Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५०४
साहित्यसारम् ।
। उत्तरार्धे
वाक्सास्त्यर्थान्तरन्यासो या सामान्यविशेषयोः ।
साधवश्छिद्यपि प्रीत्यै दग्धोऽप्यगुरुरिष्टकृत् ॥ २६४ ॥ सर्वेति । दारियादितर्कितदुष्प्रारब्धलक्षणसर्वपापकारिकरणत्वेऽपि सांप्रतिकसाद्गुण्यसत्वे स्यादेव निःश्रेयसाधिकृतिरित्यशङ्काय पुनर्विशिनष्टि-यावदित्या. दिना । अलं पर्याप्तं यथा स्यात्तथा यावद्दुर्गुणार्णवमपि सकलासुरादिसंपत्समृद्धिसंपन्नमपीत्यर्थः । एतादृशं मां क्षणानिमेषमात्रेणैव । कृपया अनन्यशरणत्वज्ञान. जन्योद्धरणविलम्बासहिष्णुतयेति यावत् । उद्धर्तु संसारसमुद्रान्निष्काशयितुमित्येतत्। अयि गुरो, कोवा अपरस्त्वदन्यो धुर्यः समर्थोऽस्ति न कश्चिदपीति संबन्धः। तस्मात्त्वमेव मदुद्धरणकरणप्रवीणो भवसीति भावः । अत्र निरुक्तलक्षणस्यार्थस्य साधकत्वेन विवक्षितः पूर्वार्धोक्तरीत्यानुमानादिसामग्रीविधुरः सर्वेत्यादिसकल. श्लोकार्थः स्पष्ट एवेति लक्षणसंगतिः। यथावा काव्यप्रकाशे-'वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे नैवास्मि क्षणमपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रत्यहमतनुरग्रेऽप्यनतिमानितीश क्षन्तव्यं तदिदमपराधद्वयमपि' इति । यथावा. कुवलयानन्दे–'समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थकम् । जितोऽसि मन्दकन्दर्प मचित्तेऽस्तित्रिलोचनः' इति । 'असोढा तत्कालोल्लसदसहभावः स तपसां कथानां विस्रम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो दद्यात्कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः' । 'जीयादम्बुधितनयाऽधररसमाखादयन्मुरारिरयम् । अम्बुधिमथनक्लेशं कलयन्विफलं च सफलं च' इति च । यथावा रसगङ्गाधरे–'पद्मासनप्रभृतिनिर्जरचित्तवृत्तिदुष्प्रापदिव्यमहिमन् भवतो गुणौघान् । तुष्टूषतो मम नितान्तविशृङ्खलस्य मन्तुं शिशोः शिव न, मन्तुमिहासि योग्यः' इति । यत्त्वेतैः पण्डितराजैः कुवलयानन्दकारलक्षणमनूद्य तदपि सामान्यविशेषभावानालिङ्गितत्वविशेषणरहितं चेदर्थान्तरन्यासे स्यादेवातिप्रसक्तमित्युक्तं तत्सत्यमेव । परंतु तद्विशेषणं तेषां संमतमेवेति तदाशयज्ञेन चेत्पदं प्रयुञ्जता भवतैव ज्ञापितमिति सर्व तदनवद्यमेवेति दिक् ॥ २६३ ॥ एवं व्याप्तिमूलककाव्यलिङ्गालंकारप्रतिपादनप्रसक्तं तद्धटितसामान्याद्यात्मकमर्थान्तरन्यासं लक्षयति-वागित्यर्धेनैव । या सामान्यविशेषयोर्वागुक्तिः सा अर्थान्तरन्यासोऽस्तीति संबन्धः । तदुक्तं कुवलयानन्दे-'उकिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः । हनूमानब्धिमतरहुष्करं किं महात्मनाम् । 'गुणवद्वस्तुसंसर्गाद्याति खल्पोऽपि गौरवम् । पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते' इति । तमुदाहरति-साधवइत्यादिसार्धेन। अत्राद्यपादे सामान्योक्तिः अन्त्यपादे विशेषोक्तिरिति लक्षणसंगतिः । यथावा कुवलयानन्दे-'यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः। तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम्' इति । यथावा रसगङ्गाधरे—'कस्तृप्येन्मार्मिकस्तन्वि रमणीयेषु वस्तुषु । हित्वान्तिकं सरोजिन्याः पश्य याति न षट्पदः' । यथा

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576