Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 565
________________ १४९ रम्भारत्नम् १०] सरसामोदव्याख्यासहितम् । धर्मसामुद्रिकज्योतिःशास्त्रैरी मनोहराम् । उद्वहेद्धर्मकामार्थसाधिका सुदृशं सुधीः ॥ १६ ॥ नारीणां द्वारदेशावस्थायित्वाद्येव दूषणम् । अनन्तर्मुखताद्येवं बुद्धीनामिव सर्वदा ॥ १७ ॥ अतिलौकिकवार्ता च स्वातन्त्र्यं स्वैरिभर्तृता । पुरुषैः सहवासश्च प्रकाशेऽवस्थितिः सदा ॥ १८ ॥ विदेशवासः स्वाचारविरहः स्वैरिणीस्पृहा। पत्युरीयालुता चेति नव स्त्रीनाशहेतवः ॥ १९ ॥ सीमन्तिनीनामधरो धराजानिप्रियो भवेत् ४६ गोक्षीरसंनिभाः स्निग्धा द्वात्रिं. शद्दशनाः शुभाः । अधस्तादुपरिष्टाच समाः स्तोकसमुन्नताः ४७ अलक्षितद्विजं किंचित्किचित्फुल्लकपोलकम् । स्मितं प्रशस्तं सुदृशामनिमीलितलोचनम् ४८ सम. वृत्तपुटा नासा लघुच्छिद्रा शुभावहा । ललनालोचने शस्ते रक्तान्ते कृष्णतारके ४९ गोक्षीरवर्णविशदे सुस्निग्धे कृष्णपर्वणी । मधुपिङ्गाक्षी रमणी धनधान्यसमृ. द्धिभाक् ५० पक्ष्मभिः सुघनैः स्निग्धैः कृष्णैः सूक्ष्मैः सुभाग्यभाकू । भ्रवौ सुवर्तुलौ तव्यौ स्निग्धे कृष्णे असंहते ५१ प्रशस्ते मृदुरोमाणौ सुभ्रवः कार्मुकाकृती । लम्बौ कर्णौ शुभावतौं सुखदौ च शुभप्रदौ ५२ भालः शिराविरहितो निर्लोमार्धेन्दुसन्निभः ।अनिम्नख्यङ्गुलो नार्याः सौभाग्यारोग्यकारणम्५३व्यक्तखस्तिकरेखं च ललाटं राज्यसंपदे । सीमन्तः सरलः शस्तो मौलिः शस्तः समुन्नतः ५४ गजकुम्भनिभो वृत्तः सौभाग्यैश्वर्यसूचकः । केशा अलिकुलच्छायाः सूक्ष्माः स्निग्धाः सुकोमला: ५५ किंचिदाकुञ्चिताग्राश्च कुटिलाश्चातिशोभनाः' इति। विस्तरोऽत्र वीरमित्रोदयत एव ज्ञेय इति दिकू ॥ १६ ॥ ननु भवत्वेवं सुपरीक्ष्य विवाहस्ततः किं निरुक्तलक्षणादिविश्वासात्तदुपेक्षणमेव कर्तव्यं किंवा परिरक्षणमपीत्याशङ्कय सत्क्षेत्रे सद्वृत्तिपूर्वकं सदालवालेऽप्युप्तेऽप्याम्रादिचारुबीजे यावदृढफलोदयं तत्र जलनिषेकदो. हदादिप्रदानपरिरक्षणापेक्षणवदिहाप्युत्तरपक्ष एव श्रेयानिति तदभावे दोषकथनेन व्यनक्ति-नारीणामित्यादित्रिभिः । अवधारणं त्वत्राग्रे परपुरुषनिरीक्षणादितः संभावितपापात्तत्कैमुत्यार्थमेव । पक्षे द्वारशब्देन निषिद्धविषयपराणि पञ्च ज्ञानेन्द्रियाण्येव । आदिपदेन तदौत्कण्ठ्यम् । नन्वेवमपि गृहेपि परपुरुषनिरीक्षणादि संभवत्येवेत्यत आह-अनन्तरिति । अत्र सर्वदेत्युभयपक्षेपि क्षणमात्रमपि प्रेक्षावतामुपेक्षानुचितैवेति द्योत्यते । तदुक्तं वात्स्यायनीये—'योषितस्त्विमा अभियोगमात्रसाध्याः । द्वारदेशावस्थायिनी प्रासादाद्राजमार्गावलोकिनी' इत्यादि ॥ १७ ॥ एवं सामान्यतो दोषयुगमुक्त्वा विशेषतस्तु नवविशेषगुणानिव तानाहअतीत्यादिवाभ्याम् । एतदपि तत्रैव । अतिगोष्ठी निरङ्कुशत्वं भर्तुः खैरिता पुरुषैः सहानिर्यन्त्रणता प्रकाशे स्थानं विदेशवासः खवृत्त्युपघातः खैरिणीसंसर्गः पत्युरीालुता चेति स्त्रीणां विनाशकारणानीति ॥ १८ ॥ १९ ॥

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576