________________
BEBERENT.
GEEPEESEE
BEEEEEEEE
SARA
M
छाडार सामायारी करोतीति "आत्मा सामाचारी" इति इदं मतं संग्रहनयस्य अस्ति इति वक्तुं युक्तमेव ।
अत्र संक्षेपतः किञ्चित् नयस्वरूपं प्रदर्श्यते । नयो नाम अभिप्रायविशेषः । यथा एकः पुरुषः एतादृशाभिप्रायवान् अस्ति यदुत ये संसारत्यागिनः, ते सर्वे बोद्धाः जैनाः शैवाः साङ्ख्या वेदान्तिनश्च साधवः कथ्यन्ते । द्वितीयः पुरुषः एतादृशाभिप्रायवान् अस्ति यदुत बोद्धादयः संसारत्यागिनोऽपि न साधवः वक्तुं
युज्यन्ते । यतस्ते जिनेश्वरं प्रतिपन्नाः न सन्ति । अहं तु जिनेश्वरप्रतिपन्नमेव संसारत्यागिनं साधुं मन्ये । ततश्च में दिगम्बराः श्वेताम्बराः च जिनेश्वरं प्रतिपन्नाः संसारत्यागिनः साधवः कथ्यन्ते ।
तृतीयस्तु पुरुषः प्राह "ये दिगम्बराः जिनेश्वरं प्रतिपन्नाः अपि संसारत्यागिनः जिनेश्वरोक्तानि एव स्त्रीमुक्तिकेवलिभुक्तिप्रभृतिवचनानि न मन्यन्ते । ते मिथ्यादृशः कथं साधवः वक्तुं युज्यन्ते । तस्मात् स्थानकवासिनः, तेरापंथमतवन्तः, मूर्तिपूजकमतवन्तश्च श्वेताम्बरा एव संसारत्यागिनः साधवः कथ्यन्ते । की चतुर्थस्तु पुरुषः प्राह-जिनोक्तानि वचनानि मन्यमानाः अपि ये संसारत्यागिनः साध्वाचारं न परिपालयन्ति, से ते साधवः वक्तुं न युक्ताः । तस्मात् साध्वाचारपरिपालकाः एव तादृशाः संसारत्यागिनः साधवः वक्तुं योग्याः
इति । व पञ्चमस्तु प्राह-ननु साध्वाचारपरिपालनं तु अभव्यादयोऽपि कुर्वन्ति । न च ते साधवः । तस्मात् परिणतिमन्तः, षष्ठ-सप्तमगुणस्थानस्पर्शिनः एव संसारत्यागिनः साधवो ज्ञेया इति ।
एवं एकस्मिन्नैव पदार्थे भिन्नभिन्नाभिप्रायवन्तः अनेके पुरुषा दृश्यन्ते । ते भिन्ना अभिप्रायाः एव नयपदेन व्यवहीयन्ते । क्रमशः एते पञ्च पुरुषा: विशुद्ध-विशुद्धतर-विशुद्धतमाभिप्रायवन्तः सन्ति ।
प्रकृतेऽपि "सामाचारी" इति कः पदार्थः इति अत्र विभिन्ना अभिप्रायाः प्रवर्तन्ते । ते एव ग्रन्थकृता। प्रदर्श्यन्ते । तत्र तावत संग्रहनयात्मकः अभिप्रायः प्रतिपादितः । છે ટીકાર્થ : તારા સિદ્ધાન્તમાં આત્મા એ સામાચારી છે. R શિષ્ય ! સંગ્રહનય એમ માને છે કે કોઈપણ આત્મા ગમે ત્યારે સારો કે ખરાબ કોઈપણ આચાર પાળતો છે જ હોય છે. એટલે કોઈપણ આત્મા કોઈપણ સમયે સામાચારી રૂપ હોય છે.
(शिष्य : "मात्मा सामायाशवाणोछ" मेमडेवाने पहले "मात्मा सामायारीछ" भ ।। माटे उर्जा ?)
ગુરુ : સંગ્રહનય એ ગુણને ગુણીથી જુદો નથી માનતો. એટલે સામાચારી એ આત્માથી જુદો એવો કોઈ છે 8 ગુણ નથી. પરંતુ એ આત્મા સ્વરૂપ જ છે અને માટે આત્મા એ સામાચારી કહેવાય.
(शिष्य : " मान्यता संग्रहनयनी ” मेम तमे या मापारे 5ो छो ?)
१२ : ४ जाने वस्तुमानी संग्रह ४२ मे संयनय वाय. सी. यावतो, असतो, २७तो, उसतो, ४मतो છે વગેરે અનેક પ્રકારના આત્માઓ સામાચારી છે. પરંતુ સંગ્રહાયે ચાલતો આત્મા સામાચારી, હસતો આત્મા
સામાચારી... એમ જુદું જુદું કહેવાને બદલે માત્ર “આત્મા સામાચારી” એમ કહી દીધું એટલે એમાં હસવા, R ચાલવા, બેસવા વગેરે રૂપ બધી સામાચારીઓનો સંગ્રહ થઈ જાય છે. આમ આત્મારૂપી વિશેષમાં બધી જ છે 8 સામાચારીઓનો સંગ્રહ કરી લેતો હોવાથી આ મત સંગ્રહનયનો છે એમ કહી શકાય.
GREETTERRORITTEEEEEEEEEEEEEEEETROOTERMITTER0000000000000
55305555555SSSSSSSSSETTE
આ મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૦ છે SEE
E EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE