Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 538
________________ साहित्यसारम् । [ उत्तरार्धे व्याप्येन व्यापके धीकृदनुमानमिहोच्यते । अनुरक्तेयमस्मासु स्मितपूर्वकटाक्षतः ॥ २९९ ॥ दधत्या । वीक्ष्यते स्म शनकैनववध्वा कामिनो मुखमधोमुखयैव' । अमिथ्यात्मकं यथा-'मनः प्रत्यक्चित्वे सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः। यदालोक्याबादं हद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान्' इतिच । यथावा कुवलयानन्दे-'किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्विम्बोकैर्बकसहवासिनां परोक्षैः' इति ॥ २९८ ॥ एवं क्रमप्राप्तमनुमानालंकारमपि तदुपजीव्यत्वात्तदुत्तरं लक्षयति-व्याप्येनेति । व्याप्येन लिङ्गेन । व्यापके साध्ये एतादृशे इह काव्यव्यापारगोचरार्थविषय इत्यर्थः । धीति । प्रमितिजनकमित्यर्थः । अनुमानं अनुमानालंकरणम् । उच्यत इत्यन्वयः । तमुदाहरतिअनुरक्तेति । इदं हि भगवतः श्रीकृष्णस्य कांचित्ताहगाशयसूचिकां गोपिका विलोक्य वमनस्येव वसुहृदं प्रति वा वचः । अत्र पुरोवर्तित्वेन प्रत्यक्षगोपिकापक्षः । तदाश्रितः खविषयकानुरागः साध्यः । मन्दहासापाङ्गवीक्षणं तत्कर्तृकं स्वकर्मकं हेतुः। अर्थसमाजसिद्धतादृग्गोप्यन्तरं दृष्टान्त इत्यूह्यम् । इहोक्तरूपेण व्याप्येन हेतुना गव्यव्यापारगोचरनिरुक्तगोपीविशेषपक्षकखविषयकानुरक्तत्वरूपसाध्य विषयकप्रमा भवतीति लक्षणसंगतिः । तदुक्तं रसगङ्गाधरे-काव्यव्यापारगोचरानुमितिकरणमनुमानम् । काव्यलिङ्गवारणाय गोचरान्तमिति । एवं च 'हिमाद्रिं त्वद्यशो मनं सुराः शीतेन जानते । लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च' इति कुवलयानन्दोदाहृतयोः भेदवैशिष्टययोः स्फूर्तावुन्मीलितविशेषको' इति तल्लक्षितोन्मीलितविशेषकयोः प्रागुक्तोऽत्रान्तर्भावः सुघट एव । उभयत्रापि क्रमात् शैत्यप्रमालिङ्गकहिमाद्रिप्रमारूपायाः कमलप्रतियोगिकरभणीमुखानुयोगिकभेदविषयकानुमितिरूपप्रमितेः सर्वदा विकसमानत्वहेतुकायाश्चोक्तकाव्यव्यापारगोचरानुमानैकसाध्यत्वादिति ध्येयम् । यथावा सरस्वतीकण्ठाभरणे-'अविरलविलोलजलदः कुटजार्जुननीपवनवातः । अयमायातः कालो हन्त हताः पथिक गेहिन्यः' । 'सावज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे यावकरसतिलकपतिरियम्'इतिच । यथावा कुवलयानन्दे-'यथा रन्धं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा शक्रमणयः। यथा विद्युज्ज्वालोल्लसितपरिपिङ्गाश्च ककुभस्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः' । यथावा-'यत्रैता लहरी चलाचलदृशो व्यापारयन्ति ध्रुवं तत्तत्रैव पतन्ति संततममी मर्मस्पृशोमार्गणाः । तच्चक्रीकृतचापपुहितशरः प्रेतत्करः क्रोधनो धावत्यग्रत एव शासन. धरः सत्यं तदासां स्मरः' । पूर्व रूपकसंकीर्णमिदमतिशयोक्तिसंकीर्णमिति भेदः । शुद्धानुमानं यथा-'निलीयमानैर्विहगैनिमीलद्भिश्च पङ्कजैः । विकसन्त्या च मा. लत्या गतः संज्ञायते रविः' । यथावा-'सौमित्रे ननु सेव्यतां तरुतलम्' इत्यादि

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576