Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
५१९ सबीजो लोकवादश्च यत्र च्छेकोक्तिरेव सा।
वायुति यथा पृष्ठं तथा कार्य तदुन्मुखम् ॥ २९४ ॥ संभवाद्गुणानामगण्यत्वमेवेति भावः । तदुक्तं कुवलयानन्दे-'संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये । यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव' । यथावा-'कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि' इति ॥ २९३ ॥ एवं संभावनालंकरणस्य व्याप्तिमूलकत्वप्रसक्तां. छेकोक्तिं लक्षयति-सबीज इति । यत्र लोकवादः लोकप्रवादोऽपि । चोऽप्यर्थे । सबीजः साभिप्रायः किंचिदर्थान्तरपर्यवसायी सा छेकोक्तिरेवालंकृतिर्भवतीत्यन्वयः । तामुदाहरति-वायुरिति । इयं हि लोको. क्तिरेव । तथाप्यत्र श्रीकृष्णः सुरभिसंफुल्लवृन्दावनीयमधुमालतीकुझे चन्द्रिकायां मां ज्योत्स्नाभिसारिकात्वेन ससंकेतमाकारितवांस्तदा त्वहमपि रहःप्रियसखि तदाज्ञाभङ्गभियाङ्गीकृतवत्येवासमर्थापि निशि मया खगृहात्पतित्यागसर्वजनवञ्चनपूर्वकमतिगूढं तत्राभिसर्तुं कथं पार्येतेति खसंकटपरिहारपरिपित्सुं राधिका प्रति सखीवाक्यमेव पुंलिङ्गादिनाध्यवसीयते । एवंच वायुस्थानीयोत्रभगवान् श्रीकृष्ण एवासङ्गत्वात्प्रबलतमत्वाच । स यथा वाति 'वा गतिगन्धनयोः' इति स्मर. णाद्यया रीत्यान्तःप्रसादपूर्वकं तुभ्यं सौगन्ध्यजननोपलक्षितं सुरतं ददाति तथैव त्वया पृष्ठं कामशास्त्रप्रसिद्धपाशुकरतिबन्धे यथाश्रुतमेव । कायस्य सरलसुरतकालेपि पृष्ठैकाधारत्वात्तदुपलक्षितं वपुस्तदुन्मुखं सर्वात्मना तदनुकूलमेव कार्यमिति तात्पर्यानुसारी संबन्धः। यथाश्रुते तु यथा वायुति तथा तदुन्मुखं पृष्ठमिति सरलैव योजना । एवंच यथाप्रसङ्गः पतति तथैव वर्तितव्यमिति नीति?त्यते। एतावानायासस्तु सख्याः सर्वजनप्रतारणपूर्वकं राधामुपदेष्टुमेव । यथावा कुवलयानन्दे–'छेकोक्तिर्यत्र लोकोक्तेः स्यादर्थान्तरगर्भता । भुजंग एव जानीते भुजंगचरणं सखे' । यथा-'मलयमरुतां व्राता याता वि. कासितमल्लिकाः परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । घन घटयितुं तं निःस्नेहं य एव निवर्तने प्रभवति गवां किं नश्छिन्नं स एव धनंजयः' । अत्र धनलिप्सया प्रोषिताङ्गनासखीवचने य एव गवां निवर्तने प्रभवति स एव धनं. जय इत्यादिप्रसिद्धलोकवादानुकारोऽत्रातिसौन्दर्यशालिनीमिमामपहाय धनलिप्सया प्रस्थितो रसानभिज्ञत्वाद्गोप्राय एव, तस्य निवर्तकस्तु धनस्य जेता धनेनाकृष्टस्य तद्विमुखीकरणेन प्रत्याकर्षकत्वादित्यर्थान्तरमेव गर्भीकृतमिति । नन्वतन्मूलीभूता 'लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते । सहख कतिचिन्मासान्मीलयित्वा विलो. चने' इति कुवलयानन्द एवोकालोकोतिरत्र प्राकुतो नोक्तेति चेच्छृणु । निरुक्तच्छेकोक्त्या सहैकीकृत्य मदुदाहृतरीत्याऽत्रैव तदन्तर्भावस्य लाघवेनेष्टत्वात् । एवमेवैतत् प्राक्तनानां कुवलयानन्दोक्तानां आवृत्तिदीपकमालादीपककारकदीपकाना दीपकभेदविशेषाणां तत्रैवान्तर्भावस्तथा तदुक्तस्य विकखरस्य चार्थान्तरन्यासो.

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576