________________
समस्याख्यानम्
१८३
कटितटे शार्दूलचर्माम्बरम् । माया यस्य रुणद्धि विश्वम- पतीनां क्षयः । मत्वैवं किल राजदेव नृपते त्वज्जैत्रयात्रोत्सवे खिलं तस्मै नमः शंभवे जम्बूवज्जलबिन्दुवज्जलजवज्जम्बा- | मत्स्सी रोदिति मक्षिका च हसति ध्यायन्ति वामभ्रवः॥ ६०॥ लवज्जालवत् ॥ ५० ॥ ख्यातस्त्वं फलवृष्टिपुष्टिसुमनःस्वा- श्रुत्वा सागरबन्धनं देशशिराः सर्वैर्मुखैरेकदा तूर्ण पृच्छति धीनजाम्बूनदः शीर्णास्ते रिपुसंपदः प्रतिदिनं मित्रोदये वार्तिकान्सचकितो भीत्या परं संभ्रमात् । बद्धः सत्यमपांनिमोदसे । पान्थानां कुरुषे विलम्बनमहो दत्तान्तरस्तेजसा |
| धिर्जलनिधिः कीलालधिस्तोयधिः पाथोधिर्जलधिः पयोधिरुदजम्बूवज्जलबिन्दुवज्जलजवजम्बालवजालवत् ॥ ५१ ॥ धिर्वारांनिधिर्वारिधिः ॥ ६१ ॥ पाषाणाः पयसि प्रबद्धवपुषसङ्ग्रामे रिपुभूभुजां मुखरुचिर्जीवश्च देवाङ्गणाचक्षुः प्रोल्लस- | स्तिष्ठन्ति सेतुं गताः श्रुत्वैवं वदतां दशाननधरः क्रुद्धः समुद्र दस्रमांसनिवहस्तन्मेदिनीमण्डनम् । त्वच्चापोद्गतबाणसंहति- प्रति । धिक्त्वां नाम तवाम्बुधिः सलिलधिः पानीयधिस्तोयधिः रभूच्छीराम भूमीपते जम्बूवजलबिन्दुवजलजवज्जम्बालव- पाथोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः ॥ ६२ ॥ जालवत् ॥ ५२ ॥ वैदेहीं समवाप्य दाशरथिनारब्धे प्रया- अम्बा कुप्यति तात मूर्ति विधता गङ्गेन्यमुत्सृज्यतां विद्वन्धणेऽग्रतो दृष्टाः पुष्पकसंस्थितेन रभसादाकाशमारोहता । प्रमुख का गतिर्मम चिरं मूर्ध्नि स्थिताया वद । कोपावेशवलङ्कासागरजानकीवनरणक्षोण्यश्चमत्कारिका जम्बूवज्जलबि- शादशेषवदनैः प्रत्युत्तरं दत्तवान्पाथोधिर्जलधिः पयोधिरुदधिन्दुवज्जलजवजम्बालवज्जालवत् ॥ ५३॥ या द्राणाचलमा- वारांनिधिर्वारिधिः ॥ ६३॥ माध्वीके विधुमण्डले वरवधूवक्रे दधौ करतले योऽतीतरत्सागरं यश्चोत्खातितवांस्तरूनुद- च गीतान्तरे सक्ते वक्रचतुष्टये दशमुखो विज्ञापितस्तच्चरैः । वहत्पुच्छेन दावानलम् । यो रक्षान्समरेऽरुणत्कपिवरः बद्धोऽसाविति चेतरैर्भयवशाचे वचःसंभ्रमात्पाथोधिजलधिः पायाद्धनूमानसौ जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जाल- पयोधिरुदधिर्वारा निधिर्वारिधिः ॥ ६४ ॥ पीतस्त्वं कलशोवत् ॥५४॥ कस्तूरीतिलकं ललाटरचितं नासामणिं निस्तलं द्भवेन मुनिना ध्वस्तोऽसि देवासुरैराबद्धोऽसि च राघवेण वकं कुश्चितकेशपाशमनिशं दृष्टिं निसृष्टां पुरः । पुंसां मानस- | मृदना शोखामृगैलखितः । नाम्नामारभटी वृथैव भवतो मत्स्यबन्धनविधौ धत्सेऽत्र वत्से स्वयं जम्बूवज्जलबिन्दुव- लोकैरियं घुष्यते पाथोधिजलधिः पयोधिरुदधिर्वारांनिधिर्वाजलजवजम्बालवज्जालवत् ॥ ५५ ॥ विद्धि श्रीहृदयं सदा- रिधिः॥६५॥ तत् पर्वतसंनिभेन कपिनौलाबूं कृतां वक्षसि न्तमलिनं भीमं भवाम्भोनिधिं विज्ञाने सुरतं महीशभवनं क्षिप्रं वीक्ष्य निमजतीमथ तव स्पृष्टास्तरन्तीः शिलाः। गूढं दृढं कण्टकैः । दारागारसमागमं सुविषमं मोहं परं दुस्तरं लोके नृत्यपरे विभीषणजने सीताह सेतूद्यमे तुम्बी मज्जति जम्बूवज्जलबिन्दुवज्जलजवजम्बालवज्जालवत् ॥ ५६ ॥ संतरन्ति दृषदः प्रेतो दिवा नृत्यति ॥ ६६ ॥ त्वं नो गोत्रशुण्ठीगोक्षुरयोर्विचार्य मनसा कल्काशनं यन्मया प्रोक्तं पतिस्तवेन्दरधिपस्तस्यामतं त्वत्करे तेन व्याधशराहतां तद्विपरीतकं कृतमहो गोः खूरमात्रं ददौ । नार्थो मूर्खजना- प्रणयिनीमेनां पुनर्जीवय । इत्यूर्ध्व गगने निशापतिमृगे लये न च सुखं नो वा यशो लभ्यते सद्वैद्य कविभूपतो कारुण्यमातन्वतः शुङ्गाग्रादपतन्मृगस्य रुदतो बाष्पाम्बु हरिहरे लाभः परं गोवधः ॥ ५७ ॥ पञ्चास्यस्य पराभवाय | भमण्डले ॥६७॥ उन्नादाम्बुदवांधतान्धतमसि प्रभ्रष्टभेषको मांसेन गोभूयसा दध्यन्नैरपि पायसैः प्रतिदिनं संव- दिङ्मण्डले काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले । धितो यो मया । सोऽयं सिंहरवाद्गुहान्तरगमद्गीत्याकुलः कर्णस्यासुहृदर्णवाम्बुबडबावर्तेर्यदन्तःपुरादायातासि तदम्बुसंभ्रमाद्धन्ताशा विलयं गता हतबिधे लाभः परं गोवधः ॥ ५८॥ पारीन्द्रस्य पराभवाय सुरभीमांसेन
। (६०) 'मत्स्यी रोदिति मक्षिका च हसति ध्यायन्ति वामभुवः' इति पोष्यन्ते किल पीवराः कटागिरः श्वानः प्रयत्नादमी। न त्वेभि- समस्या. (६१) 'अपांनिधिर्जलनिधिः कीलालधिस्तोयधिः पाथोथिर्न:
लधिः पयोधिरुदधिारानिधिर्वारिधिः' इति समस्या. (६२) 'अम्बुधिमंदमत्तवारणचमूविद्रावणः केसरी जेतव्यो भवता किरात
सलिलधिः पानीयधिस्तोयधिः पाथोधिर्जलधिः पयोधिरुदधिर्वारानिनृपते लाभः परं गोवधः ॥ ५९॥ अस्माकं जैलजीविनां
धिवारिधिः' इति समस्या. (६३. ६४,६५) 'पाथोधिर्जलधिः पयोधिजलमिदं सद्वाजिराजिव्रजः पातव्यं पररक्तसक्तमनसां तृप्तिः । रुदधिरांनिधिर्वारिधिः' इति समस्या. (६६) 'तुम्बी मज्जति संत
रन्ति दृषद: प्रेतो दिवा नृत्यति' इति समस्या. (६७) शृङ्गाग्रादपत(५०, ५१, ५२, ५३, ५४,५५, ५६) 'जम्बूवज्जलबिन्दुवज्जलजव- न्मृगस्य रुदतो बाष्पाम्बु भूमण्डले' इति समस्या. ज्जम्बालवज्जालवत्' इति समस्या. (५७,५८,५९) 'लाभः परं गोवधः'
। १ विजयात्रोत्सवे. २ चिन्तयन्ति. ३ सेतुबन्धम्. ४ रावणः. इति समस्या.
५ झटिति.६ वृत्तान्तशापकान्. ७ माता. ८ मस्तके. ९ त्यज्यताम्. १ सिंहस्थ. २ श्वानस्स. ३ जलैकजीवितानाम्. ४ तुरंगपतिसमहे:., १० क्रोधपरत्वेन.११षभिर्मुखैरित्यर्थः.१२ मर्कटैः.१३ अलाबुस्तुम्बी