Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 566
________________ ५५० साहित्यसारम् । [ उत्तरार्धे धर्ममर्थ तथा कामं लभन्ते स्थानमेव च । निःसपत्नं च भर्तारं नार्यः सद्वत्तमास्थिताः॥२०॥ ननु नायकस्य भवत्वेवं वनायिकासंरक्षणादिना त्रिवर्गसिद्धिः किं ततस्तासामित्यत्राह -धर्ममिति । इदं हि वात्स्यायनवचनमेव । स्थानं भर्तृशुश्रूषाख्यवधर्मद्वारा परम्परया मोक्षसुखलक्षणमद्वैतकैवल्याविनाशिस्थलमित्यर्थः । निः सपत्नं निर्गतः सपत्नः भावप्रधानोयं निर्देशः। शत्रुभावो यस्मात्स तथा तमित्यर्थः । भर्तृमनोऽननुकूलवर्तने तन्मनसि परनिरतत्वशङ्कया शत्रुत्वमाविर्भूयात्वसद्वृत्तादिना तन्मनोनुकूलवर्तने तु तन्नैव भूयादिति भावः। तस्मानारीभिः सर्वदा सद्वृत्तं संपादनीयमित्याशयः । एतत्प्रा. कनसूत्रं त्वित्थं 'भाबँकचारिणी रूढविश्रम्भा दैवतं पतिमानुकूल्येन वर्तेत । तन्मतेन कुटुम्बचिन्तामात्मनि निवेशयेत् । वेश्म च शुचि सुसंमृष्टस्थानं विविधकुसुमं श्लक्ष्णं भूमितलं हृद्यदर्शनं त्रिषवणं विरचितबलिकर्म पूजितदेवतायतनं कुर्यात् । नह्यतोऽन्यद्गहस्थानां चित्तग्राहकमस्तीति गोनीयः । गुरुषु मित्रवर्गेषु भृत्यवर्गेषु नायकभगिनीषु तत्पतिषु च यथार्हा प्रतिपत्तिः । परिपूजितेषु च स्थानेषु हरितशाकवप्रानिक्षुस्तम्बान् जीरकसर्षपाजमोदशतपुष्पतमालगुल्मांश्च कारयेत् । आमलक्यब्जकमल्लिकाजातिकुरण्टकनवमालिकातगरनन्द्यावर्तजपागुल्मा. नन्यांश्च वालकोशीरपीटिकायां स्थण्डिलानि मनोज्ञानि कारयेत् । शक्त्यनुरूपं चात्र कूपं वा दीर्घिकां खानयेत् । भिक्षुकी श्रमणिका कुलटा कुहकेक्षणिका मूलकारिकाभिश्च न सृज्येत । भोजने च रुचितमिदमस्मै द्वेष्यमिदं पथ्यमिति वि. न्यात् । खं भवनमागच्छतो बहिरुपश्रुत्य किं कृत्यमिति ब्रुवती सज्जा भवनमध्ये तिष्ठेत् । परिचारिकामप्यनुपद्य पादौ स्वयं प्रक्षालयेत् । नायकप्रयाणे च विमुक्तविभूषणा विमना वा अस्य बाह्यसंदर्शने न तिष्ठेत् । अतिव्ययमसद्ययं वा कुर्वाणं पति रहसि वारयेत् । आवाहविवाहयज्ञे गमनं सखीभिर्गोष्ठी संभूय पानं भोजनाभिगमनमित्यनुज्ञातः कुर्यात् । सर्वक्रीडासु च तच्चित्तानुलोम्येन प्रतिपत्तिः । पश्चात्संवेशनं पूर्वमुत्थानमनवबोधनं च सुप्तस्यान्यत्र धर्मातिपत्तेः । महानसमहारं सुगुप्तं स्याद्दर्शनीयं च । नायकापचारे तु किंचित्कलुषा नात्यर्थे निर्वदेत्साधिक्षेपवचनम् । किंत्वेवं मित्रजनमध्यस्थमेकाकिनं वाप्युपालभेत । न च मूलकारिका स्यात् । नह्यतोऽन्यदप्रत्ययकारणमस्तीति गोनर्दीयः । दुर्व्याहृतं दुर्निरीक्षितमन्यतो निमन्त्रणं द्वारदेशावस्थानं निरीक्षणं वा निष्कुटेषु मन्त्रणं विविक्तेषु वा चिरमवस्थानमिति वर्जयेत् । खेददन्तपङ्कदुर्गन्धानिति च बुद्ध्येत । बहुभूषणविविधकुसुमानुलेपताम्बूलविविधाङ्गरागमुखवासं वा विरजस्कमुज्ज्वलं वास इत्या. भिगामिको वेषः । प्रतनुश्लक्ष्णाल्पदुकूलतापरिणताभरणतासुगन्धितानात्युद्धतमनुलेपनं तथा पुष्पाणि शुक्लानीति वैहारिको वेषः । नायकस्य व्रतमुपवासं वा खयमनुकरणेनानुवर्तेत। वारिता च नाहमत्र निबन्धनीयेति तद्वचसो निवर्तनम्। मृद्विदलकाष्टचर्मलोहभाण्डानां च काले समर्घसंग्रहणम् । लवणस्नेहानां च ग.

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576