________________
सुभाषितरत्नभाण्डागारम्
[४ प्रकरणम्
مه یه وه یه که یه که
را به
مه ره بی بی سی
ه
जाक्षि कृतकं मन्ये भयं योषिताम् ॥ ६८ ॥ उग्रग्राहमुद- तव वरदः कोऽस्ति वन्द्यो गरीयान् । श्रुत्वा वाचं प्रियाया न्वतो जलमतिक्रामत्यनालम्बने व्योनि भ्राम्यति दुर्गमक्षि- इति दशमुखतः प्राह वाक्यं दशास्यः शूली शंभुः पिनाकी तिभृतां मूर्धानमारोहति । व्याप्तं याति विषाकुलैरहिकुलैः | शिवभवपशुपः शर्व ईशश्च भर्गः ॥ ७७ ॥ पातालमेकाकिनी कीर्तिस्ते मदनाभिराम कृतकं मन्ये भयं योषिताम् ॥ ६९ ॥ चित्रं नर्तनमम्बरे शिखरिणौ शीतांशु
प्रहेलिकाः बिम्बे तमः संचारं जलजं कपोतरणितं कामागमप्रक्रियाः । मीनौ विद्यति तारका वितरण ज्योत्सा विकोशाम्बजे कळते अपदो दूरगामी च साक्षरो न च पण्डितः । अमुखः कुरुते करोति कुरुतः कुर्वन्त्यलंकुर्वते ॥ ७० ॥ यस्य द्वारि स्फुटवक्ता च यो जानाति स पण्डितः ॥ १ ॥ सदा समीरवरुणौ संमार्जन हव्यवाट पाकं शीतगुरातपत्र- वने जाता वेने त्यक्ता वने तिष्ठति नित्यशः । करणं दस्रो प्रतीहारताम् । देवा लासविधिं च दास्यममरा | पण्यस्त्री न तु सा वेश्या यो जानाति स पण्डितः ॥ २॥ वर्यो दशास्यः कथं कुर्वाते कुरुते करोति कुरुतः कुर्वन्त्य- गोपालो नैव गोपालस्त्रिशूली नैव शंकरः । चक्रपाणिः स लंकुर्वते ॥ ७१ ॥ कश्चित्पान्थस्तृषार्तः पथि तंपनऋतौ नो विष्णुर्यो जानाति स पण्डितः ॥३॥ उच्छिष्टं शिवगम्यमानोऽन्यपान्थं पप्रच्छानन्दलीनो वद पथिक कुतो निर्माल्यं वमनं शवकर्पटम् । काकविष्ठासमुत्पन्नः पञ्चैतेऽतिजझुकन्याप्रवाहः । तेनासौ शीघ्रवाचा प्रचलितमनसा विप्र- | पवित्रकाः ॥ ४ ॥ अनेकसुषिरं वाद्यं कान्तं च ऋषिसंज्ञिवर्यण चोचे सूच्यग्रे कृपषटं तदुपरि नगरी तत्र गङ्गा- तम् । चक्रिणा च सदाराध्यं यो जानाति स पण्डितः प्रवाहः ॥ ७२ ॥ राम त्वत्कीर्तिवृक्षाद्बहुतरममलादुत्थिताः ॥५॥ वने वसति को वीरो योऽस्थिमांसविवर्जितः। कोरमा ये तन्मध्ये मटरूपोऽप्यजन यशाकोरकस्तस्य असिवत्कुरुते कार्य कार्य कृत्वा वनं गतः ॥ ६ ॥ ' रविजा
| शशिकुन्दामा तापहारी जगत्प्रिया । वर्धते वनसङ्गेन न चाग्रे । अस्य श्रोत्राक्षिकूपास्तदुपरि च शिरस्तत्र चास्ति स्रवन्ती सूच्यग्रे कूपषटुं तदुपरि नगरी तत्र गङ्गाप्रवाहः
तापि यमुनापि न ॥ ७ ॥ तरुण्यालिङ्गितः कण्ठे नितम्ब
स्थलमाश्रितः । गुरूणां संनिधानेऽपि कः कूजति मुहुर्महुः ॥७३॥ उद्दामार्कीशुदीप्यद्दिनमणिमणिभिर्भस्मितान्ते समन्ताद्वायुव्याधूयमानज्वलनकणगणाकीर्णधूलिप्रकीर्णे । कान्तारे
|॥ ८ ॥ अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ । ऽस्मिन्नपाते पथि पथिकभवे कापि पाथोदसेना(?)सूच्यग्रे कूप
निःश्वस्य रोदितुं लग्ना कुतो व्याधकुटुम्बिनी ॥९॥ षटं तदुपरि नगरी तत्र गङ्गाप्रवाहः ॥ ७४ ॥ मां साक्षी- (७७) 'शूली शंभुः पिनाकी शिवभवपशुपाः शर्व ईशश्च भर्गः कृत्य मुग्धे विजयमभिलबल्लेखयामास शंशुर्भूत्या मन्मौलि- | इति समस्या. मालां सदशेनवशतीमक्षपातान्विजित्य । गौर्यप्यानञ्जदृष्टी- १ लेखपत्रम्. (२) नौका. (३) महोक्षः. (४) दुग्धं गङ्गा मधु पट्टाजितनखनवभूतन्वि शेषा तदित्थं शीर्षाणां सैव वन्ध्या वर पि
म्बर पिपलश्च. (५) वल्मीकम्. (६) कुलालदोरकः. (७) तक्रम्
(८) कलशः. (९) शबरस्त्री पुत्रजायायाः स्तनौ गुजाफलालंकृतौ भैम नवतिरभूल्लोचनानामशीतिः ॥ ७५ ॥ प्रत्येकं दिक्पती-..
दृष्ट्वा कुतो निःश्वस्य रुरोद. यतो मत्पुत्र एतामनुरक्तस्तथा क्षीणतां शानिलतपनवसून्सन्नतस्त्वं यथा भूरश्रौषीस्त्वं यथा च |
गतो यथा गजान्विनिहत्य तद्गण्टस्थलमुक्ताफलहारैः स्तनौ विभू. खरसहितलसन्मूर्च्छनाग्रामतालात् । कृष्णन्यस्तान्यमौलीक्षण- |
षयितुं नालम्, अतोऽतिप्रयासलभ्यैर्गुलाफलैविभूषयति क्षीणे वदवसरे सा च सा च प्रसादाच्छीषाणां शेष वन्ध्या नव-च सति पुत्रे तदजितधननिर्वाह्यवृत्तिकस्य सर्वस्यापि कुटुम्बस्य नवतिरभूल्लोचनानामशीतिः ॥ ७६ ॥ इन्द्राद्या लोकपाला | जीवितसंदेहः. अतो व्याधकुटुम्बिनी दुःखान्निःश्वस्य रोदितुं लग्ना. हरिविधुतपना नागविद्याधराद्या द्वेष्याः सर्वेऽपि देवाः प्रिय
१ अरण्ये काष्ठरूपेणोत्पन्ना- २ उदके. ३ मूल्यं दत्वा भोग्या (६८,६९) 'कृतकं मन्ये भयं योषिताम्' इति समस्या. (७०,७१) स्त्री. गणिका यथा द्रव्यदानेन भोग्या तथेयमपीत्यर्थः. ४ धेनून 'कुर्वाते कुरुते करोति कुरुतः कुर्वन्त्यलंकुर्वते' इति समस्या. (७०, ७३,
पतित्वात्पालक: ५ तप्तत्रिशूलाकितत्वात्तचिह्नवान्. ६बाही तप्तच. ७४) 'सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः' इति समस्या.
काङ्कितत्वात्तचिह्नवान्. ७ बिलम्. ८ वकार आयो यस्य. ९ कका
रोऽन्ते यस्य. १० सण. ११ रविरिति महाराष्ट्रभाषायां मन्था(७५ 'शीर्षाणां सैव वन्ध्या मम नवतिरभूलोचनानामशीतिः' इति
नदण्डस्य नाम. १२ कुम्भः कूपसरोवरादौ जलेन भृत्वा शिरस्यासमस्या. (७६) 'शीर्षाणां शेष वन्ध्या नव नवतिरभूलोचनानाम- रोपणसमये तरुण्या हस्ताभ्यामालियते. भर्तापि तरुण्या सोत्कण्ठशीतिः' इति समस्या.
मालिङ्गयते. १३ कुम्भो नितम्बस्थाने गृह्यते. भापि नितम्बस्थाने
गुह्यप्रदेशे तिष्ठेत्. १४ कुम्भो गुरूणां वृद्धघटानामुपयुपविश्य कूजति १ निदाघे. २ १९२० इति संख्या. ३ सहस्रशिरसो द्विसहस्रा. बडबडायते. भर्तापि गुरूणां मातृपितृश्वश्रूश्वशुरजनानामग्रे स्त्रियं क्षस्य स्वभार्या प्रति गौरीगिरीशद्यूतक्रीडोपन्यास:
कामयते. १५ शब्दं करोति.