Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 15
________________ Sa SARA ERITERTAINM 91512 साभायारी र (शिष्य : “मर्थत:" मे शा भाटे सन्यु छ ?) (ગુરુ: બીજી ગાથામાં એવું સ્પષ્ટ નથી લખવાના કે “અમુકનય અમુકપ્રકારની સામાચારી માને છે.” આ બીજી ગાથામાં તો માત્ર ચાર-પાંચ વિશેષણો જ લખશે. એના ઉપરથી ટીકામાં નજ્યોની માન્યતાઓ દેખાડશે. છે એટલે સૂત્રત =સાક્ષાત્ નવિભાગથી વિવેચન નથી જ. પણ અર્થતઃ=ટીકા દ્વારા કે અર્થપત્તિ દ્વારા વિવેચન છે छ.) व (शिष्य : विशेष-विशेष्यमावस्५३५ मेटर ?) व (गुरु : "अमु विशेषोथी युत अभु विशेष्य में सामायारी ठेवाय" मा ते ४ नि३५४॥ ४२।य.8 છે એ વિશેષણ-વિશેષ્યભાવથી નિરૂપણ કરેલું કહેવાય. બીજી ગાથામાં એ પ્રમાણે જ નિરૂપણ કરવાના છે.) છે यशो. - सावज्जजोगविरओ तुज्झ तिगुत्तो सुसंजओ समए । आया सामाचारी समायरन्तो अ उवउत्तो ॥२॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE चन्द्र. - → तव सिद्धान्ते सावद्ययोगविरतः त्रिगुप्तः सुसंयतः उपयुक्तः समाचरन् आत्मा सामाचारी में अस्ति - इति द्वितीयगाथार्थः । ગાથાર્થ : તારા શાસ્ત્રમાં સાવદ્યયોગથી વિરત, ત્રણગુપ્તિવાળો, સુસંયત, ઉપયોગવાળો સામાચારીને છે છે પાળતો એવો આત્મા સામાચારી છે. यशो. - सावज्जति । तव समये सिद्धान्ते आत्मा सामाचारी न त्वनात्मा व तद्व्यतिरिक्तो गुणः । इदं च संग्रहनयमतं, आत्मनि विशेष्ये सकलसामाचारीसंग्रहणात् ।। चन्द्र. - आत्मा सामाचारीति । यद्यपि आत्मा न सामाचारी, किन्तु आत्मगतः क्षयोपशमविशेषः। शुभपरिणामो वा सामाचारी । तथापि आत्मा गुणी अस्ति । क्षयोपशमादयश्च आत्मनः गुणाः । गुणाश्च गुणिनः। सकाशात् कथञ्चित् अभिन्ना एव सन्ति इति आत्मा सामाचारी इत्युक्तम् । न तु 'आत्मगुणः सामाचारी' इति उक्तम् । __न त्वनात्मा तद्व्यतिरिक्तो गुणः' इति । अनात्मपदस्यैव 'तद्व्यतिरिक्तो गुणः' इत्यादिना विवेचन कृतं । आत्मभिन्नः यः कश्चित् रूपरसादिरूपः गुणः स सामाचारी न भवति । यद्वा गुणगुणिनोः भेदवादिना आत्मभिन्नः यः शुभपरिणामविशेषादिरूपः गुणः सामाचारी मन्यते, सोऽपि अस्मिन् संग्रहनयमते सामाचारी न भवति । अत्र बहु वक्तव्यं, तत्तु विस्तरभयात् प्रकृतग्रन्थे विशेषतोऽनुपयोगित्वाच्च न वितन्यते । इदं च संग्रहनयमतं इति । ननु इदं मतं संग्रहनयस्यास्ति इति कथं वक्तुं शक्यते इत्यत आह आत्मनि विशेष्ये इति । संग्रहनयो हि न केवलं सम्यगीच्छाकारादिरूपामेव सामाचारी मन्यते । किन्तु दोषदुष्टामपि की इच्छाकारादिक्रियां, अन्याश्च सर्वाः गमनागमनभक्षणादिकाः क्रियाः अपि सामाचारी मन्यते । एवं च प्रतिसमयं कश्चिदपि आत्मा कयाचिदपि क्रियया युक्तो भवतीति सर्वे आत्मानः सर्वदा 'सामाचारी' कथ्यन्ते । इत्थं च १ अस्यां द्वितीयमूलगाथायां यत् आत्मपदात्मकं विशेष्यं, तस्मिन् सकलसामाचारीणां संग्रहं असौ संग्रहनयः # મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૬ PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 286