Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ]
सरसामोदव्याख्यासहितम् ।
५२१
व्याप्यारोपाद्वितर्कः स्याद्यापकारोपणं यदि । यदीयं नानुरक्ता स्यात्तन्न पश्येत्कटाक्षतः ॥ २९६॥ प्रातिकल्येऽपि चेदिष्ठमनुकूलमुदीर्यते । अपराधी प्रियः पात्योऽधस्त्वयैतदुरःस्थया ॥ २९७ ॥ बाह्यान्तःकरणोत्पन्नं ज्ञानं प्रत्यक्षमिष्यते ।
संनिकर्षे प्रियास्येन शक्तप्यत्यन्यदा मनः ॥ २९८॥ इति । यथावा कुवलयानन्दे-'भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् । अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः' । 'अद्यापि तिष्ठति दृशोरिदमुत्तरीयं धतुं पुनः स्तनतटाद्गलितं प्रवृत्ता। वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यदकरोस्मितमायताक्षी' इति ॥ २९५ ॥ एवंच यत्र यत्र भूताद्यर्थविषयकसाक्षात्कारखोक्तिस्तत्र भाविकत्वमिति । भाविकनिरूपणे व्याप्तिप्रसकं वितर्कालंकारं लक्ष. यति-व्याप्येति । यद्ययं निर्वह्निः स्यात्तदा निधूमोऽपि स्यात् । तमुदाहरतियदीयमिति । यथावा सरखतीकण्ठाभरणे वितर्कभेदान् प्रकृत्य । तेषु निर्णयान्तस्तत्वानुपाती यथा-'मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि । तायः सोऽपि समं निजेन विभुना जानाति मां रावणं आः ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति' इत्यादि । विस्तरस्तु तत्रैव ज्ञेयः ॥ २९६ ॥ एवं वितर्कसिद्धव्याप्तिप्रसक्तमनुकूलालंकरणं लक्षयति-प्रांतिकूल्यपीति । तदुदाहरति-अपराधीति । इयं हि ना. यिकां प्रति सख्युक्तिः । यथावा साहित्यदर्पणे-'अनुकूलं प्रातिकूल्यमानुकूल्यानुबन्धि चेत्' । यथा 'कुपितासि यदा तन्वि विधाय करजक्षतम् । बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा' इति । यथावा अमरुकशतके–'कोपात्कोमललो. लबाहुलतिकापाशेन बध्वा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः। भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निहुतिपरः प्रेयात्रुदत्या हसन्' इति । अत्र वाक्यार्थविस्तरस्तु मदीये शारदोदयाख्यैतटिपणग्रन्थ एव द्रष्टव्यः ॥ २९७ ॥ एवमनुकूलालंकारलक्षणकुक्षिनिक्षिप्तप्रातिकूल्यबाधकेष्टज्ञानस्य प्रमात्वेनैव लक्षणघटकतया प्रसक्तान्यलंकाराणां पुराणादि. ध्वपि दृष्टत्वात्पौराणिकसंमतान्यष्टौ प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसं. भवैतिह्याख्यप्रमाणान्यप्यलंकारत्वेन दिदर्शयिषुः प्रथमं प्रत्यक्षालंकारं लक्षयतिबाह्येति । इष्यतेऽलंकारत्वेन प्राचीनैनवीनैश्चालंकारिकैः खीक्रियत इत्यर्थः । क्रमात्तमुदाहरति-संनिकर्ष इति । अन्यदा विप्रकर्षे । एवंच संनिकर्षे सति प्रियास्यविषयकं चाक्षुषं प्रत्यक्षं तदभावे तत्संस्कारतः स्मृत्या ध्यानेन वा ३ मनसस्तदाकारत्वलक्षण मानसं प्रत्यक्षं भवतीत्यस्य विलक्षणचमत्कारजनकत्वादुक्कालंकारत्वमिति लक्षणसंगतिः । तदुक्तं सरखतीकण्ठाभरणे–'प्रत्यक्षमक्ष ज्ञानं मानसं चाभिधीयते' इति । यथा-'मन्दमन्दविगलनपमीषचक्षुरुल्लसितपक्षम

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576