Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 553
________________ कामधेनुरत्नम् ९] सरसामोदव्याख्यासहितम् । कन्दुको हि विरुद्धेन कुड्येन यदि संगतः । तर्हि द्रुतं परावृत्य तदन्यत्रैव संपतेत् ॥ १६ ॥ तद्वन्मुक्ते तरुण्यादेः सङ्गात्पातो य ईर्यते । स तु तद्भिन्न एव स्यान्मुक्ते दृश्यविमर्दनात् ॥ १७ ॥ तन्मुक्तोपीत्यपेर्बोध्यविरुद्धेन युजा भवेत् । तद्भिन्नेष्वेव सङ्गेन पातनैयत्यबोधनम् ॥ १८॥ स्ववपोत्सादनेनापि यागः कार्य इतीदृशात् । वाक्यात्तात्पर्यतोऽप्यर्थः किं नास्त्यन्यावधारणम् ॥१९॥ चेन्मुक्तत्वमेवेति गृहाण । तच्च मुक्तिरेव साच 'अविद्यास्तमयो मोक्षः साच बन्ध उदाहृतः' इति वार्तिकादविद्या तस्याः प्रध्वंसे तदेकोपादानकस्य दृश्यस्यैव मृषात्वेन पतनजननासंभवादित्यभिप्रायेण खाविरुद्धसंबद्धत्वेन द्वितीयसंभवमपे. रर्थमुदाहरति-संसारोऽपीति । ननु भवत्वेवमथापि मुक्तोपीत्यादौ कथमर्थ इत्यत्राह-तत्रेति । अन्येति । अन्यः अमुक्तः यः तत्र अवधारकः । परतरुणीसङ्गेनाधःपातनियामक इत्यर्थः । अज्ञस्तूक्तसङ्गात्पतत्येवेति भावः ॥ १५ ॥ नन्वपेः संभवरूपार्थस्थले विरुद्ध नार्थविशेषेण संबद्धत्वे प्रकृतान्यावधारकत्वमुक्तलक्षणं कया युक्त्येत्यपेक्षायां तां संक्षिपति-कन्दुक इत्यादि द्वाभ्याम् । लीलया रङ्गविशेषाङ्कितपत्रमात्रनिर्मिताविरुद्धकुड्यव्युदासाय विशिनष्टि-विरुद्धेनेति । कन्दुकोऽत्र पुष्पपटादिनिर्मितो लीलागुच्छः ॥ १६ ॥ एवं दृष्टान्तं कथयित्वा दार्शन्तिके योजयति-तद्वदिति । उक्तार्थमेवेदमधस्तात्प्र. पूर्वपद्यावतरण एव ॥ १७ ॥ फलितमाह-तदिति । तत्तस्मात्कारणात् । मुक्तोपीत्यपेः 'मुक्तोपि संपतेत्सङ्गात्तरुण्या इह संभवः' इत्यनुपदोक्तोदाहरणगतापिशब्दस्येत्यर्थः । बोध्येति । बोध्यं यत्तरुणीसंसर्गकरणकं तस्याः परकीयात्वं चेत्ररकनिपतनं तेन सह विरुद्धो यो यावद्भेदविदलनकृदद्वैतब्रह्मरूपो मुक्तपदशक्यो याव. प्रारब्धं बाधितत्वेन प्रतिभासमानदृश्यावभासो जीवन्मुक्त इति यावत् । तेन. सह या युक्संबन्धः । मुक्तोऽपीत्यादिप्रागुक्तवाक्ये समभिव्याहृतिस्तया करणीभूतयेत्यर्थः । तद्भिन्नेष्वेवेति । मुक्तेतरजीवाख्यकर्माधिकार्यवच्छेदेनैवेत्येतत् । सङ्गेन परतरुण्याद्युपलक्षितयावद्विषयाध्यासेन । पातेति । निरुक्ताधःपातनियतत्वज्ञापनमेव अपेरर्थः सिद्धान्तितो भवतीति संबन्धः । अत्रेदमनुमानम् । मुक्तोऽपि सङ्गात्पततीयपिशब्दः अमुक्तः सङ्गात्पतत्येवेति नियमबो धकः । यद्वा विमतोपिशब्दः तद्भिन्न एवाघातकः । विरुद्धसंगतत्वात् । कुज्यसंसृष्टकन्दुकवत् । अत्र विरुद्धवस्वघटितवाक्यविधेयरोधकत्वमेवेति तलम् ॥१८॥ नन्विदं लोके शास्त्रे चाप्रसिद्धमेवेत्याशङ्कय 'प्रजापतिरात्मनो वपामुदखिदत् । तेनायजत्' इत्यादिश्रुतिमूलके आत्मवपोत्सादनेनापि यागः कर्तव्य इत्यादिमीमांसकवाक्ये तत्प्रसिद्धि बोधयति-स्वेति । अन्येति । अनीषोमीयादिपशुव

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576