Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 417
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । तत्परम्परितं शुद्धं धृतिर्दैन्यान्यचन्द्रिका । मालारूपं तु तत्कान्तां सुखाधिश्रीः स्मरन्दुभा ॥१०७॥ सायुज्यादथ सारूप्यादुपमानेन रूपकम् । उपमेये त्रिधाधिक्यन्यूनत्वानुभयोक्तितः ॥ १०८ ॥ षोढा कुवलयानन्द दीक्षितैः प्रतिपादितम् । तदप्युदाहराम्यत्र सायुज्याधिक्यमुख्यतः॥ १०९ ॥ कुवलयस्येन्दुरानन्दयति मानवान्' इति ॥ १०६ ॥ अस्ति परम्परिताख्यतृतीयरूपकभेदस्य द्वितीयः शुद्धाख्योऽपि भेदः केवलो मालारूपश्चेत्युद्देशक्रमानुसारात्तत्र कथं तल्लक्षणाद्यपीत्यपेक्षायां तदाह-तदित्यादि । क्रमात् पूर्वोत्तराधाभ्याम् । धृतिर्दैन्येति । इह दैन्ये आन्ध्यत्वारोप एव धृतौ चन्द्रिकारोपस्य कारणं भवतीति परम्परितसामान्यलक्षणस्य तथा श्लेषशून्यत्वेन शुद्धत्वस्य मालारूपराहित्यात्केवलाख्यतत्प्रथमभेदत्वस्य तद्विशेषलक्षणस्यापि सत्वात्तदुदाहरणत्वमिति तत्त्वम् । यथावा मदीयाद्वैतामृतमञ्जर्याम्-'धैर्यपयोनिधिचन्द्रः शिबिर्दधीचिर्विवेकदिनसूर्यः । कार्पण्यतृणकृशानुः समभूत्कर्णः क तत्र वयम्' इति । मालेति । कान्ता यावत्स्त्रीगुणसकलदोषाभावविशिष्टस्वसुन्दरीत्यर्थः । शिष्टं तु स्पष्टमेव । यथा वैधपेण साहित्यदर्पणे–'सौजन्याम्बुमरुस्थली सुचरितालेख्य. युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्दशी सरलतायोगे श्वपुच्छच्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्' इति ॥ १०७ ॥ अथ कुवलयानन्दकृतां श्रीमदप्पय्यदीक्षितानां संमतान्रूपकालंकारभेदानन संक्षेपतः संजिघृक्षुस्तल्लक्षणसंक्षेपणध्वननपूर्वकं भङ्गयन्तरेण ताननूद्यात्र तत्संग्रहणं प्रतिजानीते-सायुज्यादित्यादियुग्मेन । दीक्षितैः यदित्यार्थिक रूपकम् । उपमानेन विषयिणा सह उपमेये वर्ण्य विषये सायुज्यात् । आरोपिताभेदाद्धेतोः । अथ तथा सारूप्यात्समानरूपत्वापरपर्यायीभूतताद्रूप्यानिमित्ताच्चेत्यर्थः । क्रमादिति शेषः । आधिक्येति । आधिक्यस्य उपमानापेक्षया उपमेये रञ्जकयत्किंचिद्धर्माधिक्यस्य न्यूनत्वस्य तदपक्षयैव किंचिद्राकधर्मवैधुर्यस्य तथा अनुभयस्य आधिक्याद्यभावशब्दितसाम्यस्य च या उक्तयस्ताभिरिति यावत् । त्रिधा प्रत्येकमभेदताद्रूप्ययोस्त्रित्रिप्रकारमतः ॥ १०८ ॥ षोढेति । कुवलयानन्दे प्रसिद्ध एतन्नाम्नि ग्रन्थ इत्यर्थः । षोढा षट्प्रकारकं प्रतिपादितमस्ति तदप्यहमत्र ग्रन्थे । सायुज्येति । अभेदाधिक्यादिभेदेनेत्यर्थः। उदाहरामि दिङ्मात्रेण संगृह्णामीति संबन्धः। समासोक्त्यलंकारघटक श्लेषेण । पक्षे षोढा पञ्चज्ञानेन्द्रियान्तःकरणकरणकत्वेन षड्डिधः कुवलयेऽन्तः प्राथमिकहिरण्मयपार्थिवावरणयुक्तब्रह्माण्डमण्डलमध्य इत्येतत् आनन्दः सुखमेव यस्मिंस्तत्र ब्रह्मलोक इत्यर्थः । उपमेये उप। 'उपोपसर्गः सामीप्ये तत् प्रतीचि समाप्यते' इति वार्तिकादात्मनि मातुं योग्ये दृश्यत्वाद्भासनाहे जीवचिदाभास इति यावत् । उप

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576