SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ समस्याख्यानम् १८५ आपाण्डु पीनकठिनं वर्तुलं सुमनोहरम् । करैराकृष्यते- मिह जानाति पण्डितः ॥२८॥ अनुनेतुं मानिन्या दयितऽत्यर्थे किं वृद्धैरपि सस्पृहम् ॥ १० ॥ एकचक्षुर्न काकोऽयं श्वरणे सरागचरणायाः । यावत्पतितः स तया तत्क्षणमबिलमिच्छन्न पन्नगः । क्षीयते वर्धते चैव न समुद्रो न वधीरितः कस्मात् ॥ २९ ॥ गीत्वा किमपि व्याधः शृङ्गं चन्द्रमाः ॥ ११॥ छत्रधारी न राजासौ जटाधारी न जग्राह तरुणहरिणस्य । तमथ समीक्ष्योद्यतकरमेणीमपि चेश्वरः । सृष्टिकर्ता न स ब्रह्मा छिद्रकर्ता न तस्करः लज्जिता व्याधी ॥ ३०॥ काचिन्मृगाक्षी प्रियविप्रयोगे ॥ १२ ॥ अस्थि नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः। निशीथिनीपारमपारयन्ती । आगातुमादाय करेण वीणानास्ति पादद्वयं गाढमङ्गमालिङ्गति स्वयम् ॥ १३ ॥ अस्ति मुद्रीवमालोक्य शनैरहासीत् ॥ ३१॥ सदारिमध्यापि न ग्रीवा शिरो नास्ति द्वौ भुजौ करवर्जितौ । सीताहरणसा- वैरियुक्ता नितान्तरक्तापि सितैवे नित्यम् । यथोक्तवादिन्यपि मो न रामो न च रावणः ॥ १४ ॥ नरनारीसमुत्पन्ना नैव दूती का नाम कान्तेति निवेदयाशु ॥ ३२ ॥ वृक्षाग्रसा स्त्री देहविवर्जिता । अमुखी कुरुते शब्दं जातमात्रा वासी न च पक्षिराजस्त्रिनेत्रधारी न च शूलपाणिः । त्वग्वस्त्रविनश्यति ॥ १५ ॥ दन्तहीनः शिलाभक्षी निर्जीवो बहु- धारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः ॥३३॥ भाषकः । गुणस्यूतिसमृद्धोऽपि परपादेन गच्छति ॥ १६॥ वृक्षाग्रवासी न च पक्षिजातिस्तृणं च शय्या न च राजयोगी। न तस्यादिर्न तस्यान्तो मध्ये यस्तस्य तिष्ठति । तवाप्यस्ति सुवर्णकायो न च हेमधातुः पुंसश्च नाम्ना न च राजपुत्रः ममाप्यस्ति यदि जानासि तद्वद ॥ १७ ॥ य एवादिः ॥ ३४ ॥ चक्री त्रिशूली न हरिन शंभुर्महान्बलिष्ठो न च स एवान्तो मध्ये भवति मध्यमः । य एतन्नाभिजानीया- भीमसेनः । स्वच्छन्दचारी नृपतिर्न योगी सीतावियोगी न च तृणमात्रं न वेत्ति सः ॥ १८ ॥ पर्वताग्रे रथो याति भूमौ रामचन्द्रः ॥ ३५ ॥ आयेन हीना जलधावदृश्यं मध्येन हीन तिष्ठति सारथिः । चलते वायुवेगेन पदमेकं न गच्छति मुवि वर्णनीयम् । अन्तेन हीनं ध्वनते शरीरं हेमाभिधः स ॥ १९ ॥ ३यामं च वर्तुलाकारं पुंनाम चतुरक्षरम् । शका- श्रियमातनोतु ॥३६॥ सर्वखापहरो न वस्युकुलजः खट्वाङ्गरादि मकारान्तं यो जानाति स पण्डितः ॥ २० ॥ अर्ध (२८) करताल:. वाचविशेषः वा करवालः (२९) रजस्वला यतः. चन्द्रवदाकारं स्त्रीनामाथ च व्यक्षरम् । नकारादि रिका (३०) व्याधः किमप्यद्भुतं गीतं गीत्वा गीतमूच्छितविलीनचित्तस्य रान्तं यो जानाति स पण्डितः ॥ २१ ॥ अष्टपादश्चतुःकों तरुणहरिणस्य शुषं जग्राह. किमर्थम् ? यतो मद्गीतसुखितस्त्वं याचकस्य द्विमुखी द्विमुखस्तथा । राजद्वारे पठेद्धोरो न च देवो न म इदं शिरो दानं देहीति. अथ तं च हरिणं शिरोदानायोद्यतकरं राक्षसः ॥ २२॥ वृक्षस्याग्रे फलं दृष्टं फलाग्रे वृक्ष एव समीक्ष्य तज्जायां हरिणीमपि पत्युभक्त्या निजशिरोदानायोद्यतकरा समीक्ष्य धर्मार्थचारिणी व्याधी लज्जिता. केन हेतुना' यतोऽयं हरिणो च । अकारादि सकारान्तं यो जानाति स पण्डितः ॥२३॥ दाता, एवं च हरिणी पतिभक्ता दातृजाया, मत्कान्तस्तु याचकः. अहं चतुर्मुखो न च ब्रह्मा वृषारूढो न शंकरः । निर्जीवी च | च याचकजाया. वरमेते पशवो न वयं मनुष्याः इत्यभिप्रेत्य लज्जिनिराहारी अजस्रं धान्यभक्षणम् ॥ २४ ॥ कृष्णमुखी न तेति प्रथमोऽर्थः ॥ अथवा व्याधजायायाः पूर्वपरिणीतपुरुषो मृतः, स मार्जारी द्विजिह्वा न च सर्पिणी । पञ्चभी न पाञ्चाली | च विद्यमानः संगृहीतो द्वितीयः पुरुषः, तं च विलोक्य चिन्तितवती. यतो निजकान्तवियोगासहिष्णु शिरोदानायोद्यतकरा पतिभक्ता वरयो जानाति स पण्डितः ॥ २५ ॥ अपूर्वोऽयं मया दृष्टः मियं हरिणी. अहं च परिणीतप्रियमरणेऽपि जीविता संगृहीतभर्तृका कान्तः कमललोचने । शोऽन्तरं यो विजानाति स विद्वा- चासती मानुषी. इति लज्जितेति द्वितीयोऽर्थः॥ अथवा इति चिन्तितं नात्र संशयः॥ २६॥ पर्वताग्रे रथारूढो भूमौ तिष्ठति तया यतो येन कर्णेन गीतं श्रुतं तस्य दातुः कर्णस्य पुरो याच्आयै करो सारथिः । चक्रवद्रमते पृथ्वी तस्याहं कुलबालिका ॥२७॥ इत्यनुचितं कृतं मूढेन. कृतेऽप्यनौचित्ये स्वयं मृगयूथपतिगीतरसशो न प्रसारितो व्याधेन. नीरसस्य कठिनकुटिलस्य शृङ्गस्य तु पुरःप्रसारित अधेचन्द्रसमायुक्तं नाम चतरक्षरम् । ककारादि लकारान्त- तपात्र विचारः स्वभावकपणं याचकं जानन्निजशिरोदानायोद्यत करो जातः, अतो व्याधी तं. हरिणं चतुरं ज्ञात्वा तं च व्याधं मूर्ख (१०) पक्कबिल्वफलं कुचयुगलं च. (११) सूचिका. (१२) पुंध्वजः. शात्वैणी चैतादृशचतुरपतिपत्नीत्वेन सुभगां संभाव्य लजितेति तृती(१३) विषयदण्डः. (१४) कञ्चकः (१५) छोटिका. (१६) उपानत्. योऽर्थः. (३१) यतोऽयं गीतप्रियो मृगाने मृगो महत्प्रयुक्तं गीतमाक(१७) नयनम्. (१८) यवसम्. (१९) कुलालचक्रदण्डौ. (२०) शालि. णयितुं चन्द्राच्चेदवतरेत्तदा चन्द्रो निष्कलङ्क: स्यात् तेन मन्मुखग्रामः. (२१) 'नेवरी' इति लोके. (२२) वाद्यचतुर्घटः 'चौघडा' साम्यं च लभेत. प्रियविप्रयोगे च संतापकरो मे हिमांशुः. अतोऽस्य इति भाषायाम् (२३) अननस. (२४) वृषभस्थो गोणः. (२५) लेखनी. शत्रोश्चन्द्रमसो मन्मुखसाम्यं मा भूदित्याशयेन वीणामहासीदित्यर्थः. (२६) अशोकः. (२७) कुम्भकारस्य. (३२) सारिका. (३३) नारिकेरफलम्. (३४) आम्रः. (३५) वृषभः १ नासिकाचूर्णनिक्षेपणाथै वृद्धैरपि नियत इति प्रसिद्धिः. २ अङ्ग (३६) करजः. मध्यमाकुली. ३ अद्भुतम् । १रिकारोमध्ये यस्याः.२ सकारेणेता युक्ता.३ ककारोऽन्तो यस्या. २४ सु.र.भां.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy