Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
चन्द्ररत्नम् ११] सरसामोदव्याख्यासहितम् ।
५५३ गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दभ्रे । स्वीयैकनिर्णयपरं रम्भासंशं दशमरत्नम् ॥ २६ ॥
चन्द्ररत्नम् ११। सुदृशं संनिरूप्यैवं नायकं कथयाम्यलम् । तदेकलक्ष्यं संक्षेपादनुरूपं विदां मुदे ॥१॥ उदात्तो ललितः शान्तस्त्रिधा नेता प्रकीर्तितः। सर्वोऽपि धीर एवायं विशेयो नायकत्वतः ॥२॥
सती । स्वेति । निजप्रेमविषयस्य भगवतः श्रीशंकरस्येति यावत् । परीति । परित्यक्तपरिधानस्यापीत्यर्थः । एतेन निरतिशयवशीकारो व्यज्यते । ताण्डवं प्रत्यहं प्रदोषकालिकमुद्धतनृत्यमिति यावत् । पश्यति अवलोकयति । इह संसारे सैव सती पातिव्रत्यतः स्वाधीनपतिकात्वेन धन्यास्तीति योजना ॥ २५॥ निगमयति-गोक्षीराब्धेरिति ॥ २६ ॥ इति श्रीमत्पदवाक्यप्रमाणक्षीरार्णववि० सरसामोदे दशमरत्नप्रकाशः संपूर्णः ॥ एवं नायिकानिरूपणात्मकं रम्भाख्यं दशमं रत्नं परिसमाप्य तदवश्यापेक्षितनायकनिरूपणात्मकं चन्द्राख्यमेकादशरत्नमारभमाणः श्लेषेण तयोः संगतिं कथयतिसुशमिति । अहमित्यार्थिकम् । तेन खस्यामानित्वं ध्वन्यते । एवं प्रागुक्तप्रकारेण । सुदृशं यावत्स्त्रीगुणविशिष्टखकीयां नायिकामित्यर्थः। संनिरूप्य व्यावर्त्यकथनपूर्वकमभिधायेति यावत् । अनुरूपं निरुक्तनायिकाहमित्यर्थः । अतएव अलमत्यन्तं तदेकलक्ष्यं तस्याः प्रोक्तनायिकायाः एकं केवलं लक्ष्यं अतितरानु. रागस्वारस्यं यत्र तमिति यावत् । तत्र हेतुस्तु अनुरूपमित्युक्त एव । विदां पण्डितानाम् । मुदे योग्यसंबन्धपरीक्षणजन्यहर्षणार्थमित्यर्थः । संक्षेपात्कथयामीत्यन्वयः। एतेन वक्ष्यमाणनायकसामान्यसाम्येन सकलगुणवत्त्वं नायके व्यज्यते । पक्षे सुदृशं अपरोक्षाद्वैतब्रह्मात्मैक्यप्रमितिमित्यर्थः। संनिरूप्य प्राचीनाचार्यतात्पर्यानुसारेण समुपपाद्येति यावत् । एवमनयैव रीत्या । अनुरूप तदेकविषयताहमित्यर्थः । नन्वेवं तर्हि विषयतावच्छिन्नत्वेनात्मनो धर्मित्वादपसिद्धान्तापत्तिरतः पुनस्तं विशिनष्टि-तदेकेति । अलमित्यत्रैव संबध्यते। अन्यूनानतिरिकं यथा स्यात्तथेत्यर्थः । एतेन 'तमेव विदित्वातिमृत्युमेति' इति श्रुत्यर्थः संगृह्यते । सच सर्व. परिच्छेदवैधर्म्य विना नैव सिद्ध्यतीति । अतएव तया निरुतापरोक्षप्रमयैव एकं केवलं लक्ष्यते वृत्तिव्याप्या तन्मात्राश्रयविषयकाविद्यानिवृत्त्यैवोपलक्ष्यत इति तथा तमिति यावत् । तत्रापि संक्षेपाद्विदां मुमुक्षूणां मुदे कथयामीति संबन्धः ॥१॥ अथ कथनीयत्वेन प्रतिज्ञातनायकस्य किं सामान्यलक्षणं के वा तद्भेदाः प्रकृते

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576