________________
Sa
SARA
ERITERTAINM 91512 साभायारी र (शिष्य : “मर्थत:" मे शा भाटे सन्यु छ ?)
(ગુરુ: બીજી ગાથામાં એવું સ્પષ્ટ નથી લખવાના કે “અમુકનય અમુકપ્રકારની સામાચારી માને છે.” આ બીજી ગાથામાં તો માત્ર ચાર-પાંચ વિશેષણો જ લખશે. એના ઉપરથી ટીકામાં નજ્યોની માન્યતાઓ દેખાડશે. છે એટલે સૂત્રત =સાક્ષાત્ નવિભાગથી વિવેચન નથી જ. પણ અર્થતઃ=ટીકા દ્વારા કે અર્થપત્તિ દ્વારા વિવેચન છે
छ.) व (शिष्य : विशेष-विशेष्यमावस्५३५ मेटर ?) व (गुरु : "अमु विशेषोथी युत अभु विशेष्य में सामायारी ठेवाय" मा ते ४ नि३५४॥ ४२।य.8 છે એ વિશેષણ-વિશેષ્યભાવથી નિરૂપણ કરેલું કહેવાય. બીજી ગાથામાં એ પ્રમાણે જ નિરૂપણ કરવાના છે.) છે यशो. - सावज्जजोगविरओ तुज्झ तिगुत्तो सुसंजओ समए ।
आया सामाचारी समायरन्तो अ उवउत्तो ॥२॥
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
चन्द्र. - → तव सिद्धान्ते सावद्ययोगविरतः त्रिगुप्तः सुसंयतः उपयुक्तः समाचरन् आत्मा सामाचारी में अस्ति - इति द्वितीयगाथार्थः ।
ગાથાર્થ : તારા શાસ્ત્રમાં સાવદ્યયોગથી વિરત, ત્રણગુપ્તિવાળો, સુસંયત, ઉપયોગવાળો સામાચારીને છે છે પાળતો એવો આત્મા સામાચારી છે.
यशो. - सावज्जति । तव समये सिद्धान्ते आत्मा सामाचारी न त्वनात्मा व तद्व्यतिरिक्तो गुणः । इदं च संग्रहनयमतं, आत्मनि विशेष्ये सकलसामाचारीसंग्रहणात् ।।
चन्द्र. - आत्मा सामाचारीति । यद्यपि आत्मा न सामाचारी, किन्तु आत्मगतः क्षयोपशमविशेषः। शुभपरिणामो वा सामाचारी । तथापि आत्मा गुणी अस्ति । क्षयोपशमादयश्च आत्मनः गुणाः । गुणाश्च गुणिनः। सकाशात् कथञ्चित् अभिन्ना एव सन्ति इति आत्मा सामाचारी इत्युक्तम् । न तु 'आत्मगुणः सामाचारी' इति उक्तम् । __न त्वनात्मा तद्व्यतिरिक्तो गुणः' इति । अनात्मपदस्यैव 'तद्व्यतिरिक्तो गुणः' इत्यादिना विवेचन कृतं । आत्मभिन्नः यः कश्चित् रूपरसादिरूपः गुणः स सामाचारी न भवति । यद्वा गुणगुणिनोः भेदवादिना आत्मभिन्नः यः शुभपरिणामविशेषादिरूपः गुणः सामाचारी मन्यते, सोऽपि अस्मिन् संग्रहनयमते सामाचारी न भवति । अत्र बहु वक्तव्यं, तत्तु विस्तरभयात् प्रकृतग्रन्थे विशेषतोऽनुपयोगित्वाच्च न वितन्यते ।
इदं च संग्रहनयमतं इति । ननु इदं मतं संग्रहनयस्यास्ति इति कथं वक्तुं शक्यते इत्यत आह आत्मनि विशेष्ये इति । संग्रहनयो हि न केवलं सम्यगीच्छाकारादिरूपामेव सामाचारी मन्यते । किन्तु दोषदुष्टामपि की इच्छाकारादिक्रियां, अन्याश्च सर्वाः गमनागमनभक्षणादिकाः क्रियाः अपि सामाचारी मन्यते । एवं च प्रतिसमयं
कश्चिदपि आत्मा कयाचिदपि क्रियया युक्तो भवतीति सर्वे आत्मानः सर्वदा 'सामाचारी' कथ्यन्ते । इत्थं च १ अस्यां द्वितीयमूलगाथायां यत् आत्मपदात्मकं विशेष्यं, तस्मिन् सकलसामाचारीणां संग्रहं असौ संग्रहनयः
# મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૬ PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE