Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५३०
साहित्यसारम् ।
वागर्थावृत्तिके लाटानुप्रासो भेदसंमतेः । बाले बालेन्दुभस्मेरे स्मेरेणाक्ष्णावलोकय ॥ ४॥
[ उत्तरार्धे
तीति योजना । अत्र तृतीयचरण एवोदाहरणम् । सर्वेषामपि तद्वर्णानां दन्त्यत्वात् । ऌतुलसानां दन्ता इति दन्तस्थानस्था एव तत्र सततं ललिताः सन्तीति वर्णाः स्पष्टा एव । अत्र अकुहविसर्जनीयानां कण्ठ इति खोदाहृतसुप्रसिद्धस्थानक्रमं विहाय तवर्गीयवर्णोदाहरणं तु दर्पणेष्टे तालुरदादिक इति माधुर्याधिक्यादेव । तदुक्तं साहित्यदर्पणे - ' उच्चार्यते यदेकत्र स्थाने तालुरदादिके । सादृश्यं व्यञ्जनस्यैतच्छ्रुत्यनुप्रास उच्यते' । उदाहरणम् -' दृशा दग्धं मनसिजं जीवयन्ति शैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः । अत्र जीवयन्ति जयिनीरिति । अत्रच जकारयकारयोरेकस्थाने तालाबुच्चार्यत्वात्सादृश्यम् । एवं दन्त्यकण्ठ्यानामप्युदाहार्यम् । एष सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रुत्त्यनुप्रास इति । पक्षे यदि द्विजादीति । आदिना शूद्रः । एतादृशाः वर्णाः प्रसिद्धा एव ब्राह्मणादयश्चत्वारः । स्थानेति गङ्गादिनदीप्रवाहागमनोर्ध्वोदगादिदिगर्वागाद्यनुक्रमनिवासस्थानोत्तमोत्तमोत्तममध्यमाधमत्वरूपसाम्येनेत्यर्थः । सततं ललिताः सन्ति तर्हि सः देशः । श्रुतीति । श्रुत्यनुसारेणैव प्रकर्षेणासनमवस्थानं यस्यैतादृगित्यर्थः
३ ॥ एवमेव लाटानुप्रासमपि मंमटभट्टादिसंमतं लक्षयति- वागर्थेति । वागर्थयोः सार्वोशिकसाम्येनावृत्तिः पौनः पुन्येन कथनं यस्मिन्काव्ये तत्रेत्यर्थः । भेदेति । अनन्वयभेदस्यैव संमतत्वेन हेतुनेति यावत् । लाटेति । लाटदेशीयजनमनोरञ्जकत्वात्तन्नामत एवासौ प्रचुरप्रसिद्धो भवतीति भावः । तमुदाहरति - बाल इत्याद्युत्तरार्धेनैव । बाल इति बालचन्द्रनिभः अवश्यदर्शनीयत्वात्सूक्ष्मत्वाच्च स्मेरो मन्दहासो यस्याः सा तथा तत्संबुद्धावित्यर्थः । स्मेरेण सुप्रसन्नेन । एकवचनं तु कटाक्षनिरीक्षणाभिप्रायकमेव । मां त्वत्प्राणेशमिति शेषः । तत्र प्रयोजनापेक्षायां तत्र पुनः पूर्वार्ध योजयति - वागित्यादिश्लेषेण । वाय र्थयोरिव यत्संमेलनं 'स भूरिति व्याहरत् । तेन भुवमसृजत ' इति । ' तस्माद्वा एतस्मा • दात्मन आकाशः सभूतः' इति च श्रुतेर्वाक्प्राधान्येनार्थ प्राधान्येन वा सृष्टिदर्शनाद्विपरीत सुपरीतान्यतरसुरतमित्यर्थः । तस्य या आवृत्तिः पौनःपुन्येनानुष्ठानं तेन कमैहिकं पारत्रिकं च सुखं यस्याः सकाशात्सा तथा तत्संबुद्धावित्यर्थः । तथाच तैत्तिरीयाः समामनन्ति' प्रजातिरमृतमानन्द इत्युपस्थः' इति । एवं च प्रजातिपदवाच्यपुत्रसंततिद्वारा पितृऋणमोचनतस्तत्प्रसादासादितचित्तशुद्धिद्वारक विवेकादिपरम्परया ज्ञानेनामृतमद्वैत कैवल्यमपि तथा 'सर्वेषामानन्दानामुपस्थ एकायतनम्' इति श्रुत्यन्तरादानन्दश्च त्वदेकायत्त इत्याशयः । एतेनास्यां खकीयात्वमेवारुन्धत्यादिवदिति ध्वनितम् । अन्यथोक्तश्रुत्युक्तफलसाकल्यासंभवात् । तस्माद्यत एतादृशी त्वं स्वीयैव भवस्यतः अभेदेति च्छेदः । अभेदस्य द्वैतमिथ्यात्वपूर्वकं ब्रह्मात्मैक्यविषयिणी या सम्यग्दृढा परोक्षत्वादिना अबाधिता

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576