Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
साहित्यसारम् ।
[ उत्तरार्धे
भूताद्यर्थस्य या साक्षात्त्वेनोक्तिर्भाविकं तु तत् । अद्यापि सा मे हग्बद्धा कामितानुमतीङ्गिता ॥ २९५ ॥ दाहरणसंसृष्टौ मिथ्याध्यवसितेः प्रौढोक्तौ दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् । 'विपदः सन्तु नः शश्वद्यासु संकीर्त्यते हरिः' इत्यनुज्ञायाः 'कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्स्मरदीपे ज्वलत्यपि इति विशेषोक्तौ । 'सूच्यार्थ - सूचनं मुद्रा प्रकृतार्थपरैः पदैः । नितम्बगुर्वी तरुणी हग्युग्मविपुला च सा' इति मुद्रायाः 'अलंकारः परिकरः साभिप्राये विशेषणे ! सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः' इति परिकरे - 'पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि । दीपे निर्वापितेऽप्यासीत्काश्वीर नैर्महन्महः' इति पूर्वावस्थायाः 'पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् । हरकण्ठानुलिप्तोऽपि शेषस्त्वद्यशसा सितः' इति पूर्वरूपे । ' क्रमिकं प्रकृतार्थानां न्यासं रत्नावलीं विदुः । चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते' इति रत्नावल्याः ‘प्रश्नाक्षरोत्तराभिन्नमुत्तरं चित्रमुच्यते । केदारपोषणरताः के खेटाः किं चलं वयः' इति चित्रस्य चाग्रिमे वक्ष्यमाणे शब्दालंकाररले तदलंकार विशेषयोः । तथा 'भेदवैशिष्टययोः स्फूर्तावुन्मीलित विशेषकौ । हिमाद्रिं त्वद्यशो मनं सुराः शीतेन जानते' । 'लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च' इति चोन्मीलित विशेष • कयोः काव्यलिङ्गे वक्ष्यमाणेऽनुमानालंकारे वा - -" विवृतोक्तिः श्लिष्टगुप्तं कविनाविष्कृतं यदि । वृषापेहि परक्षेत्रादिति वक्ति ससूचनम्' इति विवृतोक्तेः 'गूढोक्तिरन्योद्देश्या गीर्यदन्यं प्रति कथ्यते । वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षक: " इति गूढोत्तौ 'उदात्तमृद्धिसहितं श्लाघ्यं चान्योपसर्जनम् । सानौ यस्याभवद्युद्धं तद्धूजे र्जटिकिरीटिनो:' । ' रत्नस्तम्भेषु संक्रान्तप्रतिबिम्बशतैर्वृतः । ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वत:' इत्युदात्तस्य 'हेतोर्हेतुमता सार्धं वर्णनं हेतुरुच्यते । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम्' इत्यादिहेत्वलंकारस्याग्रिमस्य काव्यलिङ्गे तद्वत 'अत्युक्तिरद्भुतातथ्यशौयौदार्यादिवर्णनम् । त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः' । 'राजन्सप्ताप्यकूपारास्त्वत्प्रतापाग्निशोषिताः । त्वद्वैरिराजवनिताबाष्पपूरेण पूरिताः' इत्युक्तेरपि 'अनयोरनवद्याङ्गि स्तनयोर्जुम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे' इत्यादिवदतिशयोक्तिविशेष एवान्तर्भाव इति ध्येयम् । धीरैः क्षन्तव्यं च मदपराधजातम् ॥ २९४ ॥ एवं च्छेकोक्तेरभिप्रायघटितत्वेन तादृक्तया प्रसक्तं भाविकालंकरणं लक्षयति-भूतादीति । आदिशब्देन भविष्य - तोऽप्यर्थस्य संग्रहः । प्रसिद्धं चैतद्भागवतेऽक्रूरानन्दवर्णने । तदुदाहरति — अद्या पीति । सा पूर्वानुभूता प्रिया । दृगिति । दृशि दृष्टौ बद्धेव बद्धा संबद्धा प्रत्य क्षेत्यर्थः । तत्र हेतुं वदंस्तां विशिनष्टि- कामितेति । मे इत्यत्राप्यनुकृष्ट योज्यम् । कामितस्य मत्प्रार्थितस्य अनुमतिरनुमोदनं यत्र तादृशमिङ्गितं सकटा क्षमन्दस्मितग्रीवाभिवलनं यस्याः सा तथेत्यर्थः । यथावा काव्यप्रकाशे — 'आसी दञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम्
--
I
५२०

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576