Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ]
८
सरसामोदव्याख्यासहितम् ।
सारो गुणस्वरूपाभ्यामुत्तरोत्तरमुच्छ्रयात् । नारिङ्गश्रियमाकृष्य ततो हेमानकोशभाम् ॥ २५९ ॥ स्तनौ ते स्मरमल्लस्य स्वर्णगोलविवि । द्विजेभ्यः पण्डिताः श्रेष्ठास्तेभ्यो येऽत्र विरागिणः ॥ २५२ ॥
४९७
समैव यस्य विभुता यस्तत्र विद्योतते यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् । यस्तत्पित्तमुषः सु योऽस्य हविषे यस्तस्य जीवातवे वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः' इति । अत्र क्रमादाकाशसूर्यचन्द्रजलाग्नियजमानपृथ्वीवायवोऽष्टमूर्तयः ॥ २५० ॥ एवमेकावलीनिरूपणान्तर्गतोत्तरोत्तरहेतुभावप्रसक्तोत्तरोत्तरोत्कर्षात्मकं साराख्यमलंकारं लक्षयति-सार इति । गुणस्वरूपाभ्यां उत्तरोत्तर उच्छ्रयादुत्कर्षात्सारः साराभिधोऽलंकारो भवतीत्यन्वयः । एवं च क्वचिद्गुणैरुत्तरोत्तरमुत्कर्षः क्वचित्स्वरूपेणेत्यसौ द्विविध इति फलि - तम् । तदुक्तं काव्यप्रकाशे - ' उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधि:' । परः पर्यन्तभावोऽवधिर्यस्य धाराधिरोहिततया तत्रैवोत्कर्षस्य विश्रान्तेरिति । रसगङ्गाधरे तु 'गुणस्वरूपाभ्यां पूर्वपूर्ववैशिष्टये सारः' इति तु लक्षणं सारस्य युक्तमित्युक्तम् । एवमर्धेन लक्षितं सारमुदाहरन्नादौ गुणसारमुदाहरति-नारिङ्गेत्येकेन । हे प्रिये इत्यार्थिकम् । नारिङ्गाख्यः फलविशेषः प्रसिद्ध एव । एवंच ते स्तनावित्यु - त्तरश्लोकगतमप्यत्रापकर्षणीयम् । त्वत्कुचावेतौ नारिङ्ग श्रियं पूर्वं नारिङ्गाख्यप्रसिद्धफलशोभामित्यर्थः । आकृष्य मुग्धावस्थायां हृत्वेत्यर्थः । ततः तदुत्तरं मध्यावस्थायाम् । हेमेति । कनककमलकोशकान्तिम् आकृष्येत्यत्राप्यनुकृष्यम् ॥२५१॥ स्तनाविति । स्मरेति । मदनरूपमल्लस्येत्यर्थः । स्वर्णेति । मला हि मलशालायां कराभ्यां पाषाणगुटिके तोलयन्तीति प्रसिद्धमेव । तथाच मदन मल्लस्य देवत्वेन मल्लकियोचितौ कनकगोलावेव पाषाणगुटिका स्थानीयौ । तयोर्विजित्वरौ कठिनत्वङ्गखपीतकान्तिमत्त्वसमवर्तुलत्वसाधर्म्येण विजयशीलौ संप्रति प्रौढत्वदशायां भवत इत्यध्याहृत्य संबन्धः । एवं गुणप्रयुक्तोत्तरोत्तरोत्कर्षलक्षणं सारमुदाहृत्य स्वरूपकृतोत्तरोत्तरोत्कर्षलक्षणं तमुदाहरति — द्विजेभ्य इत्यर्धेनैव । अत्र त्वत्स्वनद्वय विषय इत्यर्थः । इहोदाहरणद्वितये क्रमादेकानेक विषयकत्वमपि बोध्यम् । यथावा कुवलयानन्दे – 'उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते । मधुरं मधु तस्माच्च सुधा तस्याः कवेर्वचः' इति । यथावा रसगङ्गाधरे – 'जम्बीरश्रियमतिलङ्घय लीलयैव व्यानम्रीकृतकमनीय हेमकुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कनकाच लेन सार्धम्' । 'गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वीीं ततोऽपि जगदण्डम् । जगदण्डादपि गुरवः प्रलयेऽप्यचला महात्मानः' इति । अत्र पूर्वालंकारे । एतेन 'दीपकैकावलीयोगान्मालादीपक मिष्यते' इति यदुक्तं कुवलयानन्दकृता तद्भान्तिमात्रविलसितमिति यदुक्त तदेव भ्रान्तिमात्रविलसितम् । माला

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576