हहहहं ॥३७॥ मम करग्रहणाय पणीकृतं न यदि राघ- परिचयात्यज्यते कामिनीभिः स्त्रीपंवच्च प्रभवति यदा तद्धि वतोऽप्यधिरोहति । सखि तदैवमभून्मम जीविते शशक- गेहं विनष्टम् ॥ ४७॥ ये पापं शमयन्ति संगतिभृतां शृङ्गभयं कठिनं धनुः ॥३८॥ नीलाब्जद्युतिनयनं नितान्त- ये दानशृङ्गारिणो येषां चित्तमतीव निर्मलतरं येषां वृत्तमास्यश्रीपरिचितचन्द्रिकाविलासम् । नातायाः सरसि न भग्नं व्रतम् । ये सर्वान्सुखयन्ति हि प्रतिदिनं विलोक्य वक्रचन्द्रं मध्याह्ने मुकुलितमम्बुजं वनान्ते ॥३९॥ ते साधवो दुर्लभा गङ्गावद्गजगण्डवद्गगनवद्गाङ्गेयवद्नेकांचिदिनार्धसमये 'रविरश्मितप्तां १'नीलांशुकाञ्चलनिली- यवत् ॥ ४८ ॥ हारो भाति कुचद्वयं तव शुभे मध्यं नमुखेन्दुबिम्बाम् । तां तादृशी समनुवीक्ष्य कविर्जगाद वपुः सद्वचः केशा नासिकमौक्तिकं सुवदनं दीङ्गरागो रोहुर्दिवा असति पर्व विना किलेन्दुम् ॥ ४० ॥ बहल- दृशः । गङ्गावजद्गगण्डवद्गगनवगाङ्गेयवद्यवज्जम्बूवज्जलबलसमर्था मेघनादादयो मे सपदि युधि विशन्तः कीट- बिन्दुवज्जलजवजम्बालवज्जालवत् ॥४९॥ यत्कण्ठे गरलं | विराजतितरां शीर्षे च मन्दाकिनी उत्सङ्गे च शिवामुखं (२८) 'ठठंठठंठंठ ठंठठंठः' इति समस्या. (२९, ३०) 'सूर्योदये रोदिति चक्रवाकी' इति समस्या. (३१) 'चन्द्रोदये नृत्यति चक्रवाकी| (४१) 'मशकगलकरन्ध्रे हस्तियथं प्रविष्टम्' इति समस्या. (४२) इति समस्या. (३२, ३३) 'अङ्गारपूर्ण कमलं प्रफुल्लम्' इति समस्या- 'तिलतुषपुटकोणे मक्षिकोष्र्टी प्रसूता' इति समस्या. (४३, ४४, ४५, (३४) 'सिन्दूरबिन्दुविधवाललाटे' इति समस्या. (३५) 'रमा मुदा ४६) 'पुरः पत्युः कामाच्छूशुरमियमालिङ्गति सती' इति समस्या. शंकरमालिलिङ्गा' इति समस्या. (३६) हुताशनश्चन्दनपशीतलः' इति (४७) सर्वस्य द्वे', 'एको गोत्रे', 'वृद्धो यूना','स्त्रीवच्च' इति चत्वारि समस्या. (३७) 'हूंहुहूंहुहुहुहूंहुहुहूंहूं' इति समस्या. (३८) 'शशकशृङ्ग पाणिनेः सूत्राणि समस्या. (४८) 'गङ्गावद्गजगण्डवद्गगनवद्गाङ्गेयवद्नेयमयं कठिनं धनुः' इति समस्या. (३९) 'मध्याहे मुकुलितमम्बुजं वत्' इति समस्या. (४९) 'गङ्गावद्गजगण्डवद्गगनवदा यवद्रेयवत्', वनान्ते' इति समस्या. (४०) 'राहुर्दिवा असति पर्व विना किलेन्दुम्' 'जम्बूवज्जलबिंदुवज्जलजवज्जम्बालवज्जालवत्' इति च समस्या. इति समस्या. | १ द्रौपद्याः श्वशुरो वायुः. २ लोपामुद्रायाः श्वशुरः पूरतरण१ श्रेष्ठचन्दनम्. २ केशग्रहसहितम्. ३ मुखम्. ४ चुम्बनं साधनं कुम्भः. ३ ये गङ्गावत्संगतिभृतां पापं क्षमयन्ति. ये गजकुर्वति सति. ५ कान्ते. ६ बलात्कारेण. ७ कण्ठेऽव्यक्तशब्दः | गण्डवद्दानशृङ्गारिणः, येषां चित्तं गगनवदतीव निर्मलतरम् , येषां ८मान एव धनं यस्याः मानिन्या इत्यर्थः, ९मध्याहे. १० सूर्य-व्रतं गाङ्गेयवन्न भग्नम् , ये गेयवत्सर्वान्सुखयन्ति इति योजना. किरणसंतप्ताम्. ११ नीलवस्त्राञ्चलपिहितमुखचन्द्राम्. १२ स्वर्भानुः ४ कस्तूरिकाकृतोऽङ्गरागः.५ कर्दमवत्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy