Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 563
________________ रम्भारत्नम् १०] सरसामोदव्याख्यासहितम् । ५४७ अतएव-धर्मति । धर्मशास्त्रं स्खकल्पसूत्रं तदनुगुणं माधवादिग्रन्थजातमपि । सामुद्रिकमवश्यनिषिद्धवज्यं पुराणादिप्रसिद्धम् । स्त्रीलक्षणशास्त्रं' ज्योतिःशास्त्रं प्रसि. द्वमेव विवाहमुहूर्तप्रभृतिपर्यन्तं वधूजन्मकालिकग्रहादिविचारकं स्त्रीजातकशास्त्रं च तैरित्यर्थः । मनोहराम् । रूपलावण्यादिना परिणेतुरन्तःकरणाकर्षणीमिति यावत् । एतादृशीं सुदृशं मृगाक्षीम् । अतएव धर्मेति । त्रिवर्गकारिणीमित्यर्थः । सुधीर्वर एवोद्वहेदिति संबन्धः । एतेन नायकस्यापि निषिद्धलक्षणशून्यत्वमावश्यकमेवेति ध्वन्यते । वात्स्यायनीयेप्युक्तम् ‘सवर्णायामनन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मार्थ संबन्धः पित्रोः पक्षवृद्धिरनुपस्कृता रतिश्च' इति । प्रोद्वाह्यवधूलक्षणं तूक्तं स्कान्दे काशीखण्डे दिङ्मात्रेणात्र संगृह्यते-'उद्वहेत द्विजो भार्या सौम्यास्यां मृदुभाषिणीम् । नचातिरिक्तहीनाङ्गी नातिदीर्घा नवा कृशाम् १ नालोमिको नातिलोमां नास्निग्धस्थूलमौलिजाम् । मोहात्समुपयच्छेत कुलहीनां च कन्यकाम् २ स्त्रीणां पादतलं स्निग्धं मांसलं मृदुलं समम् । अस्वेदमुष्णमरुणं बहुभोगोचितं स्मृतम् ३ रूक्षं विवर्ण परुषं खण्डितप्रतिबिम्बकम् । सूर्याकार विशुष्कं च दुःखदौर्भाग्यसूचकम् ४ रेखाखुसर्पकाकामा दुःखदारियसूचिका । उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलभोगदः ५ वक्रो हखश्च चिपिटः सुखसौभाग्यभञ्जकः । विधवा विपुलेन स्याद्दीर्घाङ्गुष्ठेन दुर्भगा ६ मृदवोऽङ्गुलयः शस्ता घना वृत्ताः समुबताः । दीर्घाङ्गुलीभिः कुलटा कृशाभिरतिनिर्धना ७ ह्रस्वायुष्या च हखाभि - माभिर्भुग्नवर्तिनी । चिपिटाभिर्भवेदासी विरलाभिर्दरिद्रिणी ८ परस्परं समारूढा यदाङ्गुल्यो भवन्ति हि । हत्वा बहूनपि पतीन्परप्रेष्या तदा भवेत् ९ यस्याः पथि समायान्त्या रजो भूमेः समुच्छलेत् । सा पांसुला प्रजायेत कुलत्रयविना'शिनी १० यस्याः कनिष्ठिका भूमि न गच्छन्त्याः परिस्पृशेत् । सा निहत्य पति योषा द्वितीयं कुरुते पतिम् ११ अनामिका च मध्या च यस्या भूमि न संस्पृशेत् । पतिद्वयं निहन्त्याद्या द्वितीया च पतित्रयम् १२ पतिहीनत्वकारिण्यौ हीने ते हे इमे यदि । प्रदेशिनी भवेद्यस्या अङ्गुष्ठव्यतिरेकिणी १३ कन्यैव कुलटा सा स्यादेष एव विनिश्चयः । स्निग्धाः समुन्नतास्ताम्रा वृत्ताः पादनखाः शुभाः १४ राज्ञीत्वसूचकं स्त्रीणां पादपृष्ठं समुन्नतम् । अस्वेदमशिराव्यं च मसृणं मृदु मांसलम् १५ गूढौ गुल्फो शिवायोक्तावशिरालौ सुवर्तुलौ । समपाणिः शुभा नारी दीर्घपाणिश्च दुर्भगा१६ रोमहीने समे स्निग्धे जो सक्रमवर्तुले। सा राजपत्नी भवति विशिरे सुमनोहरे १७ एकरोमा राजपत्नी द्विरोमापि सुखावहा । त्रिरोमा रोमकूपेषु भवेद्वैधव्यदुःखभाक् १८ वृत्तं पिशितसमग्नं जानुयुग्मं प्रशस्यते । निर्मासं खैर। चारिण्या दरिद्रायाश्च विश्लथम् १९ विशिरैः करभाकारैरूरुभिर्मसृणैर्धनैः । सुवृत्तै रोमरहितैर्भवेयुभूपवल्लभाः २० कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ घनौ । १ 'खण्डितप्रतिबिम्बकं वालुकादावजातचिह्नमिति' ।

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576