Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
सरसामोद व्याख्यासहितम् ।
अनेकलिङ्गकोद्देश्येष्वन्त्यलिङ्गं विधायकम् ।
विद्या वित्तं च वंशोऽपि विफलः सुकृतं विना ॥ २६ ॥ उद्देश्यवचनं वा स्याद्विधेयवचनं तथा । आख्यातं सुमतिः श्रीः स्याद्विद्या दाराः स्पृशन्त्यलम् २७ स्वपरोद्भासकस्यापि प्रतिबन्धवशात्क्वचित् । परैकभासकत्वं स्यादभ्राच्छादितभानुवत् ॥ २८ ॥ विशिष्टवाचके शब्दे विशेष्यांशे विरोधतः । विशेषणैकवाचित्वं पुत्र्यभूदेवमादिषु ॥ २९ ॥ गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दध्रे । श्रीकामधेनुसंज्ञं शब्दालंकारदं नवमरत्नम् ॥ ३० ॥
कामधेनुरत्नम् ९]
५३९
बुभुत्सोश्चिन्तामणि लाभतुल्य एव बभूवेति भावः ॥ २५ ॥ नन्वनेकलिङ्गको द्देश्येषु विधेयं किंलिङ्गकमित्यत्राह - अनेकेति । अत्रान्त्य उद्देश्यो वंश इति पुंलिङ्गक एव शब्दस्तेन विधायकः शब्दो विफल इति तल्लिङ्गक एवेति भावः ॥ २६ ॥ नन्वेवमप्याख्यातं किमुद्देश्यवचनं भवति विधेयवचनं नेत्यत आहउद्देश्येति । तदुभयमप्युदाहरति । सुमतिरित्यादिशेषेण ॥ २७ ॥ नन्वेवमपि 'पुत्री जातः शिखी ध्वस्तः' इत्याद्युदाहृत्य पूर्वाचार्यैः 'सविशेषणे हि विधिनिषधौ विशेषणमुपसंक्रामतः सति विशेष्येऽबाधे' इति नान्यं प्रकल्प्य विशेषणीभूतपुत्रादावेव जातत्वादेरन्वयनियमः स्वीकृतः परं विशेष्यीभूतदेवदत्तादौ तदन्वयस्य तत्प्रागद्य च वर्तमानत्वादिना बाधितत्वादित्यत्र परं युक्तिः प्रकृतप्रयोगान्यथानुपपत्तिभिन्ना कापि नोक्तेत्याशङ्कय तां सदृष्टान्तं स्पष्टयति - स्वपरेति । अभ्रेति । स घटादीन्न भासयतीति न किंतु स्वयमेवास्मदादिदृशा न भासत इत्यर्थः ॥ २८ ॥ अथैतद्दान्तिके योजयति - विशिष्टेति । यद्यप्ययं न्यायः प्रागेवात्र विवृत एवाथापि तत्प्रकारान्तरमेवेति नैव पौनरुक्त्यमित्यभिप्रायः ॥ २९ ॥ एवं प्रासङ्गिकं समाप्य प्रकरणमुपसंहरति — गोक्षीरेति । शब्देति । शब्दालंकारसारबोधकमित्यर्थः । पक्षे प्रार्थनाशब्दमात्र श्रवणेन अलंकारं अलंभूषणपर्याप्तिशक्तिवारणवाचकमित्यमरात्पर्याप्तिकृतिपर्यन्तं यावत्कामितवस्तुप्रदमित्यर्थः ॥ ३० ॥ इति श्रीमत्पदवाक्यप्रमाणक्षीरार्णव विहरणश्रीमद द्वैत विद्येन्दिरारमणषष्टचपनामकश्रीमन्नारायणशास्त्रिचरणसरोजराजहंसायमानमानसेन मोडकोपायेन अच्युतशर्मणा विद्यार्थिना विरचितसाहित्यसारव्याख्यायां सरसामोदाख्यायां कामधेन्वाहनवमरत्नामोदः संपूर्णः

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576