Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५१८
साहित्यसारम् ।
[ उत्तरार्धे
प्रतिषेधोऽनुवादो यः साभिप्रायो निषेधगः। नेयं प्रहसनप्रौढी किंतु पाण्डित्यमण्डना ॥ २९१ ॥ यत्सिद्धस्य विधानं तद्विद्ध्यलंकृतिमूचिरे। प्राप्ते तु षोडशे वर्षे सुन्दरी सुन्दरी भवेत् ॥ २९२॥ यदीत्थं तत्तदैवैवमूहः संभावनं मतम्।
सहुरो त्वगुणागण्यास्त्वमेव यदि वर्णयः ॥ २९३॥ . यथावा कुवलयानन्दे-'निरुक्तिोगतो नाम्नामन्यार्थत्वप्रकल्पनम् । ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान्' । 'पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठित- ' कालिदासा । अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव' इति । यथावा मदीये कृष्णलीलामृते-'वसूनि रत्नानि ववर्ष देवकी महाऽकरेऽतो वसुदेव उच्यते । यदत्र कृष्णाभिधमात्मवस्त्वपि प्रजज्ञिवद्दिव्यमहेन्द्रनीलरुक्' इति ॥ २९० ॥ एवं निरुक्तौ प्रसिद्धनामार्थनिषेधात्प्रसक्तं निषेधालंकारं लक्षयतिप्रतिषेध इति । निषेधगः निषेधविषयकज्ञानजनक इत्येतत् । तमुदाहरतिनेयमिति । यथावा कुवलयानन्दे-'प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्तनम् । न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः' इति । युद्धरङ्गे प्रत्यवतिष्ठमानं श. कुनि प्रति विदग्धवचनमुपहाससूचकमित्याशयः ॥ २९१ ॥ एवं प्रतिषेधालंका. रलक्षणान्तर्गतानुवादलक्षणसिद्धबोधनप्रसक्तां विध्यलंकृतिमपि लक्षयति-यदि. ति । ऊचिरे आहुः । पूर्वाचार्या इत्यार्थिकम् । तामुदाहरति-प्राप्तेत्विति । अत्र यद्यपि घटे घटत्वविधानवत्सुन्दयाँ सुन्दरीत्व विधानानुपपत्तर्द्वितीयसुन्दरीशब्दोऽनुपयुक्तएव तथाप्यसौ स्वार्थबोधनप्रतिबन्धादर्थान्तरसंक्रमितवाच्यत्वेऽपि लोको. त्तरसौन्दर्यशालिखलक्षणव्यङ्गयार्थस्य च 'प्राप्ते तु षोडशे वर्षे' इत्यादिना कण्ठत एव स्फुटीकृतत्वेन ध्वनिखानहत्वाचालौकिकसौन्दर्यशालिवपर्यवसाय्येवेति भावः। तेनात्र व्यङ्गयादिभिन्नत्वेन चमत्कृतिजनकत्वादलंकृतित्वमक्षतमेवेति बोध्यम् । - तदुक्तं कुवलयानन्दे-'सिद्धस्यैव विधानं यत्तामाहुर्विध्यलंकृतिम् । पञ्चमोदञ्चने काले कोकिलः कोकिलो भवेत्' । यथा—'हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य गात्रमसि निर्भरगर्भखिन्नसीताप्रवासनपटोः करुणा कुतस्ते'। अत्र रामस्य खहस्तं प्रति रामस्य गात्रमसीति वचनमनुपयुकं सद्रामस्येत्यनेन खस्यात्यन्तं निष्करुणत्वं गर्भीकरोति । तच्च निर्भरेत्यादिविशेषणेनाविष्कृतम् । अधिकं तु तत्रैव बोध्यम् ॥ २९२ ॥ एवं विध्यलंकृतिनिरुक्तिप्रसक्तं विध्यलंकृतिलक्षणनिविष्टस्य यदि षोडशवर्षे प्राप्तं स्याचेत्तदैव सुन्दरीसुन्दरी स्यादिति व्याप्तिनियमस्य प्रसङ्गतः संगतं संभावनालंकरणं लक्षयतियदीत्थमिति । यदीत्थं भवेत्तर्हि तदैव तत्स्यादेवं ऊहस्तर्कः संभावनमलंकरणं मतं प्राचामाचार्याणां संमतं भवतीति संबन्धः । तदुदाहरति-सहुरो इति । एवंच सद्गुरोरमानित्वादिस्खाभाव्येन स्वमुखतः स्वगुणवर्णनप्रवृत्तेः कालत्रयेऽप्य

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576