Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
५२५ ऐतिचं वृद्धवाक्यानामादिहीना परम्परा । वदन्ति ह्यखिला वृद्धाः श्रीशसेव्यमृतीत्यपि ॥ ३०६॥ तिलतन्दुलवत्सङ्घः संसृष्टिर्बह्वलंकृतेः। सहुरो पाहि मां दीनं भवदावानलाकुलम् ॥ ३०७॥ क्षीरनीरसमो नानालंकाराणां स संकरः।
हरिर्जयति संसारतिमिरध्वंसकृञ्चिरम् ॥ ३०८ ॥ चिदिह नः प्रथयन्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः । उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी' इति ॥३०५॥ अथैतिह्यमपि क्रमागतमष्टमं प्रमाणमलंकारत्वेन लक्षयति-ऐतिह्यमिति । तामुदाहरति-वदन्तिहीति।अमृती मोक्षशाली यावदारब्धं जीवन्मुक्त इत्यर्थः। अपिना सद्योमुक्तोपीत्येतत् । पक्षद्वयमपि संक्षेपशारीरकादिशास्त्रसिद्धमेवेति भावः । यथावा कुवलयानन्दे–'कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम् । एति जीवन्तमानन्दो नरं वर्षशतादपि' इति ॥ ३०६ ॥ एवमुपमाद्यैतिह्यान्तानामष्टनबत्यलंकाराणां मध्येऽन्यतमानां मेलने विस्पष्टे सति चित्ररूपवत्संसृष्टयाख्यो. ऽन्य एवालंकारों भवतीति सूचयंस्तं लक्षयति-तिलेति । बह्विति । एकवचनमत्र जात्यभिप्रायकमेव । अनेकालंकाराणामित्यर्थः । तिलतन्दुलवत्संमेलने. ऽपि यथा तिलतन्दुलानां परस्परं भेदः स्पष्ट एव प्रतिभाति तथा अलंकाराणां संमेलनेऽपि यत्र भेदः परस्परं स्फुटतरं प्रत्यक्षीक्रियते इति यावत् । एतादृशो यः सङ्घः निरुक्कालंकारसमुदायः सा संसृष्टिरेतन्नान्यलंकृतिर्भवतीति योजना । तामुदाहरति-सहुरो इति । अयि सद्गुरो, वं भवेति संसारदावानलविकलमित्यर्थः। अतएव दीनमेतादृशं मां पाहि कृपादृष्टयमृतवृष्टया परिपालयेति संबन्धः । अत्र सदिति परिकराङ्कुरः । भवेत्यत्र रूपकं लुप्तोपमा वा दीनमित्यादौ परिकरः पाहीत्यादौ काव्यलिङ्गं चेत्येतन्मेलनस्य विस्पष्टत्वालक्षणसंगतिः । यथावा सरखतीकण्ठाभरणे-'पिनष्टीव तरङ्गाप्रैरुदधिः फेनचन्दनम् । तदादाय करैरिन्दुलिपन्तीव दिगङ्गनाः' । अत्रोत्प्रेक्षाद्वयं रूपकद्वयं च तिलतण्डुलवत्संकीर्यते इति संसृष्टिं प्रकृत्योक्तम् । यथावा काव्यप्रकाशे तां प्रकृत्य-'लिम्पतीव तमोङ्गानि वर्षतीवाजनं नभः । असत्पुरुषसेवेव दृष्टिनिष्कलतां गता' इति । अत्र पूर्वार्ध उत्प्रेक्षाद्वयमुत्तरार्ध उपमा च व्यकैवेति तथा । यथावा साहित्यदर्पणे-'देवः पायादपायाद्वः स्मेरेन्दीवरलोचनः। संसारध्वान्तविध्वंसहंसः कंसनिषूदनः' इति । अत्र स्मेरेत्यत्र लुप्तोपमा संसारेति रूपकद्वयं च व्यक्तमेव । यथावा कुवलयानन्दे-लिम्पतीवेत्याद्यर्थालंकारसंसृष्टयुदाहरणं विलिख्य । 'आनन्दमन्दिरपुरन्दरमुक्तमाल्यमौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु वो विजयाय मञ्जुमञ्जीरसिञ्जितमनोहरमम्बिकायाः' इत्युक्तम् ॥ ३०७ ॥ एवं अर्थतेषामलं. काराणां यथासंभवं वचिन्मेलने लौकिकालंकाराणां मेलन इव चारुत्वान्तरालम्ब

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576